Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003725/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः १३) रायपसेणियं बीइअं उवंगसुत्तं) मुनि दीपरत्नसागर Date: //2012 Jain Aagam Online Series-13 Page #2 -------------------------------------------------------------------------- ________________ १३ गंथाणुक्कमो कमको विसय सुत्तं गाहा अणुक्कमो पिढेको सूरियाभ-देव पयरण १-४७ १-४७ ०२ पएसि-राय पयरण ४८-८५ ४८-८५ दीपरत्नसागर संशोधितः] [1] [१३-रायपसेणियं] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदसणस्स ॐ ह्रीं नमो पवयणस्स १३ रायपसेणियं बीइ उवंगसुत्तं [१] तेणं कालेणं तेणं समएणं आमलकप्पा नाम नयरी होत्था-'रिद्ध-त्थिमिय'-समिद्धा जाव पासादीया दरिसणीया अभिरूवा पडिरूवा | [२] तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए अंबसालवणे नामं चेइए होत्थ, चिराईए जाव पडिरूवे । ___ [३] असोयवरपायवपुढवीसिलावट्टय वत्तव्वया उववातियगमेणं नेया [तस्स णं वणसंडस्स बहुमज्झदेसभाए, एत्थ णं महं एगे असोगवरपायवे पन्नत्ते तस्स णं असोगवरपायवस्स हेट्ठा ईसिं खंधसमल्लीणे एत्थ ण महं एक्के पुढविसिलापट्टए पन्नत्ते] [४] सेयो राया धारिणी देवी, सामी समोसढे, परिसा निग्गया, जाव राया पज्जुवासइ । [५] तेणं कालेणं तेणं समएणं सूरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे सभाए सुहम्माए सूरियाभंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं, अन्नेहिं बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरितुडे महयाऽऽहयनट्ट-गीय-वाइय-तंती-तलताल-तुडिय-घण-मुइंग-पडुप्पवादियरवेणं दिव्वाइं भोगभोगाइं भुंजमाणे विहरति, इमं च णं केवलकप्पं जंबहीवं दीवं विउलेणं ओहिणा आभोएमाणे-आभोएमाणे पासति । तत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणं पासति, पासित्ता हहतुट्ठ-चित्तमाणंदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए विगसियवर-कमलनयने पयलिय-वरकडग-तुडिय-केऊर-मउड-कुंडल-हारविरायंतरइयवच्छे पालंब पलंबमाण-घोलंत-भूसणधरे ससंभमं तुरियं चवलं सुरवरे सीहासणाओ अब्भुढेइ अब्भुढेत्ता पायपीढाओ पच्चोरूहति पच्चोरूहित्ता एगसाडियं उत्तरासंगं करेति करेत्ता तित्थयराभिमुहे सत्तट्ठपयाइं अनुगच्छइ अनुगच्छित्ता वामं जाणुं अंचेइ अंचेत्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ निवेसेत्ता ईसिं पच्चुन्नमइ, पच्चुन्नमित्ता कडयतुडियर्थभियाओ भुयाओ पडिसाहरइ पडिसाहरेत्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी नमोत्थु णं अरहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुसिरवरपुंडरीयाणं पुरिसरवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाण लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मेदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवर-नाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नूणं सव्वदरिसीणं सिवमयलमरुयमणंतमक्खय-मव्वाबाहम-पुनरावत्तयं सिद्धि-गइनामधेयं ठाणं संपत्ताणं, समणस्स भगवओ महावीरस्स आइगरस्स तित्थयरस्स जाव सिद्धिगइनामधेयं दीपरत्नसागर संशोधितः] [2] [१३-रायपसेणिय Page #4 -------------------------------------------------------------------------- ________________ सूत्तं-५ ठाणं संपाविउकामस्स वंदामि णं भगवंतं तत्थगयं इहगते पासइ मे भगवं तत्थगते इहगतं ति कट्टु वंदति मंसति वंदिता मंसित्ता सीहासणवरगए पुव्वाभिमुहं सण्णिसण्णे । [६] तए णं तस्स सूरियाभस्स इमे एयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुपज्जित्था अंबसालवणे चेइए सेयं खलु समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमल- कप्पए नयरीए बहिया अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरड़, तं महाफलं खलु तहारूवाणं भगवंताणं नामगोयस्स वि सवणयाए किमंग पुण अभिगमण-वंदण-नमंसण-पडिपुच्छणपज्जुवासणयाए? एगस्स वि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए ? किमंग पुण विलस्स अट्ठस्स गहणयाए? तं गच्छामि णं समणं भगवं महावीरं वंदामि नम॑सामि जाव पज्जुवासामि, एयं मे पेच्चा हियाए सुहाए खमाए दयाए निस्सेयसाए आनुगामियत्ताए भविस्सतित्ति क एवं संपेइ संपेहित्ता अभिओगिए देवे सद्दावेइ सद्दावेत्ता एवं वयासी- । [७] एवं खलु देवाणुप्पिया समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नए बहिया अंबसालवणे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं गच्छ्ह णं तुमे देवाणुप्पिया जंबुद्दीवं दीवं भारहं वासं आमलकप्पं नयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेह करेत्ता वंदह नमंसह वंदित्ता नमंसि साइं-साइं नामगोयाइं साहेह साहित्ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं जं किंचि तणं वा पत्तं वा कट्टं वा सक्करं वा असुइं अचोक्खं पूइयं दुब्भिगंधं तं सव्वं आहुणिय- आहुणिय एगंते एडेह एडेत्ता नच्चोदगं नाइमट्टियं पविरलफुसियं - रयरेणुविणासणं दिव्वं सुरभिगंधोदयवासं वासह । वासित्ता निहयरयं नट्ठरयं भट्ठरयं उवसंतरयं पसंतरयं करेह करेत्ता जलयथलयभासुरप्पभूयस्स बेंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जन्नुस्सेहपमाणमेत्तिं ओहिं वासं वासह वासित्ता कालागरुपवरकुंदुरुक्क-तुरुक्कधूव-मघमघेंत - गंधुघुयाभिरामं सुगंधवर-गंध-गंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोग्गं करेह य कारवेह य करेत्ता य कारवेत्ता य खिप्पामेव एयमाणत्तियं पचच्चिप्पणह । [८] तए णं ते आभिओगिया देवा सूरियाभेणं देवेणं एवं वृत्ता समाणा हट्ठतुट्ठ जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणेत्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेउव्वियसमुग्घाएणं समोहण्णंति समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरंति तं जहा - रयणाणं वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलगाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पोग्गले परिसार्डेति परिसाडेत्ता अहासुहुमे पोग्गलेपरियायंति परियाइत्ता दोच्चं पि वेउव्वियसमुग्धाएणं समोहण्णंति समोहणित्ता उत्तरेवेउव्वियाइं रूवाइं विउव्वंति, विउव्वित्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जवणाए सिग्धाए उद्धूया दिव्वा देवगईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं वीइयवमाणा-वीईवयमाणा जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवने चेइए जेणेव समणे भगवं महावीरे तेणेव [ दीपरत्नसागर संशोधितः ] [१३-रायपसेणियं] [3] Page #5 -------------------------------------------------------------------------- ________________ सूत्तं-८ उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति करेत्ता वंदंति नमंसंति वंदित्ता नमंसित्ता एवं वयासी-अम्हे णं भंते! सूरियाभस्स देवस्स आभियोग्गा देवा देवाणुप्पियं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो । [९] देवाइ समणे भगवं महावीरे ते देवे एवं वयासी-'पोराणमेयं देवा! जायमेयं देवा! किच्चमेयं देवा! करणिज्जमेयं देवा! आइण्णमेयं देवा! अब्भणुण्णायमेयं देवा! जण्णं भवणवइ-वाणमंतरजोड़-सिय-वेमाणियदेवा अरहते भगवंते वंदंति नमसंति वंदित्ता नमंसित्ता तओ साइं-साइं नामगोयाइं साहिति तं पोराणमेयं देवा जीयमेयं देवा किच्चमेयं देवा करणिज्जमेयं देवा आइण्णमेयं देवा अब्भणुण्णायमेयं देवा । [१०] तए णं ते अभिओगिया देवा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा हट्ट जाव हियया समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेउव्विय-समग्घाएणं समोहण्णंति समोहणित्ता संखेज्जाइं जोयणाई दंड निसिरंति तं जहारयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाउँति परिसाडेत्ता अहासुहमे पोग्गले परियायंति परियाइत्ता दोच्चं पि वेउव्वियसमुग्घाएणं समोहण्णंति समोहणित्ता संवट्टयवाए विउव्वंति, से जहानामए-भइयदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पायंके थिरग्गहत्थे दढपाणिपाय-पिटुंतरोरुपरिणए घण-निचिय-वट्टवलियखंधे चम्मेदृग-दुघण-मुट्ठिय-समाहय-निचियगत्ते उरस्सबलसमण्णागए तलजमलजुयलबाहू लंघण-पवण-जइण-पमद्दणसमत्थे छेए दक्खे पढे कुसले मेधावी निउणसिप्पोवगए एगं महं दंड-संपुच्छणिं वा सलागाहत्थगं वा वेणुलाइयं वा गहाय रायंगणं वा रायंतेउरं वा आरामं वा उज्जाणं वा देवउलं वा सभं वा पवं वा आरामं वा उज्जाणं वा अतुरियमचवलमसंभंतं निरंतरं सुनिउणं सव्वतो समंता संपमज्जेज्जा । ___ एवामेव तेऽवि सूरियाभस्स देवस्स आभिओगिया देवा संवट्टयवाए विउव्वंति विउव्वित्ता समणस्स भगवओ महावीरस्स सव्वतो समंता जोयणपरिमंडलं जं किंचि तणं वा पत्तं वा तहेव सव्वं आहुणिय-आहुणिय एगंते एडेंति एडित्ता खिप्पामेव उवसमंति उवसमित्ता दोच्चं पि वेउव्विय-समुग्घाएणं समोहण्णंति, समोहणित्ता अब्भवद्दलए विउव्वंति । से जहानामए-भइयदारगे सिया तरुणे जाव निउणसिप्पोवगए एगं महं दगवारगं वा दगथालगं वा दगकलसगं वा दगकुंभगं वा गहाय आरामं वा जाव पवं वा अतुरिय जाव सव्वतो समंता आवरिसेज्जा एवामेव तेऽवि सरियाभस्स देवस्स आभिओगिया देवा अब्भवद्दलए विउव्वंति विउव्वित्ता खिप्पामेव पतणतणायंति पतणतणाइत्ता खिप्पामेव विज्जुयायंति विज्जुयाइत्ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं नच्चोदगं नातिमट्टियं तं पविरल-पप्फुसियं रयरेणुविणासणं भगंधोदगं वासं वासंति वासेत्ता निहयरयं नहरयं भवरयं उवसंतरयं पसंतरयं करेंति करेत्ता खिप्पामेव उवसामंति उवसामित्ता तच्चं पि वेउव्वियसमुग्घाएणं समोहण्णंति समोहणित्ता पुप्फवद्दलए विउव्वंति, से जहानामए मालागारदारए सिया तरुणे जाव निउणसिप्पोवगए एगं महं पुप्फछज्जियं वा पुप्फपडलगं वा पुप्फचंगेरियं वा गहाय रायंगणं वा जाव सव्वतो समंता कयग्गहगहियकरयलपब्भट्ठविप्पमुक्केणं दसद्ध-वण्णेणं कुसुमेणं पुप्फपंजोवयारकलियं करेज्जा, एवामेव ते सूरियाभस्स देवस्स आभिओगिया देवा पुप्फव-द्दलए [दीपरत्नसागर संशोधितः] [१३-रायपसेणिय] दिव्वं सरभि [4] Page #6 -------------------------------------------------------------------------- ________________ सूत्तं-१० विउव्वंति विउव्वित्ता खिप्पामेव पतणुतणायंति पतणतणाइत्ता खिप्पामेव जाव जोयणपरिमंडलं जल-यथलय-भासुरप्पभूयस्स वेंटट्ठाइस्स दसद्धवण्णकुसुमस्स जाण्णुस्सेहपमाणमेत्तिं ओहिं वासं वासंति वा-सित्ता कालागरु पवर-कुंदुरुक्क-तुरुक्क-धूव-मघमघेत-गंधुद्धयाभिरामं सुगधवरगंध-गंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोग्गं करेंति य कारवेंति य करेत्ता य कारवेत्ता य खिप्पामेव उवसामंति उवासामित्ता | जेणेव समणे भगवं महावीरे तेणेव उवागच्छति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ अंबसाल-वणाओ चेइयाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए जाव वीइवयमाणा-वीईवयमाणा जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सूरियाभे देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कहूं जएणं विजएणं वद्धावेंति वद्धावेत्ता तमाणत्तियं पच्चप्पिणंति । [११] तए णं से सूरियाभे देवे तेसिं आभिओगियाणं देवाणं अंतिए एयमढे सोच्चा निसम्म हद्वतुट्ठ-जाव हियए पायत्ताणियाहिवइं देवं सद्दावेति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सूरियाभे विमाणे सभाए सुहम्माए मेघोघरमसिय गंभीर महर सदं जोयण परिमंडल सूसरं घंटं तिक्खुत्तो उल्लालेमाणे-उल्लालेमाणे महया-महया सद्देणं उग्घोसेमाणे-उग्घोसेमाणे एवं वयाहि-आणवेइ णं भो सूरियाभे देवे गच्छति णं भो सूरियाभे देवे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए अंबसावलवणे चेइए समणं भगवं महावीरं अभिवंदए, तुब्भेवि णं भो देवाणुप्पिया! सव्विड्ढीए जाव नाइयरवेणं नियगपरिवाल सद्धिं संपरिवुडा साइं-साइं जाणविमाणाइं दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह | [१२] तए णं से पायत्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हद्वतुट्ठ जाव हियए करयलपरिग्गहियं जाव अंजलिं कट्ट एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेतिं पडिसुणेत्ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरमसिय-गंभीरमहरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छंति उवागच्छित्ता तं मेघोघरसियगंभीरमहरसदं जोयणपरिमंडला सूसरं घंटं तिक्खुत्तो उल्लालेति । तए णं तीसे मेघोघरसियगंभीरमहरसदाए जोयण-परिमंडलाए सुसराए घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाण-निक्खुडावडिय-सद्दघंटापडिसुया-सयसहस्ससंकुले जाए यावि होत्था । तए णं तेसिं सूरियाभविमाणवासिणं बहूणं वेमाणियाणं देवाणं य देवीण य एगंतरइपसत्तनिच्चप्पमत्त-विसय-सुहुमुच्छियाणं सूसरघंटारव-विउलबोल-तुरिय-चवल पडिबोहणे कए समाणे