Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 60
________________ गच्छति तंजहा- आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाणपज्जत्तीए भास-मणपज्जत्तीए, तं एवं खलु गोयमा ! सूरियाभेणं देवेणं सा दिव्वादेविड्ढी दिव्वादेवजुती दिव्वेदेवाणुभावे लद्धे पत्ते अभिसमण्णा - गए । [८२] सूरियाभस्स णं भंते! देवस्स केवतियं कालं ठिती पन्नत्ता? गोयमा! चत्तारि पलिओवमाइं ठिती पन्नत्ता, से णं सूरिया देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गमिहिति ? गोयमा ! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति - अड्ढाई दित्ताइं विउलाई वित्थिण्ण-विपुल-भवण-सयणासण जाण - वाहणाई बहुधण-बहुजातरूव-रययाइं आओग-पओग-संपउत्ताइं विच्छड्डियपउरभत्तपाणाइं बहुदासी दास - गो-महिस- गवेलगप्पभूयाइं बहुजणस्स अपरिभूयाइं तत्थ अण्णयरेसु कुलेसु पुतत्ताए पच्चाइस्सइ । तए णं तंसि दारगंसि गब्भगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ । तए णं तस्स दारयस्स नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाण य राइंदियाणं वितिक्कंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खण- वंजण-गुणोववेयं माणुम्माणपडिपुन्नसुजायसव्वंगसुंदरंगं ससि-सोमकारं कंतं पियदंसणं सुरूवं दारयं पयाहिइ । तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेस्संति ततिय दिवसे चंदसूरदंसणगं करेस्संति छट्टे दिवसे जागरियं जागरिस्संति एक्कारसमे दिवसे वीइक्कंते संपत्ते बारस दिवसे निव्वित्ते असुइजायकम्मकरणे चोक्खे समंज्जिओवलित्ते विउलं असण- पाण- खाइम-साइ उवक्खडावेस्संति मित्त-नाइ - नियग-सयम- संबंधि-परिजणं आमंतेत्ता तओ पच्छा ण्हाया कयबलिकम्मा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया तेणं मित्त-नाइ - जाव परिजणेणं सद्धिं विउलं असणं० आसाएमाणा वीसाएमाणा परि-भुंजेमाणा परिभाएमाणा एवं च णं विहरिस्संति । जिमियभुत्तुत्तरागया वि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्त नाइ जावपरिजणं विउलेणं वत्थ-गंध-मल्लालंकारेणं सक्कारेस्संति सम्माणिस्संति । तस्सेव मित्त-जाव-परिजणस्स पुरतो एवं वइ-स्संति-जम्हा णं देवाणुप्पिया! इमंसि दारगंसि गब्भगयंसि चेव समाणंसि धम्मे दढा पइण्णा जाया तं होउ णं अम्हं एयस्स दारयस्स दढपइण्णे नामे णं तए णं तस्स अम्मापियरो अनुपुव्वेणं ठितिवडियं च चंदसूरदरिसणं च जागरियं च नामधिज्जकरणं च पजेवणगं च पंचकमणगं च कण्णवेहणं च संवच्छरपडिलेहणगं च चूलोवणयं च अण्णाणि य बहू गब्भाहाणजम्माणाइयाइं महया इड्ढी सक्कार - समुदएणं करिस्संति । [८३] तए णं दढपतिण्णे दारगे पंचधाईपरिक्खित्ते - खीरधाईए मज्जणधाईए मंडणधाईए अंकधाइए कीलावणधाईए अण्णाहिं बहूहिं खुज्जाहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बब्बरियाहिं बउसियाहिं जोणियाहिं पल्हवियाहिं ईसिणियाहिं थारुइणियाहिं लासियाहिं लउसियाहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं आरबीहिं पक्कणीहिं वहलीहिं मुरंडीहिं सबरीहिं पारसीहिं नाणादेसीहिं विदेस-परिमंडियाहिं इंगियचिंत्तिय-पत्थिय-वियाणयाहि सदेस - नेवत्थ गहिय-वेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालवरतरुणिवंद-परियाल-संपरिवुडे वरिसधर कंचुइ-महयवंदपरिक्खित्ते हत्थाओ हत्थं साहरिज्जमाणे- साहरिज्ज सूत्तं-८३ [दीपरत्नसागर संशोधितः ] [59] [१३-रायपसेणियं]

Loading...

Page Navigation
1 ... 58 59 60 61 62