घोसणकोऊहलदिण्णकण्ण-एगग्गचित्त-उवउत्त-माणसाणं से पायत्ताणीयाहिवई देवे तंसि घंटारवंसि निसंतपसंतंसि महया-महया सद्देणं उग्घोसेमाणे उग्घोसेमाणे एवं वयासी- हंत सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सूरियाभ-विमाणपइणो वयणं हियसुहत्थं आणवेइ णं भो! सूरियाभे देवे गच्छड़ णं भो सूरियाभे देवे जंबुद्दीवं दीवं भारहं वास आमलकप्पं नयरी अंबसालवणं चेइयं समणं भगवं महावीरं अभिवंदए, तं तुब्भेऽवि णं देवाणुप्पिया! सव्विड्ढीए अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह । दीपरत्नसागर संशोधितः] [5] [१३-रायपसेणिय Page #7 -------------------------------------------------------------------------- ________________ सूत्तं-१३ [१३] तए णं से सूरियाभविमाणवासिणो बहवे वेमाणीया देवा य देवीओ य पायत्ताणियाहिवइस्स देवस्स अंतिए एयमहूँ सोच्चा निसम्म हद्वतुट्ठ-जाव हियया अप्पेगइया वंदणवत्तिया अप्पेगइया पूयणवत्तियाए अप्पेगइया सक्कारवत्तियाए अप्पेगइया सम्माणवत्तियाए अप्पेगइया कोऊहलवत्तियाए अप्पेगइया असुयाई सुणिस्सामो अप्पेगइया सुयाइं अट्ठाइ हेऊइं पसिणाइं कारणाई वागरणाइं पुच्छिस्सामो, अप्पेगइया सूरियाभस्स देवस्स वयणमणुयत्तमाणा अप्पेगइया अण्णमण्णमणुयत्तमाणा अप्पेगइया जिणभतिरागेणं अप्पेगइया धम्मो त्ति अप्पेगइया जीयमेयं ति कट्ट सव्विड्ढीए जावं अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवंति । [१४] तए णं से सूरीयाभे देवे ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सव्विड्ढीए जाव अकालपरिहीणं चेव अंतियं पाउब्भवमाणे पासति पासित्ता हट्टतुट्ठ-जाव हियए आभिओगियं देवं सद्दावेति सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! अणेगखंभसय-सण्णिविट्ठ लीलट्ठियसालभंजियागं ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलयपउमलयभत्तचित्तं खंभुग्गय-वइरवेइया-परिगयाभिरामं विज्जाहर-जमलजुयल-जंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं घंटावलिचलिय-महर-मणहरसरं सुहं कंतं दरिसणिज्जं निउणओचिय-मिसिमिसेंत-मणिरयण-घंटियाजाल-परिक्खित्तं जोयणसय-सहस्सवित्थिण्णं दिव्वं गमणसज्जं सिग्घगमणं नामं जाणविमाणं विउव्वाहि, विउव्वित्ता खिप्पामेव एयमाणत्तियं पच्चप्पिणाहि । [१५] तए णं से आभिओगिए देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हद्वतुढे जाव हियए करयलपरिग्गहियं जाव पडिसुणेइ पडिसुणित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति अवक्कमित्ता वेउव्वियसमुग्घाएणं समोहण्णइ समोहणित्ता संखेज्जाइं जोयणाई जाव अहाबायरे पोग्गले परिसाडेइ परिसाडित्ता अहासुहमे पोग्गले परियाएइ परियाइत्ता दोच्चं पि वेउव्विय-समुग्घाएणं समोहण्णति समोहणित्ता अणेगखंभसयसण्णिविढे जाव जाणविमाणं वेउव्विउं पवत्ते यावि होत्था । तए णं से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स तिदिसिं तिसोवाणपडिरूवए विउव्विति तं जहा- पुरत्थिमेणं दाहिणेणं उत्तरेणं, तेसिं तिसोवाण-पडिरूवगाणं इमे एयारूवे वण्णावासे पन्नत्ते, तं जहा- वइरामया निम्मा रिट्ठामया पतिट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पामया फलगा लोहियतक्खमइयाओ सूईओ वइरामया संधी नाणामणिमया अवलंबणा अवलंबणाबाहाओ य पासादीया जाव पडिरूवा । तेसिं णं तिसोवाणपडिरूवगाणं पुरओ पत्तेयं-पत्तेयं तोरणा पन्नत्ता तेसि गं तोरणाणं इमे एयारूवे वण्णावासे पन्नत्ते तं जहा- तेणं तोरणा नानामणिमया नामामणिएस थंभेसु उवनिविद्विसण्णिविट्ठा विविहमुत्तं-तरारूवोवचिया विविहतारारूवोवचिया जाव पडिरूवा | तेसिं णं तोरणाणं उप्पिं अट्ठमंगलगा पन्नत्ता तं जहा- सोत्थिय-सिरिवच्छ-नंदियावत्तंवद्धमाणग-भद्दासण-मच्छ-दप्पणा जाव पडिरूवा । तेसिं णं तोरणाणं उप्पिं बहवे किण्हचा-मरज्झए जाव सुक्किलचामरज्झए अच्छे सण्हे रुप्पपट्टे वइरामयदंडे जलयामलगंधिए सुरम्मे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे विउव्वइ । [दीपरत्नसागर संशोधितः] [6] [१३-रायपसेणिय] Page #8 -------------------------------------------------------------------------- ________________ तेसिं णं तोरणाणं उप्पिं बहवे छत्तातिछत्ते पडागाइपडागे घंटाजुगले चामर जुगले उप्पल सूत्तं-१५ हत्थए पउम-नलिण-सुभग-सोगंधिय-पोंडरीय- महापोंडरीय-सतपत्तसहस्सपत्तहत्थए सव्वरयणामए अच्छे जाव पडिरूवे विउव्वइ । तए णं से आभिओगिए देवे तस्स दिवस्स जाणविमाणस्स अंतो बहुसमरमणिज्जं भूमिभागं विउव्विति, से जहानामए-आलिंगपुक्खरेइ वा मुइंगपुक्खरेइ वा सरतले इ वा करतले इ वा चंदमंडले इ वा सूरमंडले इ वा आयंसमंडले इ वा उरब्भचम्मे इ वा वसहचम्मे इ वा वराहचम्मे इ वा सीहम्मे इ वा वग्घचम्मे इ वा मिगचम्मे इ वा छगलचम्मे इ वा दीवियचम्मे इ वा अणेगसंकुकीलगहस्सवितते नानाविह पंचवन्नेहि मणीहिं उवसोभिते आवड-पच्चावड-सेढि- पसेढि सोत्थिय-सोवत्थिय-पूसमाणव वद्धमाणगमच्छंडग-मगरंडग-जार-मार-फुल्ला- वलि - पउमपत्त-सागरतरंग-वसंतलय- पउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहिं सउज्जोएहिं नानाविहपंचवण्णेहिं मणीहिं उवसोभिए तं जहा - किण्हेहिं नीलेहिं लोहिएहिं हालिद्देहिं सुक्किलेहिं, तत्थ णं जे ते किण्हा मणी तेसिं णं मणीणं इमे एयारूवे वण्णावासे पन्नत्ते, से जहानामए-जीमूतए इ वा अंजणे इ वा खंजणे इ वा कज्जले इ वा मसी इ वा मसीगुलियाइ वा गवले इ वा गवलगुलिया इ वा भमरे इ वा भमरावलिया इ वा भरपतंगसारे इ वा जंबूफले इ वा अद्दारिट्ठे इ वा पुरपुट्ठे इ वा गए इ वा गयकलभे इ वा किण्हसप्पे इ वा किण्हकेसरे इ वा आगासथिग्गले इ वा किण्हासोए इ वा किण्हकणवीरे इ वा किण्हबंधुजीवे इ वा भवे एयारूवे सिया ? नो इणट्ठे समट्ठे ते णं किण्हा मणी इत्तो इट्ठतराए चेव कंततराए चेव पियतराए चेव मणुण्णतराए चेव मणामतराए चेव वणं पन्नत्ता । तत्थ णं जेते नीला मणी तेसिं णं मणीणं इमे एयारूवे वण्णवासे पन्नत्ते, से जहानामएभिंगे इ वा भिंगपत्ते इ वा सुए इ वा सुयपिच्छे इ वा चासे इ वा चासपिच्छे इ वा नीली इ वा नीलीभेदे इ वा नीलीगुलिया इ वा सामाए इ वा उच्चंतगे इ वा वणराती इ वा हलधरवसणे इ वा मोरग्गीवा इ पारेवयग्गीवा इ वा अयसिकुसुमे इ वा बाणकुसुमे इ वा अंजणकेसियाकुसुमे इ वा नीलुप्पले इ वा नीलासोगे इ वा नीलकणवीरे इ वा नीलबंधुजीवे इ वा भवे एयारूवे सिया ? नो इणट्ठे समट्ठे, ते णं ला मणी तो इट्ठतराए चेव जाव वण्णेणं पन्नत्ता । तत्थ णं जे ते लोहिया मणी तेसिं णं मणीणं इमेयारूवे वण्णावासे पन्नत्ते, से जहानामएससरुहिरे इ वा उरब्भरुहिरे इ वा वराहरुहिरे इ वा मणुस्सरुहिरे इ वा महिसरूहिरे इ वा बालिंदगोवे इवा बालदिवाकरे इ वा संझब्भरागे इ वा गुंजद्धरागे इ वा जासुअणकुसुमे इ वा किंसुयकुसुमे इवा पालियाकुसुमे इ वा जाइहिंगुलए इ वा सिलप्पवाले इ वा पवालअंकुरे इ वा लोहियक्खमणी इ वा लक्खरसगे इ वा किमिरागकंबले इ वा चीणपिट्ठरासी इ वा रत्तुप्पले इ वा रत्तासोगे इ वा रत्तकणवीरे इ वा रत्तबंधूजीवे इ वा भवे एयारूवे सिया? नो इणट्ठे समट्ठे । ते णं लोहिया मणी इत्तो इट्ठतराए चेव जाव वणेणं पन्नत्ता | तत्थ णं जे ते हालिद्दा मणी तेसिं णं मणीणं इमेयारूवे वण्णावासे पन्नत्ते से जहानामएचंपए इ वा चंपगछल्ली इ वा चंपगभेए इ वा हालिद्दा इ वा हालिद्दाभेदे इ वा हालिद्दागुलिया इ वा [दीपरत्नसागर संशोधितः ] [7] [१३-रायपसेणियं] Page #9 -------------------------------------------------------------------------- ________________ हरियालिया इ वा हरियालभेदे इ वा हरियालगुलिया इ वा चिउरे इ वा चिउरंगराते इ वा वरकण वरकणगनिघसे इ वा वरपुरिसवसणे इ वा अल्लकीकुसुमे इ वा चंपाकुसुमे इ वा कुहंडि याकुसुमे इ वा सूत्तं-१५ कोरंटकदामे इ वा तडवडकुसुमे इ वा घोसेडियाकुसुमे इ वा सुवण्णजूहियाकुसुमे इ वा सुहिरण्णकुसुमे इ वा बीययकुसुमे इ वा पीयासोगे इ वा पीयकणवीरे इ वा पीयबंधुजीवे इ वा भवे एयारूवे सिया? नो इणट्ठे समट्ठे, ते णं हालिद्दा मणी एत्तो इट्ठतराए चेव वण्णेणं पन्नत्ता । तत्थ णं जे ते सुक्किला मणी तेसिं णं मणीणं इमेयारूवे वण्णावासे पन्नत्ते । से जहानामए-अंके इ वा संखे इ वा चंदे इ वा कुंदे इ वा दंते इ वा कुमुद उदक- दयरय - दहिघण- खीर खीरपूरेइ वा कोंचावली इ वा हारावली इ वा हंसावली इ वा बलागावली इ वा चंदावली इ वा सारतिय-लाह इ धंतधोयरूप्पट्टे इ वा सालिपिट्ठरासी इ वा कुंदपुप्फरासी इ वा कुमुदरासी इ वा सुक्कच्छिवाडी इवा पिहुणमिंजिया इ वा भिसे इ वा मुणालिया इ वा गयदंते इ वा लवंगदलए इ वा पोंडरियदलए इ वा सेयासोगे इ वा सेयकणवीरे इ वा सेयबंधुजी- वे इ वा भवे एया-रूवे सिया ? नो इणट्ठे समट्ठे, ते णं सुकिला मणी एत्तो इट्ठतराए चेव जाव वण्णेणं पन्नत्ता । तेसि णं मणीणं इमेयारूवे गंधे पन्नत्ते, से जहानामए- कोट्ठपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाणं वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडा मरुआपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा ण्हाणमल्लियापुडाण वा केतगिपुडाण वा पाडलिपुडाण वा नोमालि- यापुडाण वा अगुरुपुडाण वा लवंगपुडाण वा वासुपुडाण वा कप्पूरपुडाण वा अनुवायंसि वा ओभिज्जमाणाण वा कोट्टिज्जमाणाण वा भंजिज्जमाणाण वा उक्किरिज्जमााण वा विक्किरिज्माणाण वा परिभुज्ज-माणाण वा भंडाओ भंडं साहरिज्जमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिव्वुतिकरा सव्वओ समंता गंधा अभिनिस्सवंति, भवे एयारूवे सिया? नो इणट्ठे समट्ठे, ते णं मणी तो इट्ठतराए चेव गंधेणं पन्नत्ता | तेसि णं मणीणं इमेयारूवे फासे पन्नत्ते से जहा- नामए- आइणेइ वा रूए इ वा बूरे इ वा नवणीए इ वा हंसगब्भतूलिया इ वा सिरीस - कुसुमनिचये इ वा बालकुमुदपत्तरासी इ वा भवे यावे सिया नो इण समट्ठे, ते णं मणी एत्तो इट्ठतराए चेव जाव फासेणं पन्नत्ता । तणं से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स बहुमज्झदेसभागे एत्थ णं महं पिच्छाघरमंडवं विउव्वइ- अणेगखंभसयसन्निविट्ठे अब्भुग्गय-सुकय- वइरवेड्या-तोरणवररड्य-सालभंजियागं सुसिलिट्ठ-विसिट्ठ-लट्ठ-संठिय-पसत्थ-वेरुलिय-विमलखंभ नाणामणि कणगरयण-खचियउज्जलबहुन्म-समसुविभत्तदेस भाइए ईहामिय-उसभ- तुरग - नर-मगर - हग-वालग किन्नर - रुरु- सरभ- चमर-कुंजर-वणलय- पउमलयभत्तिचित्तं कंचणमणिरयण-थूभियागं नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चवलं मरीतिकवयं विणिम्मुयंतं लाउल्लोइयमहियं गोसीस - सरस-रत्तचंदण - दद्दर- दिन्नपंचगुतलं उवचियचंदणकलसं वंदणघडसुकय-तोरणपडिदुवारदेसभागं आसत्तोसत्तविउल-वट्टवग्घारियमल्लादामकलावं पंचवण्णसरससुरभि-मुक्कपुप्फपुंजोवयारकलियं कालागरुं-पवर-कुंदुरुक्क-तुरुक्क-धूव-मघमघेंतगंधुद्धयाभिरामं सुगंधवरगंधगंधियं गंधवट्टिभूतं दिव्वं तुडियसद्दसंपणाइयं अच्छर-गण-संघ - विकिण्णं पासाइयं देरिसणिज्जं जाव पडिरूवं । तस्स णं पिच्छाघरमंडवस्स अंतो बहुसमरमणिज्जं भूमिभागं विउव्वति जाव मणीणं फासो । तस्स णं पेच्छाघरमंडवस्स उल्लोयं विउव्वति-पउमलयभत्तिचित्तं अच्छं जाव पडिरुवं । [दीपरत्नसागर संशोधितः] [8] [१३-रायपसेणियं] Page #10 -------------------------------------------------------------------------- ________________ तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं वइरामयं अक्खाडगं विउव्वति । तस्स णं अक्खाडयस्स बहुमज्झदेसभागे एत्थ णं महेगं मणिपेढियं विउव्वति-अट्ठ सूत्तं-१५ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमयं अच्छं सण्हं जाव पिडरूवं | तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सीहासणं विउव्वइ, तस्स णं सीहासणस्स इमेयारूसे वण्णावासे पन्नत्ते-तवणिज्जमया चक्कला रययामया सीहा सोवण्णिया पाया नानामणिमयाई पायसीसगाइं जंबूणयमयाइं गत्ताइं वइरामया संधी नानामणिमए वेच्चे, से णं सीहासणे ईहामिय-उसभजाव पउमलयभत्तिचित्ते संसारसारोवचियमणिरयणपायपीढे अत्थरग-मिउमसूरग-नवत-यक्संत-लिंब-केसरपच्च-त्थुयाभिरामे आईगण-रूय-बूर-नवनीय-तूलफासे सुविरइयरयत्ताणे ओयवियखोमुदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंतुए सुरम्मे आईणगरूयबूरनवनीयतूलफासे मठए पासाईए दरिसणिज्जे अभिरूवे पडिरूवे । तस्स णं सीहासणस्स उवरिं एत्थ णं महेगं विजयदसं विउव्वइ-संखंक-कंद-दगरय-अमयमहियफेणपुंज-सन्निगासं सव्वरयणामयं अच्छं सण्हं पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं । तस्स णं सीहासणस्स उवरिं विजयदूसस्स य बहुमज्झदेसभागे एत्थ णं महं एगं वयरामयं अंकुसं विउव्वंति, तस्सिं च णं वयरामयंसि अंकुसंसि कुंभिक्कं मुत्तादामं विउव्वंति, से णं कुंभिक्के मुत्तादामे अण्णेहिं चउहिं । कुंभिक्केहिं मुत्तादामेहिं तदछुच्चत्तपमाणभेत्तेहिं सव्वओ समंता संपरिखित्ते । ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरमंडियागां नानामणिरयणविविहहारहारउवसोभियसमुदाया ईसिं अण्ण-मण्ण-संपत्ता वाएहिं पुव्वावरदाहिणुत्तरागएहिं मंदायं-मंदायं एज्जमाणा-एज्जमाणा पलंबमाणा-पलंबमाणा पझंझमाणा-पझंझमाणा उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुतिकरणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा आपूरेमाणा सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति । तए णं से आभिओगिए देवे तस्स सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ, तस्सं णं सीहासणस्स पुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ तस्स णं सीहासणस्स दाहिणपुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स अभिंतरपरिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ विउव्वइ, एवं-दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ विउव्वति दाहिणपच्चत्थिमेणं बाहिरपरिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासण-सहस्सीओ विउव्वति पच्चत्थिमेणं सत्तण्हं अणियाहिवतीणं सत्त भद्दासणे विउव्वति ।। तस्स णं सीहासणस्स चउदिसिं एत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासण-साहस्सीओ विउव्वत्ति, तं जहा- पुरत्थिमेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पच्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ । तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पन्नत्ते से जहानामए-अइरुग्गयस्स वा हेमंतियबालियसूरियस्स खयरिंगालाणं वा रत्तिं पज्जलियाणं जवाकुसुमवणस्स वा केसुयवणस्स वा पारियवणस्स वा सव्वतो समंता संकुसुमियस्स भवे एयारूवे सिया? नो इणढे समढे, तस्स णं दिवस्स [दीपरत्नसागर संशोधितः] [9] [१३-रायपसेणिय Page #11 -------------------------------------------------------------------------- ________________ जाणविमाणस्स एत्तो इट्ठतराए चेव जाव वण्णेणं पन्नत्ते, गंधो य फासो य जहा- मणीणं । तए णं से आभियोगिए देवे दिव्वं जाणविमाणं विउव्वइ विउव्वित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छइ उवागच्छित्ता सूत्तं-१६ सूरियाभं देवं करयलपरिग्गहियं जाव पच्चप्पिति । [१६] तए णं से सूरीयाभे देवे आभियोगस्स देवस्स अंतिए एयमट्ठे सोच्चा निसम्मं हट्ठ जाव हियए दिव्वं जिनिंदाभिगमणजोग्गं उत्तरवेउव्वियरूवं विउव्वति विउव्वित्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणिएहिं, तं जहा- गंधव्वाणिएणं य नट्टाणिएण य सद्धिं संपरिवुडे तं दिव्वं जाणविमाणं अनुपयाहिणीकरेमाणे पुरत्थिमिल्लेणं तिसोमाणपडिरूवाएणं दुरुहति दुरुहित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे । तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिव्वं जाणविमाणं अनुपयाहिणीकरेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति दुरिहित्ता पत्तेयं-पत्तेयं पुव्वणत्थेहिं भद्दासणेहिं निसीयंति अवसेसा देवा य देवीओ य तं दिव्वं जाणविमाणं जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति दुरुहित्ता पत्तेयं-पत्तेयं पुव्वणत्थेहिं भद्दासणेहिं निसीयंति । तए णं तस्स सूरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरुढस्स समाणस्स अट्ठमंगला पुरतो अहाणुपुव्वीए संपत्थिया, तं जहा- सोत्थिय - सिरिवच्छ-जाव दप्पणा । तयाणंतरं च णं पुन्नकलसभिंगार - दिव्वा य छत्तपडागा सच्चामरा दंसणरइया आलोयदरिसणिज्जा वाउद्धुयविजयवेज-यंतीपडागा ऊसिया गगणतलमणुलिहंती पुरतो अहाणुपुव्वीए संपत्थिया । तयाणंतरं च णं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभितं चंदमंडलनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउया-जोयसमाउत्तं बहुकिंकरामरप-रिग्गहियं पुरतो अहाणुपुव्वीए संपत्थियं । तयाणंतरं च णं वइरामय-वटट्-लट्ठ-संठिय-सुसिलिट्ठ- परिघट्ट-मट्ठ-सुपतिट्ठि विसि-ट्ठे अणेगवरपंचवण्णकुडभी-सहस्सपरिमंडियाभिरामे वाउद्धुय-विजय- वेज-यंतीपडागच्छत्ता-तिच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जोयणसहस्समूसिए महतिमहालए महिं- दज्झए पुरतो अहाणुपुव्वीए संपत्थिए । तयाणंतरं च णं सुरूवं-नेवत्थ- परिकच्छिया सुसज्जा सव्वालंकार-भूसिया महया भड-चडगरपहगरेणं पंच अणीयाहिवइणो पुरतो अहानुपुव्वीए संपत्थिया । तयाणंतरं च णं बहवे आभियोगिया देवा देवीओ य सएहिं - सएहिं रूवेहिं सएहिं-सएहिं विसेसेहिं सएहिं-सएहिं विहवेहिं सएहिं सएहिं निज्जोएहिं सएहिं सएहिं नेवत्थेहिं पुरतो अहाणुपुव्वी संपत्थिया । तयाणंतरं च णं सूरियाभ- विमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सव्विड्ढीए जाव नाइयवरेणं सूरियाभं देवं पुरतो पासतो य मग्गतो य समणुगच्छति । [१७] तए णं से सूरियाभे देवे तेणं पंचाणीयपरिखित्तेणं वइरामयवट्ट-लट्ठ -संठिय- जाव जोयणसहस्समूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कड्ढिज्जमाणेणं चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि [दीपरत्नसागर संशोधितः ] [10] [१३-रायपसेणियं] Page #12 -------------------------------------------------------------------------- ________________ य सद्धिं संपरिवुडे सव्विड्ढीए जाव नाइयरवेणं सोधम्मस्स कप्पस्स मज्झमज्झेणं तं दिव्वं देविढिं दिव्वं देवजुत्तिं दिव्वं देवाणुभावं उवदंसेमाणे-उवदंसेमाणे पडिजागरेमाणे-पडिजागरेमाणे । जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निज्जाणमग्गे तेणेव उवागच्छति, उवागच्छित्ता जोयणसयसाहस्सिएहिं विग्गहेहिं ओवयमाणे वीतिवय-माणे ते उक्किट्ठाए जाव तिरियम-संखिज्जाणं दीवसूत्तं-१७ समुद्दाणं मज्झंमज्झेणं वीतीवयमाणे-वीतीवयमाणे जेणेव नंदीसरवरे दीवे जेणेव दाहिण-पुत्थिमिल्ले रतिकरपव्वए तेणेव उवागच्छइ उवागच्छित्ता तं दिव्वं देविढिं [दिव्वं देवजुति] दिव्वं देवाणु-भावं पडिसाहरेमाणे-पडिसाहरेमाणे पडिसंखेवेमाणे-पडिसंखेवेमाणे । जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेत्ता समणस्स भगवओ महावीरस्स उत्तरपुरत्थिमे दिसीभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणि-तलंसि ठवेई ठवेत्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणिएहिं य - गंधव्वाणिएण य नट्टाणिएण य सद्धिं संपरिवुडे-ताओ दिव्वाओ जाणविमाणाओ परत्थिमिल्लेणं तिसोवाणपडिरूवाणं पच्चोरूहति । तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसो-वाणपडिरूवएणं पच्चोरुहंति, अवसेसा देवा य देवीओ य ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति । तए णं से सरियाभे देवे चउहिं अग्गमहिसीहिं जाव सोलसहिं आयर-क्खदेव-साहस्सीहिं अण्णेहिं य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सव्विड्ढीए जाव नाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति करेत्ता वंदति नमसति वंदित्ता नमंसित्ता एवं वयासी-अहण्णं भंते सूरियाभे देवे देवाणुप्पियं वदामि नमसामि जाव पज्जवासामि । [१८] सूरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एवं वयासी- पोराणमेयं सूरियाभा! जीयमेयं सूरियाभा! किच्चमेयं सूरियाभा! करणिज्जमेयं सूरियाभा! आहण्णमेयं सूरियाभा! अब्भणण्णायमेयं सूरियाभा! जण्णं भवणवइ-वाणमंतर-जोइसवेमाणिया देवा अरहते भगवंते वंदति नमसंति वंदित्ता नमंसित्ता तओ पच्छा साइं-साइं नाम-गोत्ताइं साहिति, तं पोराणमेयं सूरियाभा! जाव अब्भणुण्णायमेयं सूरियाभा । ___ [१९] तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठ जाव समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता नच्चासण्णे नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासति । [२०] तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महतिमहालिया इसिपरिसाए जाव परिसा जामेव दिसि पाउब्भूया तामेव दिसिं पडिगया । [२१] तए णं से सूरियाभे देवे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हद्वतुट्ठ-जाव हियए उट्ठाए उद्वेत्ति उहेत्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी अहण्णं भंते! सूरियाभे देवे किं भवसिद्धिए अभवसिद्धिए? सम्मदिट्ठी मिच्छदिट्ठी? परित्त-संसारिए [दीपरत्नसागर संशोधितः] [11] [१३-रायपसेणिय Page #13 -------------------------------------------------------------------------- ________________ अनंतसंसारिए? सुलभबोहिए दुल्लभबोहिए? आराहए विराहए? चरिमे अचरिमे? सूरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एवं वयासी- सूरियाभा! तुमण्णं भवसिद्धिए नो अभवसिद्धिए जाव चरिमे नो अचरिमे। [२२] तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुट्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता एवं सूत्तं-२२ वयासी- तुब्भे णं भंते सव्वं जाणह सव्वं पासह सव्वओ जाणह सव्वओ पासह सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे! जाणह सव्वे भावे पासह जाणंति णं देवाणुप्पिया मम पुव्विं वा पच्छा वा ममेयरूवं दिव्वं देवढिं दिव्वं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं ति, तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देवि ढिं दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उवदंसित्तए । [२३] तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वृत्ते समाणे सूरियाभस्स देवस्स एयमद्वं नो आढाइ नो परियाणइ तुसिणीए संचिट्ठति । तए णं से सूरियाभे देवे समणं भगवं महावीरं दोच्चं पि तच्चं पि एयं वयासी-तुब्भे णं भंते! सव्वं जाणह जाव उवदंसित्तए त्ति कट्ट समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेत्ता वंदति नमंसति वंदित्ता नमंसित्ता उत्तरपत्थिमं दिसीभागं अवक्कमति अवक्कमित्ता वेउव्वियसमुग्घाएणं समोहण्णइ समोहणित्ता संखेज्जाइं जोयणाइं दंडं निस्सरति निस्सरित्ता अहाबायरे पोग्गले० अहासुहमे पोग्गले. दोच्चंपि वेउव्विय-समुग्घाएणं जाव बहुसमरमणिज्जं भूमिभागं विउव्वति, से जहानामए-आलिंगपुक्खरे इ वा जाव मणीणं फासो तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं विउव्वति, अनेगखंभसयसन्नि-विट्ठ वण्णओ अंतो बहुसमरमणिज्जं भूमिभागं विउव्वंति उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वति । तीसे णं मणिपेढियाए उवरिं सीहासणं सपरिवारं जाव दामा चिटुंति । तए णं से सूरियाभे देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति करेत्ता अणुजाणउ मे भगवं ति कट्ट सीहासणवरगए तित्थयराभिमुहे सण्णिसण्णे तए णं से सूरियाभे देवे तप्पढमयाए नानामणिकणगरयणविमलमहरिह-निउण-ओविय-मिसिमिसेंतवि-रचियमहाभरण-कडग-तुडियवरभूसणुज्जलं पीवरं पलंब दाहिणं भुयं पसारेति । तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्ण-रूव-जोव्वण-गुणोववेयाणं एगाभरण-वसणगहिय-णिज्जोयाणं दुहओ संवेल्लियग्गणियत्थाणं आविद्धं तिलयामेलाणं पिणद्धगेवेज्जकंचयाणं उप्पीलिय-चित्तपट्ट-परियर-सफेणकावत्तरइय-संगय-पलंब-वत्थत-चित्त-चिल्ललग-नियंसणाणं एगावलि-कंठरयइ-सोभंत-वच्छ-परिहत्थ-भूसणाणं अट्ठसंय नट्ट-सज्जाणं देवकुमाराणं निग्गच्छड़ तयणंतरं च णं नानामणि जाव पीवरं पलंबं वामं भुयं पसारेति । तओ णं सरिसियाणं सरित्तयाणं सरिस लावण्ण-रूव-जोव्वण-गुणोववेयाणं एगाभरणवसणगहिय-निज्जोयाणं दुहतोसंवेल्लियग्गनियत्थिणं आविद्धतिलया मेलाणं पिणद्धगेवेज्जकंचुईणं नानामणि-कणग-रयण-भूसण-विराइयंग-मंगीणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव दीपरत्नसागर संशोधितः] [12] [१३-रायपसेणिय Page #14 -------------------------------------------------------------------------- ________________ उज्जोवेमाणीणं सिंगारागारचारु- वेसाणं संगयागय- हसियवयारकुसलाणं गहियाउज्जाणं अट्ठसयं नटट्सज्जाणं देवकुमारीणं निग्गच्छइ । तए णं से सूरियाभे देवे अट्ठसयं संखाणं विउव्वइ अट्ठसयं संखवायाणं विउव्वइ अट्ठसयं सिंगाणं विउव्वइ अट्ठसयं सिंगवायाणं विउव्वइ अट्ठसयं संखि-याणं विउव्वइ अट्ठसयं संखियवायाणं विउव्वइ अट्ठसयं खरमुहीणं विउव्वइ अट्ठसयं खरमुहिवायाणं विउव्वइ अट्ठसयं पेयाणं विउव्वइ अट्ठसयं पेयावायगाणं विउव्वइ असयं पिरिपिरियाणं विउव्वइ अट्ठसयं पिरिपिरियावायगाणं विव्वइ सूत्तं-२३ भणिय-चिट्ठिय-विलासललिय-संलावनिउणजुत्तो एवमाइयाइं एगूणपन्नं आउज्जविहाणाइं विउव्वइ विउव्वित्ता तए णं ते बहवे देवकुमारा य देवकुमारीओ य सद्दावेति, तए णं ते बहवे देवकुमारा य देवकुमारीओ य सूरियाभेणं देवेणं सद्दाविया समाणा हट्ठ जेणेव सूरिया देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावेत्ता एवं वयासीसंदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं कायव्वं, तए णं से सूरियाभे देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं वयासी-गच्छह णं तुभे देवाणुप्पिया! समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेह करेत्ता वंदह नमंसह वंद नमंसित्ता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्वं देविड्ढि दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं नट्टविहिं उवदंसेह उवदंसित्ता खिप्पामेव एयमाणत्तियं पच्चप्पिणह । तए णं ते बहवे देवकुमारा य देवकुमारीओ य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ठ जाव करयल जाव पडिसुर्णेति पडिसुणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समणं भगवं महावीरं जाव नमंसित्ता जेणेव गोयमादिया समणा निग्गंथा तेणेव निग्गच्छंति । तणं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति करेत्ता समामेव पंतीओ बंधति बंधित्ता समामेव ओणमंति ओणमित्ता समामेव उण्णमंति उण्णमित्ता एवं सहियामेव ओणमंत ओणमित्ता सहियामेव उण्णमंति उण्णमित्ता संगयामेव ओणमंति ओणमित्ता संगयामेव उण्णमंति उण्ममित्ता थिमियामेव ओणमंति ओणमित्ता थिमियामेव उण्णमंति उण्णमित्ता समामेव पसरंति समामेव आउज्जविहाणाइं गेण्हंति गेण्हित्ता समामेव पवारसु समामेव पगाइंस समामेव पणच्चिसु किं ते?, उरेणं मंदं सिरेणं तारं कंठेणं वितारं तिविहं तिसमय-रेयग- रइयं गुंजावंककुहरोवगूढं रत्तं तिट्ठाणकरणसुद्धं सकुहरगुंजंतवंस-तंती-तल-ताल-लय-गहसुसंपउत्तं सललियं मनोहरं रं मउरिभिपयसंचारं सुरइं सुणंति वरचारुरूवं दिव्वं नट्टसज्जं गेयं पगीया वि होत्था, किं ते? अद्धमंताणं-संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं परिपिरियाणं आहम्मंताणं पणवाणं पडहाणं अप्फालिज्जमाणाणं- भंभाणं होरंभाणं तालिज्जतीणं- भेरीणं झल्लरीणं दुदुहीणं आलवंताणंमुरयाणं मुइंगाणं नंदीमुइंगाणं उत्तालिज्जंताणं- आलिंगाणं कुतुंबाणं गोमुहीणं मद्दलाणं मुच्छिज्जंताणंवीणाणं विपं-चीणं बल्लकीणं कुट्टिज्जंतीणं-महंतीणं कच्छभीणं चित्तवीणाणं सारिज्जंताणं-बद्धीसा सुघोसाणं नंदिघोसाणं फुट्टिज्जंतीणं- भामरीणं छब्भामरीणं परिवायणीणं छिप्पंताणं-तूणाणं तुंबवीणाणं आमोडिज्जंताणं-आमोताणं झंझाणं नउलाणं अच्छिज्जंतीणं मुंगुंदाणं हुडुक्कीणं विचिक्कीणं वाइज्जंताणंकरडाणं डिंडिमाणं किणियाणं कडंबाणं ताडिज्जंताणं- दद्दरगाणं दद्दरिगाणं कुतुंबराणं कलसियाणं मड्डाणं आताडिज्जंताणं तलाणं तालाइणं कंसतालाणं घट्टिज्जंताणं रिंगिसियाणं लत्तियाणं मगरियाणं सुंसुमारियाणं फूमिज्जंताणं वंसाणं वेलूणं वालीणं परिलीणं बद्धगाणं । [दीपरत्नसागर संशोधितः] [13] [१३-रायपसेणियं] Page #15 -------------------------------------------------------------------------- ________________ तए णं से दिव्वे गीए दिव्वे नट्टे दिव्वे वाइए एवं अब्भुए सिंगारे उराले मणुन्ने मनहरे गी मनहरे नट्टे मनहरे वाइए उप्पिंजलभूते कहकहभूते दिव्वे देवरमणे पवत्ते यावि होत्था तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थिय- जाव दप्पण - मंगल-भत्तिचित्तं नामं दिव्वं नट्टविधिं उवदंसेंति । [२४] तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति करेत्ता तं चेव भाणियव्वं जाव दिव्वे देवरमणे पवत्ते यावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समण सूत्तं-२४ स्स भगवओ महावीरस्स आवड- पच्चावड-सेढि - पसेढि - सोत्थिय-सोवत्थिय-पूसमाणव वद्धमाणग-मच्छंडामगरंडा-जारा-मारा-फुल्लावलि - पउमपत्त-सागरतरंग-वसंतलता-पउमलय-भत्तिचित्तं नामं दिव्वं नट्टविहिं उवदंसेंति एवं च एक्किक्कियाए नट्टिविहीए समोसरणादिया एसा वत्तव्वया जाव दिव्वे देवरमणे पवत्ते यावि होत्था । तए णं ते बहवे देवकुमार य देवकुमारियाओ य समणस्स भगवओ महावीरस्स ईहामिअउसभ-तुरग-नर-मगर-विहग बालग किन्नर - रुरु- सरभ चमर-कुंजर-वणलय-पउमलयभत्तिचित्तं नामं दिव्वं नट्टविहिं उवदंसेंति । एगओ वंकं एगओ खहं दुहओ खुहं एगओ चक्कवालं दुहओ चक्कवालं चक्कवद्ध चक्क-वालं मं दिव्वं विहिं उवदंसेंति । चंदावलिपविभत्तिं च सूरावलिपविभत्तिं च वलयावलिपविभत्तिं च हंसावलिपविभत्तिं च एगावलिपविभत्तिं च तारावलिपविभत्तिं च मुत्तावलिपपविभत्तिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च आवलिपविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति । चंदुग्गमणपविभत्तिं च सूरुग्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं च नामं दिव्वं नटट्विहिं उवदंसेंति चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमणागमणपविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति, चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च आवरणावरणपविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति चंदत्थमणपविभत्तिं च सूरत्थमणपविभत्तिं च अत्थमणत्थमणपविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति, चंदमंडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविभत्ति च जक्खमंडलपविभत्तिं च भूतमंडलपविभत्तिं च रक्खस-महोरग-गंधव्वमंडलपविभत्तिं च मंडलपविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति, उसभमंडलपविभत्तिं च सीहमंडलपविभत्तिं च हयविलंबियं गयविलंबियं हयविलसिय गयविलसियं मत्तहयविलसियं मत्तगयविलसियं मत्तहयविलंबियं मत्तगयविलंबियं दुयविलंबियं नामं दिव्वं नट्टविहिं उवदंसेंति । सागरपविभत्तिं च नागरपविभत्तिं च सागरनागरपविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति, नंदापविभत्तिं च चंपापविभत्तिं च नंदाचंपापविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति, [दीपरत्नसागर संशोधितः] [14] [१३-रायपसेणियं] Page #16 -------------------------------------------------------------------------- ________________ मच्छंडापविभत्तिं च मयरंडापविभत्तिं च जारापविभत्तिं च मारापविभत्तिं च मच्छंडा-मयरंडा-जारामारापविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति । कत्ति ककारपविभत्तिं चखत्ति खकारपविभत्तिं च ग त्ति गकारपविभत्तिं च घ त्ति घकार-पविभत्तिं च ङ त्ति डकारपविभत्तिं च ककार-खकार-गकार-घकार-डकार-पविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति, एवं-चकारवग्गो वि टकारवग्गो वि तकारवग्गो वि पकारवग्गो वि ।। असोयपल्लवपविभत्तिं च अंब-पल्लवपविभत्तिं च जंबपल्लवपविभत्तिं च कोसंबलपल्लवपविभत्तिं च पल्लवपविभत्तिं च नामं दिव्वं नवि-हिं उवदंसेंति पउमलयापविभतिं जाव सामलयापविभत्तिं च लयापविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति सूत्तं-२४ दुयं नामं दिव्वं नट्टविहिं उवदंसेंति, विलंबियं नामं दिव्वं नट्टविहिं उवदंसेंति, दुयविलंबियं नामं दिव्वं नट्टविहिं उवदंसेंति, अंचियं नामं दिव्वं नट्टविहिं उवदंसेंति, रिभियं नामं दिव्वं नट्टविहिं उवदंसेंति, अंचियरिभियं नामं दिव्वं नट्टविहिं उवदंसेंति, आरभडं नामं दिव्वं नट्टविहिं उवदंसेंति, भसोलं नामं दिव्वं नट्टविहिं उवदंसेंति, आरभडभसोलं नाम दिव्वं नट्टविहिं उवदंसेंति, उप्पायनिवायपसत्तं संकुचिय-पसारियं रियारियं भंतसंभतं नामं दिव्वं नट्टविहिं उवदंसेंति । तए णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति जाव दिव्वे देवरमणे पवत्ते यावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स चरमपुव्वभवनिबद्धं च चरमचवणनिबद्धं च चरमसाहरणनिबद्धं च चरम-जम्मणनिबद्धं च चरमअभिसेअनिबद्धं च चरमबालभावनिबद्धं च चरमजोव्वणनिबद्धं च चरमकामभोगनिबद्धं च चरमनिक्खमणनिबद्धं च चरमतवचरणनिबद्धं च चरमन यनिबद्धं च चरमतित्थपवत्तणनिबद्धं च चरमपरिनिव्वाणनिबद्धं च चरमनिबद्धं च नामं दिव्वं नट्टविहिं उवदंसेंति । तए णं ते बहवे देवकुमारा य देवकुमारीओ य चउव्विहं वाइत्तं वाएंति तं जहा- ततं विततं घणं सुसिरं, तए णं बहवे देवकुमारा य देवकुमारीयाओ च चउव्विहं गेयं गायंति तं जहा- उक्खित्तं पायंतं मंदायं रोइयावसाणं च । तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं नट्टविहिं उवदंसेंति तं जहाअंचियं रिभियं आरभडं भसोलं च, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं अभिणयं अभिणेति तं जहा- दिद्वंतियं पाडंतियं सामंतोविणिवाइयं लोगमज्झावसाणियं च, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमा-दियाणं समणाणं निग्गंथाणं दिव्वं देविढिं दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्ध नट्टिवहिं उव-दंसित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेत्ता वंदंति नमसंति वंदित्ता नमंसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति उवा-गच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावेत्ता एयमाणत्तियं पच्चप्पिणंति । [२५] तए णं से सूरियाभे देवे तं दिव्वं देविढिं दिव्वं देवजुइं दिव्वं देवाणुभावं पडिसाहरइ पडिसाहरेत्ता खणेणं जाते एगे एगभूए तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ वंदति नंसति वंदित्ता नमंसित्ता नियगपरिवालसद्धिं संपरिवुड़े तमेव दिव्वं जाणविमाणं दुरुहति दुरुहित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । दीपरत्नसागर संशोधितः] [15] [१३-रायपसेणिय Page #17 -------------------------------------------------------------------------- ________________ [२६] भंतेति भयवं गोयमे समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-सूरियाभस्स णं भंते! देवस्स एसा दिव्वा देविड्ढी दिव्वा देवज्जुती दिव्वे देवाणुभावे कहिं गते कहिं अनुप्पविट्ठे? गोयमा! सरीरं गए सरीरं अनुप्पविट्ठे, से केणट्टेणं भंते! एवं वुच्चइ सरीरं गए सरीरं अनुप्पविट्ठे ? गोयमा! से जहानामए कूडागारसाला सिया-दुहतो लित्ता गुत्ता गुत्तदुवारा निवाया निवायगंभीरा, तीसे णं कूडागारसालए अदूरसामंते एत्थ णं महेगे जणसमूहे चिट्ठति, तए णं से जणसमूहे एगं महं अब्भवद्दलगं वा वासवद्दलगं वा महावायं वा एज्जमाणं पासति पासित्ता तं कूडागारसालं अंतो अनुप्पविसित्ताणं चिट्ठइ, से तेणट्टेणं गोयमा! एवं वुच्चति-सरीरं गए सरीरं अनुप्पविट्ठे । [२७] कहिं णं भंते! सूरियाभस्स देवस्स सूरिया नामं विमाणे पन्नत्ते ? गोयमा ! जंबुद्दीवे सूत्तं-२७ दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो उड्ढं चंदिम-सूरिय-गहगण-नक्खत्त-तारारूवाणं पुरओ बहूइं जोयणाइं बहूइं जोयणसयाइं बहूइं जोयणसहस्साइं बहूइं जोयणसयसहस्साइं बहुईओ जोयणकोडीओ बहुईओ जोयणकोडाकोडीओ उड्ढं दूरं वीतीवइत्ता एत्थ णं सोहम्मे नामं कप्पे पन्नत्ते- पाईणपडीनायते उदीणदाहिणवित्थिण्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवण्णाभे असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं सव्वरयणामए अच्छे सण्हे जाव पडिरूवे एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणवाससयसहस्साइं भवंति इति मक्खायं ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा । तेसिं णं विमाणाणं बहुमज्झदेसभाए पंच वडेंसया पन्नत्ता तं जहा- असोगवडेंस सत्तवण्ण-वर्डेसए चंपगवडेंसए चूयवडेंसए मज्झे सोहम्मवडेंसए, ते णं वडेंसगा सव्वरयणामया अच्छा जव पडिरूवा, तस्स णं सोहम्मवडेंसगस्स महा-विमाणस्स पुरत्थिमेणं तिरियं असंखेज्जाइं जोयणसयसहस्साइं वीईवइत्ता एत्थ णं सूरियाभस्स देवस्स सूरिया नामं विमाणे पन्नत्ते, अद्धतेरस जोयणसयसहस्साइं आयाम-विक्खंभेणं गुणयालीसं च सयसहस्साइं बावन्नं च सहस्साइं अट्ठ य अडयाले जोयणसत्ते परिक्खेणं, से णं एगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते, से णं पागारे तिण्णि जोयणसयाई उड्टं उच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाइं विक्खंभेणं उप्पिं पणवीसं जोयणाई विक्खंभेणं मूले वित्थिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छ-संठाणसंठिए सव्वरयणामए अच्छे जव पडरुवे | से णं पागारे नानाविहपंचवण्णेहिं कविसीसएहिं उवसोभिए, तं जहा- किण्हेहिं नीलेहिं लोहितेहिं हालिद्देहिं सुक्किलेहिं कविसीसएहिं, ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूणं जोयण उड्ढं उच्चत्तेणं सव्वरयणामया अच्छा जाव पडिरूवा, सूरियाभस्स णं विमाणस्स एगमे - गाए बाहाए दारसहस्सं-दारसहस्सं भवतीति मक्खायं, ते णं दारा पंच जोयणसयाई उड्ढं उच्चत्तेणं अड्ढा इज्जाइं जोयणसयाइं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा ईहामिय-उसभ- तुरग-नर-जाव पउमलय-भत्तिचित्ता खंभुग्गय-वइरवेइयापरिगयाभिरामा विज्जाहर-जमल-जुयल-जंतजुत्ता पिव अच्ची - सहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणसलेसा सुहफासा सस्सिरीयरूवा वण्णो दाराणं तेसिं होइ तं जहा [दीपरत्नसागर संशोधितः ] [16] [१३-रायपसेणियं] Page #18 -------------------------------------------------------------------------- ________________ वइरामया निम्मा रिट्ठमया पइट्ठाणा वेरुलियमया सूइखंभा जायरूवोव-चिय-पवरपंचवण्णमणिरयण-कोट्टिमतला हंसगब्भगया एलुया गोमेज्जमया इंदकीला लोहियक्खमईओ दारचेडाओ जोईर-समया उत्तरंगा लोहियक्खमईओ सूईओ वइरामया संधी नानामणिमया समुग्गया वइरामया अग्गला अग्गलपासाया रययमईओ आवत्तणपेढियाओ अंकुत्तरपासगा निरंतरियघणकवाडा भित्तीस चेव भित्तिगुलिया छप्पन्न तिण्णि होति गोमाणसिया तत्तिया नानामणिरयणवालरूवगं-लीलट्ठियसाल-भंजियागा वइरामया कूडा रययामया उस्सेहा सव्वतवणिज्जमया उल्लोया नानामणिरयणजालपंजर-मणिवसंगलोहियक्ख-पडिवसंग-रययभोमा अंकामया पक्खा पक्खाबाहाओ जोईरसमया वंसा वंसकवेल्लुयाओ रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुंछणीओ सव्वसेयरययामए छायणे अंकमय-कणगकूडतवनिज्जथूभियागा सेया संखतल-विमल-निम्मल-दधिवण-गोखीरफेण-रययनिगरप्पगासा तिलग-रयणद्धचंदचित्ता नानामणिदामालंकिया अंतो बहिं च सण्हा तवणिज्ज-वालुया-पत्थडा सुहफासा सस्सिरीय-रूवा पासाईवा दरिसणिज्जा अभिरूवा पडिरूवा । सूत्तं-२८ [२८] तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस-सोलस चंदणकलसपरिवाडीओ पन्नत्ताओ, ते णं चंदणकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुन्ना चंदणकयचच्चागा आविद्धकंठेगणा पउम्प्पलपिधाणा सव्वरयणामया अच्छा जाव पडिरूवा महया-महया महिंद-कुंभसमाणा पन्नत्ता समणाउसो! तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस-सोलस नागदंतपरिवाडीओ पन्न्ताओ, ते णं नागदंता मुत्ताजालंत-रुसियहेमजाल-गवक्खजाल-खिंखिणीघंटा-जाल-परिक्खित्ता अब्भुग्गया अभिनिसिट्ठा तिरियं सुसंपग्गहिया अहेपन्नगद्धरूवगा पन्नगद्धसंठाणसंठिया सव्ववइरामया अच्छा जाव पडिरूवा महया-महया गयदंतसमाणा पन्नत्ता समणाउसो! तेस णं नाणदंतएसं बहवे किण्हसुत्त-बद्धावट्ट वग्घारियमल्लदामकलावा नीलसुत्तबद्धा० लोहियतसुत्तबद्धा० हालि।सुत्तबद्धा० सुक्किलसुत्तबद्धा० ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरमंडियगा जाव कण्णमणनिव्वुतिकरेणं सद्देणं ते पदेसे सव्वओ समंता आपूरेमाणा-आपूरेमाणा सिरीए अईव अईव उवसोभेमाणा चिट्ठति । तेसिणं नागदंताणं उवरिं अन्नाओ सोलस सोलस नागदंत परिवाडीओ पन्नत्ता, ते णं नागदंता तं चेव जाव महता महता रायदंत समाणा पन्नत्ता समणाउसो, तेसु णं नागदंतएसु बहवे रययामया सिक्कगा पन्नत्ता, तेसु णं रययामएसु सिक्कएसु बहवे वेरुलिआमईओ धूवघडीओ पन्नत्ताओ, ताओ णं धूवघडीओ कालागरु-पवर-कुंदुरुक्क-तुरुक्क-धूव-मघमघंत-गंधुद्धयभिरामो सुगंधवरगंधियातो गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं मणहरेणं घाणमण निव्वुइकरेणं गंधेणं ते पदेसे सव्वओ समंता जाव चिट्ठति । [२९] तेसिं णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस-सोलस सालभंजिया परिवाडीओ पन्नत्ताओ, ताओ णं सालभंजियाओ लीलट्ठियाओ सुपइट्ठियाओ सुअलंकियाओ नानाविहरागव-सणाओ नानामल्लपिणद्धाओ मुढिगेज्झसुमज्झाओ आमेलग-जमल-जुयल-वट्टिय-अब्भुण्णय-पीणरइयसंठियपओहराओ रत्तावंगाओ असियकेसीओ मिउविसय-पसत्थ-लक्खण-संवेल्लियग्गसिरयाओ ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थग्ग-हियग्गसालाओ ईसिं अद्धच्छिकडक्खचिट्टितेहिं लूसमाणीओ विव चक्खुल्लोयणलेसेहिं अन्नमन्नं खिज्जमाणीओ विव पुढविपरिणामाओ सासयभावमुवगयाओ चंदाननाओ [दीपरत्नसागर संशोधितः] [17] [१३-रायपसेणिय Page #19 -------------------------------------------------------------------------- ________________ चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्का विव उज्जोवेमाणाओ विज्जु-घण-मिरियसूर-दिप्पंत-तेय-अहिययर-सन्निकासाओ सिंगारागारचारुवेसाओ पासाईयाओ जाव चिट्ठति | तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस-सोलस जालकडग-परिवाडीओ पन्नत्ता, ते णं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं दाराणं उभओ पासे दुहाओ निसीहियाए सोलस-सोलस घंटापरिवाडीओ पन्नत्ताओ, तासि णं घंटाणं इमेयारूवे वण्णावासे पन्नत्ते, तं जहा- जंबूणयामईओ घंटाओ वइरामईओ लालाओ नानामणिमया घंटापासा तवणिज्जामईओ संखलाओ रययामयाओ रज्जूओ, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कुंचस्सराओ सीहस्सराओ दुंदुहिस्सराओ नंदिस्सराओ नंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ सुस्सरघोसाओ ओरालेणं मणुण्णेणं मनहरेणं कण्णमणनिव्वुतिकरेणं सद्देणं ते पदेसे सव्वओ समंता आपूरेमाणाओ-आपूरेमाणाओ जाव चिट्ठति । तेसि णं दाराणं उभओ पासे दहओ निसीहियाए सोलस-सोलस वणमाला-परिवाडीओ सूत्तं-२९ पन्नत्ताओ, ताओ णं वणमालाओ नाणामणिमय-दुमलय-किसलय-पल्लव-समाउलाओ छप्पयपरिभुज्जमाणसोहंत-सस्सिरीयाओ पासाईयाओ । तेसिं णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस-सोलस पगंठगा पन्नत्ता, ते णं पगंठगा अड्ढाइज्जाइं जोयणसयाई आयाम-विक्खंभेणं पणवीसं जोयणसयं बाहल्लेणं सव्ववइरामया अच्छा जाव पडिरूवा । तेसिं णं पगंठगाणं उवरिं पत्तेयं-पत्तेयं पासायवडेंसगा पन्नत्ता, ते णं पासायवडेंसगा अड्ढाइज्जाइं जोयणसयाइं उड्ढं उच्चत्तेणं पणवीसं जोयणसयं विक्खंभेणं अब्भुग्गमूसिय-पहसिया इव विविहमणिरयणभत्तिचित्ता वाउ यविजयवेजयंतीपडाग-च्छत्ताइच्छत्तकलिया तुंगा गगणतलमणुलिहंतसिहा जालंतररयणं पंजरुम्मिलियव्व मणिक-णगथूभियागा वियसियसयवत्त पोंडरीयंतिलगरयणद्धचंदचिहरा नाना-मणिदामा लंकिया अंतो बहिं च सण्हा तवणिज्जवाल्यापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिस-णिज्जा जाव दामा उवेरिं पगंठगाणं झया छत्ताइछत्ता । तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस-सोलस तोरणा पन्नत्ता, नाणामणिमया नानामणिमएसु खंभेसु उवणिविट्ठसन्निविट्ठा जाव पउमहत्थगा, तेसि णं तोरणाणं पुरओ दो दो सालभंजियाओ पन्नत्ताओ जहा- हेढा तहेव तेसि णं तोरणाणं पुरओ नागदंतगा पन्नत्ता जहा- हेट्ठा जाव दामा । तेसि णं तोरणाणं पुरओ दो दो हयसंघाडा गयसंघाडा नरसंघाडा किन्नरसंघाडा किंपुरिसंघाडा महोरगसंघाडा गंधव्वसंघाडा उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा, एवं वीहीपंतीओ मिहणाई । तेसि णं तोरणाणं पुरओ दो दो पउमलयाओ जाव दो दो सामलयाओ निच्चं कुसुमियाओ जाव सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ । तेसि णं तोरणाणं पुरओ दो दो दिसासोवत्थिया पन्नत्ता, सव्वरयणामया अच्छा जाव पडिरूवा, तेसिं णं तोरणाणं पुरओ दो दो चंदणकलसा पन्नत्ता, ते णं चंदणकलसा वरकमलपइट्ठाणा तहेव । तेसि णं तोरणाणं पुरओ दो दो भिंगारा पन्नत्ता, ते णं भिंगारा वरकमलपइट्ठाणा जाव महया मत्तगयमहामुहाकतिसमाणा पन्नत्ता समणाउसो! तेसि णं तोरणाणं पुरओ दो दो आयंसा पन्नत्ता, [दीपरत्नसागर संशोधितः] [18] [१३-रायपसेणिय Page #20 -------------------------------------------------------------------------- ________________ तेसि णं आयंसाणं इमेयारूवे वण्णावासो पन्नत्ते तं जहा- तवणिज्जमया पगंठगा वेरुलियमया सुरया वइरामया दोवारंगा नानामणिमया मंडला अनुग्विसितनिम्मलाए छायाए समणबद्धा चंदमंडलपडिणिकासा महया-महया अद्धकायसमाणा पन्नत्ता समणाउसो! तेसि णं तोरणाणं पुरओ दो दो वइरनाभाथाला पन्नत्ता-अच्छ-तिच्छडियसालि-तंदुलनहसंदिट्ठ-पडिपुन्ना इव चिट्ठति सव्वजंबूणयमया अच्छा जाव पडिरूवा महया-महया रयचक्कसमाणा पन्नत्ता समणाउसो! तेसि णं तोरणाणं पुरओ दो दो पातीओ पन्नत्ताओ, ताओ णं पातीओ अच्छोदगपरिहत्थाओ नानामणिपंचवन्नस्स फलहरिया । विव चिट्ठति सव्व रयणामईओ अच्छाओ जाव पडिरूवाओ महया-महया गोक-लिंजगचक्कसमाणीओ पन्नत्ताओ समणाउसो | तेसि णं तोरणाणं पुरओ दो दो सुपइट्टगा पन्नत्ता नानाविहभंडविरइया च इव चिट्ठति सव्वरयणामया अच्छा जाव पडिरुवा, तेसि णं तोरणाणं पुरओ दो दो मणोगुलियाओ पन्नत्ताओ, तासु णं मणोगुलियासु बहवे सुवण्णरुप्पमया फलगा पन्नत्ता, तेसु णं सुवण्णरुप्पमएसु फलगेसु बहवे वइरामया सूत्तं-२९ नागदंतया पन्नत्ता, तेसु णं वइरामएसु नागदंतएसु बहवे वइरामया सिक्कगा पन्नत्ता, तेसु णं वइरामएसु सिक्कगेसु बहवे वायकरगा पन्नत्ता ते णं वायकारगा किण्हसत्तुसिक्कग-गवच्छिया नीलसुत्तसिक्कगगवच्छिया लोहिय-सुत्तसिक्कग-गवच्छिया हालिद्दसुत्तसिक्कग-गवच्छिया सुक्किलसुत्तसिक्कग-गवच्छिया सव्वे वेरुलियमया अच्छा जाव पडिरूवा । तेसि णं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पन्नत्ता, से जहानामए रण्णो चाउरंत-चक्कवट्टिस्स चित्ते रयणकरंडए वेरुलियमणि-फालियपडल-पच्चोयडे साए पहाए ते पएसे सव्वतो समंता ओभासेति उज्जोवेति तावेति पभासेति एवमेव तेवि चित्ता रयणकरंडगा साए पभाए ते पएसे सव्वओ समंता ओभासेंति उज्जोवेंति तावेंति पभासेंति । तेसि णं तोरणाणं पुरओ दो दो हयकंठा गयकंठा नरकंठा किन्नरकंठा किंपुरिसकंठा मोहरगकंठा गंधव्वकंठा उसभकंठा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं तोरणाइं पुरओ दो दो पुप्फचंगेरीओ मल्लचंगेरीओ चुण्णचंगेरीओ गंधचंगेरीओ वत्थचंगेरीओ आभरणचंगेरीओ सिद्धत्थचंगेरीओ लोमहत्थचंगेरीओ पन्नत्ताओ सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ, तेसिं णं तोरणाणं पुरओ दो दो पुप्फपडलगाइं जाव लोमहत्थपडलगाइं पन्नत्ताइं सव्वरयणामयाइं अच्छाई जाव पडिरूवाइं । तेसि णं तोरणाणं पुरओ दो दो सीहासणा पन्नत्ता, तेसि णं सीहासणाणं वण्णओ जाव दामा, तेसि णं तोरणाणं पुरओ दो दो रुप्पमया छत्ता पन्नत्ता, ते णं छत्ता वेरुलियविमलदंडा जंबूणयकण्मिया वइरसंधी मुत्ताजालपरिगया अट्ठसहस्सवरकंचण-सलागा ददरमलय-सुगंधी-सव्वोउयसुरभि सीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा । तेसि णं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ, ताओ णं चामराओ चंदप्पभ-वेरुलियवइर-नाना-मणिरयणखचियचित्तदंडाओ नानामणि-कणग-रयण-विमल-हरिहत वणिज्जुज्जलविचित्त दंडाओ वल्लियाओ संखंक-कुंद-दगरय-अमय-महिये फणपुंज-सन्निगासातो सुहुमरययदी-हवालाओ सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ । दीपरत्नसागर संशोधितः] [19] [१३-रायपसेणिय Page #21 -------------------------------------------------------------------------- ________________ तेसिं णं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा चोयगसमुग्गा तगरसमुग्गा एलास-मुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलायसमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा । [३०] सूरीयाभे णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयणं एवं मिगज्झयाणं गरुडज्झयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झयाणं सिहज्झयाणं उसभज्झयाणं अट्ठसयं सेयाणं चउ-विसाणाणं नागवरकेऊणं एवामेव सव्वावरेणं सूरियाभे विमाणे एगमेगे दारे असीयं केउसहस्सं भवति इति मक्खायं, तेसिं णं दाराणं एगमेगे दारे पन्नटुिं-पन्नदि भोमा पन्नत्ता तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा । तेसि णं भोमाणं बहुमज्झदेसभागे पत्तेय पत्तेयं सीहासणे पन्नत्ते, सीहासण-वण्णओ सपरिवारो, अवसे पत्तेयं-पत्तेयं सीहासणे पन्नत्ते । तेसि णं दाराणं उत्तम्मरागारा सोलसविहेहिं रयणेहिं उवसोभिया, तं जहा- रयणेहिं जाव रिटेहिं, तेसि णं दाराणं उप्पिं अटूटू मंगलगा [पन्नत्ता] सझया जाव छत्तातिछत्ता एवामेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंतीतिमक्खायं, सूत्तं-३० सूरियाभस्स विमाणस्स चउद्दिसिं पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पन्नत्ता, तं जहा- पुत्थिमेणं असोगवणे दाहिणेणं सत्तवण्णवणे पच्चत्थिमेणं चंपगवणे उत्तरेणं चूयवणे, ते णं वणसंडा साइरेगाइं अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं पत्तेयं पागारपरिखित्ता किण्हा किण्होभासो जाव वणसंडवण्णओ । [३१] तेसि णं वणसंडाणं अंतो बहुसमरणिज्जा भूमिभागा पन्नत्ता, से जहानामए आलिंग-पुक्खरेति वा जाव नानाविह पंचवण्णेहिं मणीहिं य तणेहि य उवसोभिया, तेसि णं गंधो फासो नायव्वो जहक्कम, तेसि णं भंते! तणाण य मणीण य पुव्वावरदाहिणुत्तरागतेहिं वातेहिं मंदाय-मंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरियाणं केरिसए सद्दे भवइ? गोयमा! से जहानामए सीयाए वा संदमाणीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सनंदि-घोसस्स सखिखिणिहेमजालपरिखित्तस्स हेमवय-चित्तविचित्ततिणिस-कणग-णिज्जुत्त-दारुयायस्स सुसंपिण-द्धारकमंडल धुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवर-तुरगसुसंपउत्तस्स कुसलनरच्छेयसारहि-सुसंपग्गहियस्स सरसय-बत्तीस-तोण-परिमंडियस्स सकंकडावयंसगस्स सचाव-सर-पहरण-आवरण-भरिय-जोहजुज्झ सज्जस्स रायंगणंसि वा रायंतेरंसि वा रम्मंसि वा मणिकोट्टिमतलंसि अभिक्खणं-अभिक्खणं अभिघट्टिज्जमाणस्स उराला मणुण्णा मनोहरा कण्णमण-निव्वुइकरा सदा सव्वओ समंता अभिनिस्संवति, भवेयारूवे सिया? नो इणढे समढे | से जहानामए वेयालियवीणाए उत्तरमंदा-मुच्छियाए अंके सुपइट्ठियाए कुसलनर-नारिसुसंपउगहियाते चंदण सार-निम्मिय-कोण-परिघट्टियाए पुव्वरत्तावरत्तकालसमयंसि मंदायं-मंदायं एइयाए वेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मनहरा कण्णमण-निव्वुइकरा सद्दा सव्वओ समंता अभिनिस्सवंति, भवेयारूवे सिया? नो इणढे समढे । से जहानामए किन्नराण वा किंपरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसाल-वनगयाणं वा नंदनवनगयाणं वा सोमनसवनगयाणं वा पंडगवनगयाणं वा हिमवंत-मलय-मंद मन्नागयाणं [दीपरत्नसागर संशोधितः] [20] [१३-रायपसेणियं] Page #22 -------------------------------------------------------------------------- ________________ वा एगओ सन्निहियाणं समागयाणं सन्निसन्नाणं समुव्विट्ठाणं पमुइयपक्कीलियाणं गीयरइगंधव्वहरिसियमणाणं गज्जं पज्जं कत्थं गेयं पयबद्धं पायबद्धं उक्खित्तायं पयत्तायं मंदायं रोइयावसाणं सत्तसरसमन्नागयं अट्ठरससुसंपउत्तं छद्दोसविप्प-मुक्कं एक्कारसालंकारं अट्ठगुणोववेयं गुंजंतवंककुहरोवगूढं रत्तं तिट्ठाणकरणसुद्धं सकुहर-गुंजंत-वंसतंती तल ताल लय गह सुसंपउत्तं महुरं समं सुललिय मनोहरं मउय रिभिय पयसंचारं सुणतिं वरचारु रूवं दिव्वं नर्से सज्जं गेयं पगीयाणं भवेयारूवे सिया हंता सिया | [३२] तेसि णं वणसंडाणं तत्थ तत्थ देसे तहिं तहि बहओ खुड्डा-खुइडियाओ वावीओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सरसीओ सरपंतियओ सरसरपंतियाओ बिलपंतियाओ अच्छाओ सण्हाओ रययामयकूलाओ समतीराओ वयरामयपासाणाओ तवणिज्जतलाओ सुवण्ण-सुज्झ-रयय-वालुयाओ वेरुलिय-मणि-फालिय-पडल-पच्चोयडाओ सुओयार-सुउत्ताराओ नाना-मणि-तित्थ-सुबद्धाओ चाउक्कोणाओ आणुपुव्वसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुउप्पल-कुमुय-नलिन-सुभग-सोगंधियपोंडरीय-सयवत्त-सहस्सपत्त-केसरफुल्लोव-चियाओ छप्पयपरिभुज्जमाणकमलाओ अच्छविमलसलिलपुन्नाओ अप्पेगइयाओ आसवोयगाओ अप्पेगइयाओ खोरोयगाओ अप्पेगइयाओ घओयगाओ अप्पेगइयाओ खीरोगयाओ अप्पेगइयाओ खोदोयगाओ अप्पेगइयाओ पगईए उयगरसेणं पन्नत्ताओ पासादीयाओ दरिसणिज्जाओ सूत्त-३२ अभिरुवाओ पडिरूवाओ । तासि णं खुड्डा-खुड्डियाणं वावीणं जाव बिल-पंतियाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि तिसोपाणपडिरूवगा पन्नत्ता, तेसि णं तिसोपाणपडिरूवगाणं वण्णओ, तोरणाणं झया छत्ताइछत्ता य नेयव्वा, तासि णं खुड्डाखुड्डियाणं वावीणं जाव बिलपंतियाणं तत्थ तत्थ देसे तहिं तहिं बहवे उप्पायपव्वयगा नियइपव्वयगा जगईपव्वगा दारुइज्जपव्वयगा दगमंडवा दगमंचगा दगमालगा दगपासायगा उसड्डा खुड्डखुड्डगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव पडिरूवा । तेसु णं उप्पायपव्वएसु जाव पक्खंदोलएसु बहूइं हंसासणाई कोंचासणाइं गरुलासणाई उण्णयासणाई पणायासणाई दीहासणाई भद्दासणाई पक्खासणाई उसभासणाई मगरासणाई सीहासणाई पउमासणाई दिसासोवत्थियासणाई सव्वरयणामयाइं अच्छाई जाव पडिरूवाइं । तेसु णं वणसंडेसु तत्थ तत्थ देसे तहिं तहिं बहवे आलिघरगा मालिघरगा कयलिघरगा लयाघरगा अच्छणघरगा पिच्छणघरगा मज्जणघरगा मंडणघरगा पसाहणघरगा गब्भघरगा मोहणघरगा सालघरगा जालघरगा चित्तघरगा कुसुमघरगा चित्तघरगा गंधव्वघरगा आयंसघरगा सव्वरयणामया चछा जाव पडिरूवा । तेसु णं आलिघरगेसु जाव आयंसघरगेसु तहिं तहिं घरएसु बहूई हंसासणाइं जाव दिसासोवत्थियासणाई सव्वरयणामयाइं अच्छाइं जाव पडिरूवाइं । तेसु णं वणसंडेसु तत्थ तत्थ देसे तहिं तहिं बहवे जाइमंडवगा जूहियामंडवगा मल्लियामंडवगा नवमालियमंडवगा वासं-तिमंडवगा दहिवासुयमंडवगा सूरिल्लिमंडवगा तंबोलियमंडवगा मुद्दियामंडवगा नागलयामंडवगा अति-मुत्तलयामंडवगा आप्फोयामंडवगा मालुयमंडवगा सव्वरयणामय अच्छा जाव पडिरूवा । तेसु णं जाइमंडवएसु जाव मालुयामंडवएसु बहवे पुढविसिलापट्टगा अप्पेगतिया हंसासणसंठिया जाव अप्पेगतिया दिसासो-वत्थियासणसंठिया अण्णे य बहवे वरसयणासणविसिट्ठसंठाण-संठिया दीपरत्नसागर संशोधितः] [21] [१३-रायपसेणिय] Page #23 -------------------------------------------------------------------------- ________________ पुढविसिलापट्टगा पन्नत्ता समणा-उसो ! आईणग रूय- बूर-नवणीय-तूल - फासा सव्वरयणामया अच्छा जाव पडिरुवा | तत्थ णं बहवे वेमाणिया देवा य देवीओ य आसयंति सयंति चिद्वंति निसीयंति तुयट्टंति हसंति रमंति ललंति कीलंति किट्टंति मोहेंति पुरा पोराणाणं सुचिण्णाणं सुपडिक्कंताणं सुभाणं णं कम्माणं कल्लाणाणं कल्लाणं फलविवागं पच्चणुब्भवमाणा विहरंति । [३३] तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं पासायवडेंसगा पन्नत्ता, ते णं पासायवडेंसगा पंच जोयणसयाई उड्ढं उच्चत्तेणं अड्ढाइज्जाई जोयणसयाइं विक्खंभेण अब्भुग्गयमूसियपहसिया इव तहेव बहुसमरमणिज्जभूमिभागो उल्लोओ सीहासणं सपरिवारं तत्थं णं चत्तारि देवा महिड्ड्ढिया जाव पलिओवमद्वितीया परिवसंति, तं जहा- असोए सत्तपन्ने चंपए चू । सूरियाभस्स णं देवविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते तं जहावणसंडविहूणे जाव बहवे वेमाणिया देवा य देवीओ य आसयंति जाव विहरति । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेगे उवागरियालय पन्नत्ते, एगं जोयणसयसहस्सं आयाम - विक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलस सहस्साइं दोण्णि य सूत्तं-३३ सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसूणं परिक्खेवेणं जोयणं बाहल्लेणं सव्व जंबूणयामए अच्छे जाव पडिरूवे । [३४] से णं एगाए पउमवरवेड्याए एगेणं य वनसंडेणं सव्वओ समंता संपरिखित्ते, साणं पउमवरवेइया अद्धजोयणं उड्ढं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं उवकारियलेणसमा परिक्खेवेणं, तीसे णं पउमवरवेड्याए इमेयारूवे वण्णावासे पन्नत्ते तं जहा- वइरामया नेमा रिट्ठामया पइट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहितक्खमईयो सूईओ वइरामया संधी नानामणिमया कलेवरा नानामणिमया कलेवरसंघाडगा नानामणिमया रूवा नानामणिमया रूवसंधाडगा अंकामया पक्खा पक्खबाहाओ जोईरसमया वंसा वंसकवेल्लुयाओ रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ इराई उवरिपुंछणीओ सव्वेसेयरययामए छायणे । सा णं पउमवरवेड्या एगमेगेणं हेमजालेणं एगमेगेणं गवक्खजा-लेणं एगमेगेणं खंखिणीजालेणं एगमेगेणं घंटाजालेणं एगमेगेणं मुत्ताजालेणं एगमेगेणं मणिजालेणं एगमेगेणं कणगजालेणं एगमेगेणं रयणजालेणं एगमेगेणं पउमजालेणं सव्वतो समंता संपरिखित्ता ते णं जाला तवणि-ज्जलंबूसगा जाव उवसोभेमाणा उवसोभेमाणा चिट्ठति । तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे हयसंघाडा जाव उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा पासादीया-४-जाव वीहीतो पंतीतो मिहुणाणि लयाओ । से केणट्ठेणं भंते! एवं वच्चइ - परमवरवेड्या पउमवरवेइया? गोयमा! पउमवरवेइयाए णं तत्थ तत्थ देसे तहिं तहिं वेड्यासु वेइयाबाहासु य वेइयफलएसु य वेइयपुडंतरेसु य खंभेएस खंभा खंभसीसेसु खंभपुडंतरेसु सूईसु सूईमुखेसु सूईफलएसु सूईपुंडतरेसु पक्खेसु पक्खबाहासु पक्खपेरंतेसु पक्पुंडंतरेसु बहुयाइं उप्पलाई पउमाइं कुमुयाइं नलिणाई सुभगाइं सोगंधियाइं पोंडरीयाइं महापोंडरीयाइं सयवत्ताइं सहस्सवत्ताइं सव्वरयणामयाइं अच्छाई पडिरूवाइं महया वासिक्कछत्तसमाणाइं पन्नत्ताई समणाउसो! से एएणं अट्ठेणं गोयमा ! एवं वुच्चइ - पउमवरवेइया पउमवरवेड्या, [दीपरत्नसागर संशोधितः] [22] [१३-रायपसेणियं] Page #24 -------------------------------------------------------------------------- ________________ पउमवरवेइया णं भंते किं सासया असासया? गोयमा! सिय सासया सिय असासया । से केणटेणं भंते! एवं वुच्चइ-सिय सासया सिय असासया? गोयमा! दव्वट्ठयाए सासया वण्णपज्जेवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासया, से एएणटेणं गोयमा! एवं वुच्चइ-सिय सासया सिया असासया । पउमवरवेइया णं भंते! कालओ केवचिरं होइ? गोयमा! न कयाति नासि न कयाति नत्थि न कयाति न भविस्सइ, भुविं च भवइ य भविस्सइ य, धुवा नियया सासया अक्खया अव्वया अवट्ठिया निच्चा पउमवरवेइया । सा णं पउमवरवेइया एगेणं वनसंडेणं सव्वओ समंता संपरिक्खित्ता, से णं वनसंडे देसणाई दो जोयणाई चक्कवालविक्खंभेणं उवयारिया-लेणसमे परिक्खेवेणं, वणसंडवण्णओ भाणियव्वो जाव विहरंति। तस्स णं उवयारिया-लेणस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता वण्णओ तोरणा झया छत्ताइच्छत्ता, तस्स णं उवयारिया-लयणस्स उवरिं बहसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं फासो । सूत्तं-३५ [३५] तस्स णं बहुसमरमस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगे मूलपासायवडेंसए पन्नत्ते, से णं मूलपासायवडेंसते पंच जोयणसयाई उड्ढं उच्चत्तेणं अड्ढाइज्जाइं जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय वण्णो भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं, अट्ठट्ट मंगलगा झया छत्ताइच्छत्ता, से णं मूलपासायवडेंसगे अण्णेहिं चउहिं पासायवडेंसएहिं तयद्धच्चत्तप्पमाणमेत्तेहिं सव्वतो समंता संपरिखित्ते, ते णं पासायवडेंसगा अड्ढाइज्जाइं जोयणसयाई उड्ढं उच्चत्तेणं पणवीसं जोयणसयं विक्खंभेणं अब्भुग्गयमूसिय जाव वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं, अट्ठ मंगलगा झया छत्ताइच्छत्ता । ते पासायवडेंसया अण्णेहिं चउहिं पासायवडेंसएहिं तयधुच्चत्तप्पमाणमेत्तेहिं सव्वओ समंता संपरिखित्ता, ते णं पासावडेंसया पणवीसं जोयणसयं उडढं उच्चत्तेणं बावहिँ जोयणाई अद्ध-जोयणं च विक्खंभेणं अब्भुग्गयमूसिया वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं, अट्ठ मंगलगा झया छत्तातिच्छत्ता । [३६] तस्स णं मूलपासयवडेंसयस्स उत्तरपुरत्थिमेणं एत्थ णं सभा सुहम्मा पन्नत्ता, एगं जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं बाबत्तरि जोयणाई उडढं उच्चत्तेणं अणेगखंभसयसन्निविट्ठा जाव अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणाइया अच्छा जाव पडिरूवा, सभाए णं सहम्माए तिदिसिं तओ दारा पन्नत्ता तं जहा- परत्थिमेणं दाहिणेणं उत्तरेणं, ते णं दारा सोलस जोयणाई उड्ढं उच्चतेणं अट्ठ जोयणाइं विक्खंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ, तेसि णं दाराणं उवरिं अट्ठ मंगलगा झया छत्ताइछत्ता, तेसि णं दाराणं पुरओ पत्तेयं-पत्तेयं मुहमंडवे पन्नत्ते, ते णं मुहमंडवा एगं जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं साइरेगाइं सोलस जोयणाई उड्ढं उच्चत्तेणं वण्णओ सभाए सरिसो, दीपरत्नसागर संशोधितः] [23] [१३-रायपसेणिय Page #25 -------------------------------------------------------------------------- ________________ तेसि णं मुहमंडवाणं तिदिसिं ततो दारा प० तं जहा- पुरत्थिमेणं दाहिणेणं उत्तरेणं, ते णं दारा सोलस जोयणिं उड्ढं उच्चत्तेणं अट्ठ जोयणाइं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणग थूभियागा जाव वणमालाओ | तेसि णं मुहमंडवाणं भूमिभागा उल्लोया, तेसि णं मुहमंडवाणं उवरिं अट्ठट्ट मंगलगा झया छत्ताइछत्ता | तेसि णं मुहमंडवाणं पुरतो पत्तेयं-पत्तेयं पेच्छाघरमंडवे पन्नत्ते मुहमंडववत्तव्वया जाव दारा भूमिभागा उल्लोया । तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेय वइरामए अक्खाइए पन्नत्ते, तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे पत्तेयं-पत्तेयं मणिपेढिया पन्नत्ता, ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयाम-विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ | तासि णं मणिपेढियाणं उवरिं पत्तेयं-पत्तेयं सीहासणे पन्नत्ते, सीहासणवण्णओ सपरिवारो, तेसि णं पेच्छाघरमंडवाणं उवरिं अट्ठट्ट मंगलगा झया छत्तातिछत्ता | तेसि णं पेच्छाघरमंडवाणं पुरओ पत्तेयं पत्तेयं मणिपेढियाओ पन्नत्ताओ ताओ णं मणिपेढियाओ सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ सूत्तं-३६ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उवरिं-पत्तेयं-पत्तेयं चेइयथूभे पन्नत्ते, ते णं चेइयथूभा सोलस जोयणाई आयामविक्खंभेणं साइरेगाइं लोसल जोयणाइं उड्ढं उच्चत्तेणं सेया संखंक-कुंद-दगरय-अमयमहिय-फेमपुंजसन्निगासा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं चेइयथूभाणं उवरिं अट्ठट्ठ मंगलया झया छत्तातिछत्ता जाव सहस्सपत्तहत्थया तेसिं णं चेइयथूभाणं पत्तेयं-पत्तेयं चउद्दिसिं मणिपेढियाओ पन्नत्ताओ, ताओ णं मणिपेढि-याओ अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ। तासि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमातो जिणुस्सेहपमाणमेत्ताओ पलियंकनिसन्नाओ थूभाभिमुहीओ सन्निखित्ताओ चिट्ठति तं जहा- उसभा वद्धमाणा चंदाणणा वारिसेणा | तेसि णं चेइयथूभाणं पुरओ पत्तेयं-पत्तेयं मणिपेढियाओ पन्नत्ताओ, ताओ णं मणिपेढित्ताओ सोलस जोयणाइं आयामविक्खंभेणं अट्ठ जोयणाइं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उवरिं पत्तेयं-पत्तेयं चेइयरुक्खे पन्नत्ते, ते णं चेइयरुक्खा अट्ठ जोयणाइं उड्ढं उच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाइं खंधा अद्धजोयणं विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अट्ठ जोयणाइं आयामविक्खंभेणं साइरेगाइं अट्ठ जोयणाइं सव्वग्गेणं पन्नत्ता, तेसि णं चेइरुक्खाणं इमेयारूवे वण्णावासे पन्नत्ते तं जहा- वइरामयमूल-रययस्पइट्ठियविडिमा रिट्ठामय-विउलकंद-वेरुलिय-रुइल खंधा सुजायवरजायस्वपढमग विसालसाला नाणा-मणिमयरणविविह-साहप्पसाह-वेरुलियपत्त-तवणिज्जपत्तबिंटा जंबूणय-रत्त-मध्य-सुकुमाल-पवाल-पल्लव-वरंकुर-धारा [दीपरत्नसागर संशोधितः] [24] [१३-रायपसेणियं] Page #26 -------------------------------------------------------------------------- ________________ विचित्तमणिरयणसुरभि - कुसुम-फल-भर- नमियसाला सच्छया सप्पभा सस्सिरीया सउज्जोया अहियं नयणमननिव्वुइकरा अमयरससमरासफला पासादीया दरिसणिज्जा अभिरुवा पडिरूवा तेसि णं चेइयरुक्खाणं उवरिं अट्ठट्ठ मंगलगा झया छत्ताइछत्ता । तेसि णं चेइयरुक्खाणं पुरओ पत्तेयं-पत्तेयं मणिपेढिया पन्नत्ता, ताओ णं मणिपेढिया अट्ठ जोयणाई आयाम - विक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ, तासि णं मणिपेढियाणं उवरिं पत्तेयं-पत्तेयं महिंदज्झए पन्नत्ते, ते णं महिंदज्झया सट्ठि जोयणाइं उड्ढं उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं वइरामय वट्ट - लट्ठ - संठिय-सुसिलिट्ठ-परिघट्ठमट्ठ-सुपतिट्ठिया विसिट्ठा अणेगवरपंचवण्मकुडभीसहस्स-परिमंडियाभिरामा वाउघुय विजय-वेजयंती-पडागच्छत्तातिच्छत्त-कलिया तुंगा गगणतलमणुलिहंतसिहरा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा तेसि णं महिंदज्झयाणं उवरिं अट्ठअट्ठ मंगलगा झ्या छत्तातिछत्ता । तेसि णं महिंदज्झयाणं पुरतो पत्तेयं-पत्तेयं नंदा पुक्खरिणी पन्नत्ता, ताओ णं पुक्खरिणीओ एगं जोयणसयं आयामेणं पन्नासं जोयणाइं विक्खंभेणं दस जोयणाइं उव्वेहेणं अच्छाओ जाव वण्णओ एगइयाओ उदगरसेणं पन्नत्ताओ, पत्तेयं-पत्तेयं पउमवरवेड्यापरिक्खित्ताओ पत्तेयं-पत्तेयं वणसंडपरिक्खित्ताओ । तासि णं नंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपडिरूवगा पन्नत्ता, तिसोवाणपडिरूवगाणं वण्णओ, तोरणा झया छत्तातिछत्ता । सभाए णं सुहम्माए अडयालीसं मणोगुलियासाहस्सीओ पन्नत्ताओ तं जहा- पुरत्थिमेणं सोलससाहस्सीओ पच्चत्थिमेणं सोलससाहस्सीओ दाहिणेणं अट्ठसाहस्सीओ उत्तरेणं सूत्तं-३६ अट्ठासाहसीओ । तासु णं मणोगुलियासु बहवे सुवण्णरुप्पमया फलगा पन्नत्ता, तेसु णं सुवण्णरुप्पमएसु फलगेसु बहवे वइरामया नागदंतया पन्नत्ता, तेसु णं वइरामएस नागदंतएस किण्हसुत्तबद्ध वग्घारियमल्लदामकलावा चिट्ठति, सभाए णं सुहम्माए अडयालीसं गोमाणसियासाहस्सीओ पन्नत्ताओ तं जहा- मणोगुलिया जाव नागदंतया, तेसु णं रययामएसु सिक्कगेसु बहवे वेरुलियामइओ धूवघडियाओ पन्नत्ताओ, ताओ णं धूवघडियाओ कालगरु-पवर जाव चिट्ठति, सभाए णं सुहम्माए अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीहिं उवसोभिए मणिफासो य उल्लोयओ । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झ - देसभाए एत्थ णं महेगा मणिपेढीया पन्नत्ता सोलस जोयणाइं आयामविक्खंभेणं अट्ठ जोयणाइं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरुवा | तीसे णं मणिपेढियाए उवरि एत्थ णं माणवए चेइयखंभे पन्नत्ते, सट्ठि जोयणाइं उड्ढं उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं अडयालीसं अंसिए अडयाली संइकोडीए अडयालीसं सइविग्गहिए सेसं जहा- महिंदज्झयस्स, माणवगस्स णं चेइयखंभस्स उवरिं बारस जोयणाइं ओगाहेत्ता हेट्ठावि बारस जोयणाइं वज्जेत्ता मज्झे बत्तीसाए जोयणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा पन्नत्ता, सु णं सुवण्मरुप्पमएसु फलएसु बहवे वइरामया नागदंता पन्नत्ता, तेसु णं वइरामएस नागदंतेसु बहवे रययामया सिक्कगा पन्नत्ता, तेसु णं रययामएसु सिक्कएसु बहवे वइरामया गोलवट्टसमुग्गया पन्नत्ता, तेसु णं वयरामेसु गोलवट्टसमुग्गएसु बहुयाओ जिण सकहाओ संनिखित्ताओ चिट्ठति, [दीपरत्नसागर संशोधितः] [25] [१३-रायपसेणियं] Page #27 -------------------------------------------------------------------------- ________________ ताओ णं सूरियाभस्स देवस्स अन्नेसिं च बहूणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ माणवगस्स चेइयखंभस्स उवरिं अट्ठट्ठ मंगलगा झया छत्ताइच्छत्ता | __ [३७] तस्स माणवगस्स चेइयखंभस्स पुरत्थिमेणं एत्थ णं महेगा मणिपेढिया पन्नत्ता, अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे सीहासणे पन्नत्ते, सीहासण० वण्णत्तो सपरिवारो, तस्स णं माणवगस्स चेडयखंभस्स पच्चत्थिमेणं एत्थ णं महेगा मणिपेढिया पन्नत्ताअट्ठजोयणाई आयामविक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा | तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे देवसयणिज्जे पन्नत्ते, तस्स णं देवसयणिज्जस्स इमेयारूवे वण्णावासे पन्नत्ते, तं जहा- नाणामणिमया पडिपाया सोवणिया पाया नाणामणिमयाई पायसीसगाई जंबूणयामयाइं गत्तगाइं नाणामणिमए विच्चे रययामई तूली तवणिज्जमया गंडोवहाणया लोहियक्खमया बिब्बोयणा, से णं देवसयणिज्जे सालिंगणवट्टिए उभओ बिब्बोयणे दुहओ उन्नत्ते मज्झे नयगंभीरे गंगापुलिणवालुया उद्दालसालिसए सुविरइयरयत्ताणे ओवचिखोमदुगुल्लपट्ट-पडिच्छायणे रत्तंसुयसंवुए सुरम्मे आइणग-रूय-बूर-नवणीय-तूलफासे मउत्ते । [३८] तस्स णं देवसयणिज्जस्स उत्तरपुरत्थिमेणं महेगा मणिपेढिया पन्नत्ता, अट्ठ जोयणाई आयाम विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे खुड्डए महिंदज्झए पन्नत्ते, सहि जोयणाई उड्ढे उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं वइरामयवट्टलट्ठसंठियसुसिलिट्ठ-पडिरूवे, तस्स णं खुड्डामहिंदज्झयस्स सूत्तं-३८ उवरिं अट्ठढ मंगलगा झया छत्तातिच्छत्ता | तस्स णं खुड्डामहिंदज्झयस्स पच्चत्थिमेणं एत्थ णं सूरियाभस्स देवस्स महं एगे चोप्पाले नाम पहरणकोसे पन्नत्ते, सव्ववइरामए अच्छे जाव पडीरूवे, तत्थ णं सूरियाभस्स देवस्स फलिहरयणखग्ग-गया-धणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिट्ठति, उज्जला निसिया सुतिक्खधारा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । सभाए णं सुहम्माए उवरिं अट्ठट्ठ मंगलगा झया छत्तातिच्छत्ता । [३९] सभाए णं सुहम्माए उत्तरपुरत्थिमेणं एत्थ णं महेगे सिद्धायतणे पन्नत्ते, एगं जोयणसयं आयामेणं पन्नासं जोयणाइं विक्खंभेणं बावत्तरि जोयणाइं उढं उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागो उल्लोया तहेव, तस्स णं सिद्धायतणस्स मज्झदेसभाए एत्थ णं महेगा मणिपेढिया पन्नत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे देवच्छंदए पन्नत्ते, सोलस जोयणाई आयामविक्खंभेणं साइरेगाइं सोलस जोयणाई उड्ढं उच्चत्तेणं सव्वरयणामए अच्छे जाव पडिरूवे । तत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिखित्तं संचिट्ठति, तासि णं जिणपडिमाणं इमेयारूवे वण्णावासे पन्नत्ते तं जहा- तवणिज्जमया हत्थतलपायतला अंकामयाइं नक्खाई अंतोलोहियक्खपडिसेगाइं कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलट्ठीओ तवणिज्जमईओ नाभीओ रिट्ठामईओ रोमराईओ तवणिज्जमया चुचूया तवणिज्जमया सिरिवच्छा सिलप्पवालमया ओट्ठा फालियामया दंता तवणिज्ज-मईओ जीहाओ तवणिज्जमया तालुया कणगामईओ [दीपरत्नसागर संशोधितः] [26] [१३-रायपसेणिय] Page #28 -------------------------------------------------------------------------- ________________ नासिगाओ अंतोलोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि रिट्ठामईओ ताराओ रिट्ठामयाणि अच्छिपत्ताणि रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगाईओ निडालपट्टियाओ वइरामईओ सीसघडीओ तवणिज्जमईओ केसंतकेसभूमीओ रिट्ठामया उवरि मुद्धया । तासि णं जिणपडिमाणं पिट्ठतो पत्तेयं-पत्तेयं छत्तधारगपडिमाओ पन्नत्ताओ ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेंदुप्पगासाइं सकोरेंटमल्लदामाइं-धवलाइं आयवत्ताइं सलीलं धारेमाणीओधारेमाणीओ चिट्ठति | तासि णं जिणपडिमाणं उभओ पासे पत्तेयं पत्तेयं दो दो चामरधारपडिमाओ पन्नत्ताओ, ताओ णं चामरधारपडिमाओ नानामणिकनगरयणविमलमहरिह जाव सलीलं धारेमाणीओ धारेमाणीओ चिटुंता । तासि णं जिण-पडिमाणं पुरतो दो दो नागपडिमाओ जक्खपडिमाओ भूयपडिमाओ कुंडधारपडिमाओ संनिखित्ताओ चिटुंति-सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ, तत्थ देवच्छंदए जिणपडिमाणं पुरतो अट्ठसयं घंटाणं अट्ठसयं चंदणकलसाणं अट्ठसयं भिंगाराणं एवं-आयंसाणं थालाणं पाईणं सुपइट्ठाणं मणोगुलियाणं वायकरगाणं चित्ताणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं जाव अट्ठसयं धूवकडुच्छुयाणं संनिखित्तं चिट्ठति, तस्स णं सिद्धायतणस्स उवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता । ___ [४०] तस्स णं सिद्धायतणस्स उत्तरपुरत्थिमेणं एत्थ णं महेगा उववायसभा पन्नत्ता, जहासूत्तं-४० सभाए सुहम्माए तहेव जाव मणिपेढिया पन्नत्ता-अट्ठजोयणाई देवसयणिज्जं तहेव सयणिज्जवण्णओ अट्ठ मंगलगा झया छत्तातिच्छत्ता । तीसे णं उववायसभाए उत्तरपुरत्थिमेणं एत्थ णं महेगे हरए पन्नत्ते-एगं जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं तहेव, से णं हरए एगाए पउमवरवेइयाए एगेणं वणसंडेणं सव्वओ समंता संपरिक्खित्ते पउमवरवेइयाए वणसंडवण्णओ तस्स णं हरयस्स तिदिसं तिसोवाणपडिरूवगा पन्नत्ता । तस्स णं हरयस्स उत्तरपुरत्थिमेणं एत्थ णं महेगा अभिसेगसभा पन्नत्ता, सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा चिटुंति, तत्थ णं सूरियाभस्स देवस्स सुबहु अभिसेयभंडे संनिखित्ते चिट्ठइ, अदृढ मंगलगा तहेव तीसे णं अभिसेगसभाए उत्तरपुरत्थिमेणं एत्थ णं महेगा अलंकारियसभा पन्नत्ता, जहा- सभा सुधम्मा मणिपेढिया अट्ठ जोयाणाइं सीहासणं सपरिवार । तत्थ णं सूरियाभस्स देवस्स सुबहु अलंकारियभंडे संनिखित्ते चिट्ठति, सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपरच्छिमे णं एत्थ णं महेगा ववसायसभा पन्नत्ता, जहा उववायसभा जाव सीहासणं सपरिवार मणिपेढिया अट्ठट्ठ मंगलगा०, तत्थ णं सूरियाभस्स देवस्स एत्थ णं महेगे पोत्थयरयणे सन्निखित्ते चिट्ठइ, तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पन्नत्ते तं जहा- रिट्ठामईओ कंबिआओ तवणिज्जमए दोरे नानामणिमए गंठी अंकमयाइं पत्तई वेरुलियमए लिप्पासणे तवणिज्जमई संकला रिट्ठामए छादणे रिट्ठमई मसी वइरामई लेहणी रिट्ठामयाइं अक्खराइं धम्मिए सत्थे, [दीपरत्नसागर संशोधितः] [27] [१३-रायपसेणिय Page #29 -------------------------------------------------------------------------- ________________ ववसायसभाए णं उवरिं अट्ठ मंगलगा, तीसे णं ववसायसभाए उत्तरपुरत्थिमेणं महगे बलिपीढे पन्नत्ते-अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वरयणामए अच्छे जाव पडिरूवे तस्स णं बलिपीढस्स उत्तरपुरत्थिमेण एत्थ णं महेगा नंदा पुक्खरिणी पन्नत्ता हरयसरिसा तीसेणं नंदाणं पुक्खरिणीए उत्तरपुरच्छिमेणं महेगे बलिपीठे पन्नत्ता सव्वरयणामए अच्छे जाव पडिरूवे । [४१] तेणं कालेणं तेणं समएणं से सूरियाभे देवे अहणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ तं जहा- आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाण-पज्जत्तीए भासमणपज्जत्तीए, तए णं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तीए पज्जत्तिभावं गयस्स समाणस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे सम्पज्जित्था-किं मे पव्विं करणिज्जं? किं मे पच्छा करणिज्जं? किं में पुट्विं सेयं? किं मे पच्छा सेयं? किं मे पुट्विं पि पच्छा वि हियाए सुहाए खमाए निस्सेयसाए ताए भविस्सइ? तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा सूरियाभस्स देवस्स इमेयारूवं अज्झत्थियं जाव समुप्पण्णं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावेंति वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमेत्ताणं अट्ठसयं संनिखित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएस गोलवट्टसमग्गएस बहूओ जिण-सकहाओ संनिखित्ताओ चिट्ठति । ताओ णं देवाणुप्पियाणं अण्णेसिं च बहूणं वेमाणियाणं देवाणं य देवीणं य अच्चणिज्जाओ सूत्तं-४१ जाव पज्जुवासणिज्जाओ, तं एयण्णं देवाणुप्पियाणं पुट्विं करणिज्ज, तं एयण्णं देवाणुप्पियाणं पच्छा करणिज्जं तं एयण्णं देवाणुप्पियाणं पुट्विं सेयं तं एयण्णं देवाणुप्पियाणं पच्छा सेयं तं एयण्णं देवाणुप्पियाणं पुव्विं पि पच्छा वि हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति । [४२] तए णं से सूरियाभे देवे तेसिं सामाणियपरिसोववण्णगाणं देवाणं अंतिए एयमटुं सोच्चा निसम्म हद्वतुट्ठ जाव हियए सयणिज्जाओ अब्भुतुति अब्भुढेत्ता उववायसभाओ पुरत्थि-मिल्लेणं दारेणं निग्गच्छइ, जेणेव हरए तेणेव उवागच्छति उवागच्छित्ता हरयं अनुपयाहिणी करेमाणे-अनुपयाहिणी करेमाणे पुरथिमिल्लेणं तोरणेणं अनुपविसइ अनुपविसित्ता पुरथिमिल्लेणं तिसोवाणपडिरूएणं पच्चोरूहइ पच्चोरूहित्ता जलावगाहं करेइ करेत्ता जलमज्जणं करेइ करेत्ता जलकिड्डं करेइ करेत्ता जलाभिसेयं करेइ करेत्ता आयंते चोक्खे परमसूईभए हरयाओ पच्चोत्तरइ । __पच्चोत्तरित्ता जेणेव अभिसेयसभा तेणेव उवागच्छिति उवागच्छित्ता अभिसेयसभं अनुपयाहिणी करेमाणे-अनुपयाहिणी करेमाणे पुरथिमिल्लेणं दारेणं अनुपविसइ अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छड़ उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे | तए णं सूरियाभस्स देवस्स सामाणिय परिसोववण्णगा देवा आभिओगिए देवे सद्दावेंति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवा सरियाभस्स देवस्स महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठवेह । तए णं ते आभिओगिआ देवा सामाणिय परिसोववण्णेहिं देवेहिं एवं वुत्ता समाणा हट्ठा जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं देवो! तहत्ति आणाए विणएणं वयणं दीपरत्नसागर संशोधितः] [28] [१३-रायपसेणिय Page #30 -------------------------------------------------------------------------- ________________ पडिसुणेति, पडिसुणित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमंति, अवक्क-मित्ता वेउव्वियसमग्घाएणं समोहण्णंति समोहणित्ता संखेज्जाइं जोयणाइं दोच्चं पि वेउव्वियसमग्घाएणं समोहण्णंति समोहणित्ता अट्ठसहस्सं सोवण्णियाणं कलसाणं अट्ठसहस्सं रुप्पमयाणं कलसाणं अट्ठसहस्सं-मणिमयाणं कलसाणं अट्ठसहस्सं सुवण्णरुप्पमयाणं कलसाणं अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं अट्ठसहस्सं भोमिज्जाणं कलसाणं एवं भिंगाराणं आयंसाणं थालाणं पाईणं सुपतिट्ठाणं मणोगुलियाणं वायकरगाणं चित्ताणं रयणकरंडगाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपड-लगाणं सीहासणाणं छत्ताणं चामराणं तेल्लसमग्गाणं जाव अंजणसमुग्गाणं अट्ठसहस्सं झयाणं अट्ठस-हस्सं धूवकडुच्छुयाणं विउव्वंति । विउव्वित्ता ते साभाविए य वेठव्विए य कलसे य जाव कडुच्छुए य गिण्हंति गिण्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए तुरियाए चवलाए जाव तिरियमसंखेज्जाणं वीतिवयमाणा-वीतिवयमाणा जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति उवागच्छित्ता खीरोयगं गिण्हंति गिण्हित्ता जाई तत्थुप्पलाइं जाव सहस्सपत्ताइं ताइं गिण्हंति गिण्हित्ता जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति उवागच्छित्ता पुक्खरोदयं गेण्हंति गेण्हित्ता जाइं तत्थुप्पलाइं जाव सहस्सपत्ताइं ताइं गिण्हति गिण्हित्ता जेणेव समयखेत्ते जेणेव भरहेरवयाइं वासाइं जेणेव मागहवरदामपभासाइं तित्थाई तेणेव उवागच्छति । उवागच्छित्ता तित्थोदगं गेण्हंति गेण्हित्ता तित्थमट्टियं गेण्हंति गेण्हित्ता जेणेव गंगा सिंधू रत्ता रत्तवईओ महानईओ तेणेव उवागच्छित्ता सलिलोदगं गेण्हति गेण्हित्ता उभओकूलमट्टियं गेण्हति सूत्तं-४२ गेण्हित्ता जेणेव चुल्लहिमवंतसिहरिवासहरपव्वया तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे सव्वपुप्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए गिण्हंति गिण्हित्ता जेणेव पउम-पुंडरीयदहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हंति गेण्हित्ता जाइं तत्थ उप्पलाइं जाव सहस्सपत्ताइं ताइं गेहंति गेण्हित्ता । जेणेव हेमवय-एरण्णवयाइं वासाइं जेणेव रोहियं-रोहियंस-सुवण्णकूल-रूप्पकूलाओ महानईओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं गेण्हंति गेण्हित्ता उभओकूलमट्टियं गिण्हंति गिण्हित्ता जेणेव सद्दावाति-वियडावाति-वट्टवेयड्ढपव्वया तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे तहेव जेणेव महाहिमवंतरूप्पिवासहरपव्वया तेणेव उवागच्छंति तहेव जेणेव महापउम-महापुंरीयद्दहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गिण्हंति गिण्हित्ता तहेव जेणेव हरिसवासरम्मगवासाइं जेणेव हरि-हरिकंत-नरनारिकताओ महानईओ तेणेव उवागच्छति जेणेव गंधावाति-मालवंतपरियागा वट्टवेयडढपव्वया तेणेव उवागच्छंति तहेव जेणेव निसढ नीलवंत वासधरपव्वया तहेव जेणेव तिगिच्छ-केसरीद्दहाओ तेणेव उवागच्छंति तहेव जेणेव पुव्वविदेहावरविदेहवासिं जेणेव सीता-सीतोदाओ महानदीओ तेणेव उवागच्छंति जेणेव सव्वचक्कवट्टिविजया जेणेव सव्वमागहवरदामपभासाइं तित्थाई तेणेव उवागच्छति उवागच्छित्ता तित्थोदगं गेण्हंति गेण्हित्ता तित्थमट्टियं गेहंति गेण्हित्ता । जेणेव सव्वंतरनईओ जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे तहेव जेणेव मंदरे पव्वते जेणेव भद्दसालवने तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए य गेहति गेण्हित्ता । [दीपरत्नसागर संशोधितः] [29] [१३-रायपसेणिय Page #31 -------------------------------------------------------------------------- ________________ जेणेव नंदनवने तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं गिण्हंति गिण्हित्ता जेणेव सोमनसवने तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीससचंदणं च दिव्वं च सुमनदामं गिण्हंति गिण्हित्ता जेणेव पंडगवणे तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए च सरसं च गोसीसचंदणं च दिव्वं च सुमनदामं दद्दरमलयसुगंधियगंधे गिण्हंति गिण्हित्ता गतो मिलायंति मिलाइत्ता ताए उक्कट्ठा जाव । जेणेव सोहम्मे कप्पे जेणेव सूरियाभविमाणे जेणेव अभिसेयसभा जेणेव सूरियामे देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विज वद्धावेंति वद्धावेत्ता तं महत्थं महग्घं महरिहं विउलं इंदाभिसेयं उट्ठवेंति । तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवारातो तिण्णि परिसाओ सत्त अणियाओ सत्त अणियाहिवइणो जाव अण्णेवि बहवे सूरियाभविमाणवासिणो देवा य देवो य तेहिं साभाविएहिं य वेउव्विएहि य वरकमलपइट्ठाणेहिं सुरभिवर-वारिपडिपुन्नेहिं चंदणकयचच्चाएहिं आविद्धकंठेगुणेहिं पठमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवणियाणं कलसाणं जाव अट्ठसहस्सेणं सुवण्णरुप्पमणिमयाणं कलसाणं अट्ठसहस्सेणं भोमिज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतूयरेहिं जाव सव्वोसहिसिद्धत्थएहिं य सव्विड्ढीए जाव नाइयरवेणं महयामहया इंदाभिसेएणं अभिसिंचति । तए णं तस्स सूरियाभस्स देवस्स महया - महया इंदाभिसेए वट्टमाणे-अप्पेगतिया देवा सूतं -४२ सूरियाभं विमाणं नच्चोयगं नातिमट्टियं पविरल-फुसिय-रयरेणु-विणा-सणं दिव्वं सुरभिगंधोदग वासं वासंति, अप्पेगतिया देवा सूरियाभं विमाणं हयरयं नट्ठरयं भट्ठरयं उवसंत-रयं पसंतरयं करेंति । अप्पेगतिया देवा सूरियाभं विमाणं आसियसंमज्जिओवलित्तं सुइ-संमट्ठरत्थतराणवीहियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं मंचाइमंचकलियं करेंति, अप्पेगइया देवा सूरियाभं विमानं नाणाविहरागोसिय झयपडागाइपडागमंडियं करेंति अप्पेगतिया देवा सूरियाभं विमाणं लाउल्लोइयमहियं गोसीससरसरत्त-चंदणदद्दर - दिण्णपंचंगुलितलं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं उवचियचंदणकलसं चंदण-घडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं पंचवण्णसुरभि-मुक्कपुप्फपुंजोवयारकलियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं कालगरु-पवरकुंदुरुक्क-तरु-क्क-धूवमघमघेंतगंधुघुयाभिरामं करेंति । अप्पेगइया देवा सूरियाभं विमाणं सुगंधगंधियं गंधवट्टिभूतं करेंति अप्पेगतिया देवा हिरण्णवासं वासंति सुवण्णवासं वासंति रयणवासं वासंति वइरवासं वासंति पुप्फवासं वासंति फलवासं वासंति मल्लवासं वासंति गंधवासं वासंति चुण्णवासं वासंति आभरणवासं वासंति अप्पेगइया देवा हिरण्णविहिं भाएतिं, एवं सुवण्णविहिं रयणविहिं पुप्फविहिं फलविहिं मल्लविहिं गंधविहिं चुण्णविहिं वत्थविहिं आभरणविहिं भाएंति, अप्पेगतिया देवा चउव्विहं वाइत्तं वाएंति-ततं विततं घणं झुसिरं, अप्पेगइया देवा चउव्विहं गेयं गायंति तं जहा- उक्खित्तायं पायंत्तायं मंदायं रोइयावसाणं, [दीपरत्नसागर संशोधितः ] [30] [१३-रायपसेणियं] Page #32 -------------------------------------------------------------------------- ________________ अप्पेगतिया देवा दुयं नट्टविहिं उवदंसेंति अप्पेगतिया देवा विलंबियं नट्टविहिं उवदंसेंति अप्पेगतिया देवा दतविलंबियं नट्टविहिं उवदंसेति, एवं अप्पेगतिया अंचियं नट्टविहिं उवदंसेति । अप्पेगतिया देवा रिभियं नट्टविहिं उवदंसेंति अप्पेगइया देवा अंचिय-रिभियं नट्टविहिं उवदंसेंति, अप्पेगइया देवा आरभडं नट्टविहिं उवदंसेंति अप्पेगइया देवा भसोलं नट्टविहिं उवदंसेंति अप्पेगइया देवा आरभड-भसोलं नट्टविहिं उवदंसेंति, अप्पेगइया देवा उप्पायनिवायपसत्तं संकुचिय-पसारियं रियारियं भंत-संभंतं नामं दिव्वं नट्टविहिं उवदंसेंति, अप्पेगतिया देवा चउव्विहं अभिनयं अभिनयंति तं जहा- दिलृतियं पाउंतियं सामन्नओविणिवाइयं लोगमज्झावसाणियं, अप्पेगतिया देव रति अप्पेगगिया देवा पीणेति ते अप्पेगतिया हक्कारेंति, अप्पेगतिया विणेति अप्पेगतिया तंडवेंति अप्पेगतिया बुक्कारेंति पीणेति लासेंति तंडवेंति, अप्पेगतिया अप्फोडेंति अप्पेगतिया वग्गंति अप्पेगतिया तिवइं छिंदंति अप्पेगतिया अप्फोडेंति वग्गंति तिवइं छिंदंति, अप्पेगतिया हयहेसियं करेंति अप्पेगतिया हत्थिगुलगुलाइयं करेंति अप्पेगतिया रहधणधणाइयं करेंति अप्पेगतिया हयहेसियं करेंति हत्थिगुलगुलाइयं करेंति अप्पेगतिया हरघणगणाई करेंति अप्पेगतिया उच्छोलेंति पच्छोलेंति अप्पेगतिया उक्किद्वियं करेंति अप्पेगतिया तिन्निवि करेति अप्पेगतिया ओवयंति अप्पेगतिया उप्पयंति अप्पेगतिया परिवयंति अप्पेगइया तिण्णि वि, अप्पेगइया सीहनायं नयंति अप्पेगतिया पददद्दरयं करेंति अप्पेगतिया भूमिचवेडं दलयंति | अप्पेगतिया तिण्णि वि । अप्पेगतिया गज्जति अप्पेगतिया विज्जयायंति अप्पेगइया वासं वासंति अप्पेगतिया तिण्णि वि करेंति, अप्पेगतिया जलंति अप्पेगतिया तवंति अप्पेगतिया पतवेंति अप्पेगतिया तिण्णि वि, सूत्तं-४२ अप्पेगतिया हक्कारेंति अप्पेगतिया थुक्कारेंति अप्पेगतिया धक्कारेंति अप्पेगतिया साइं साइं नामाइं साहेति अप्पेगतिया चत्तारि वि, अप्पेगतिया देवसण्णिवायं करेंति अप्पेगतिया देवुज्जोयं करेंति अप्पेगइया देवुक्कलियं करेंति अप्पेगइया देवकहकहगं करेंति अप्पेगतिया देवदुहदुहगं करेंति अप्पेगतिया चेलुक्खेवं करेंति अप्पेगइयादेवसण्णिवायं देवुज्जोयं देवुक्कलियं देवकहकहगं देवदुहदुहगं चेलुक्खेवं करेंति, अप्पेगतिया उप्पलहत्थगया जाव सहस्सपत्तहत्थगया अप्पेगतिया चंदणकलसहत्थगया जाव धूवकडुच्छुयहत्थगया हट्ट तुट्ठ जाव हियया सव्वओ समंता आहावंति परिधावति । तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभरायहाणिवत्थव्वा देवा य देवीओ य महया-महया इंदाभिसेगेणं अभिसिंचंति अभिसिंचित्ता पत्तेयं-पत्तेयं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-जय-जय नंदा जयजय भद्दा जय-जय नंदा भदं ते अजियं जिणाहि जियं च पालेहिं जियमज्झे वसाहि-इंदो इव देवाणं जाव भरहो इव मणुयाणं-बहूइं पलिओवमाई बहूइं सागरोवमाई बहूइं पलिओवम-सागरोवमाइं चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं सूरियाभस्स विमाणस्स अन्नेसिं च बहूणं सूरियाभविमाणवासीणं देवाण य देवीण य आहेवच्चं जाव महया महया कारेमाणे पालेमाणे विहराहि त्ति कट्ट जयजय सदं पउंजंति । तए णं से सूरियाभे देवे महया-महया इंदाभिसेगेणं अभिसित्ते समाणे अभिसेयसभाओ पुरथिमिल्लेणं दारेणं निग्गच्छति निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता दीपरत्नसागर संशोधितः] [31] [१३-रायपसेणिय Page #33 -------------------------------------------------------------------------- ________________ नियंसेति अलंकारियसभं अनुपयाहिणी करेमाणे-अनुपयाहिणी करेमाणे अलंकारियसभं पुरथिमिल्लेणं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा अलंकारियभंडं उवट्ठवेंति, तए णं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधसकासाईए गायाइं लूहेति लूहेत्ता सरसेणं गोसीस-चंदणेणं गायाइं अनलिंपति अनलिंपित्ता नासानीसास-वाय-वोज्झं चक्खहरं वण्णफरिसजत्तं हयलाला-पेलवा-तिरेगं धवलं कणग-खचियंतकम्मं आगासफालिय-समप्पभं दिव्वं नियंसेत्ता हारं पिणिद्धति पिणिवेत्ता अद्धहारं पिणिद्धति पिणिवेत्ता एगावलिं पिणि ति पिणिद्धत्ता मुत्तावलिं पिणिद्धेति पिणिद्धत्ता रयणावलिं पिणिद्धेति पिणिद्धत्ता एवं-अंगयाइं केयूराइं कडगाइं तुडियाई कडिसत्तगं दसम-दाणंतगं विकच्छसत्तगं मरविं कंठमरविं पालंबं कंडलाइं चूडामणिं चित्तरयणसंकडं मउडंपिणिद्धति पिणिवेत्ता गंथिम-वेढिम-पूरिम-संघाइमेण चउव्विहेणं मल्लेणं कप्परुक्खगं पिव अप्पाणं अलंकिय-विभसियं करेड़ करेत्ता दद्दरमलयसगंधगंधिएहिं गायाइं भखंडेति दिव्वं च समणदाम पिणिद्धेड़ । __ [४३] तए णं से सुरियाभे देवे केसालंकारेणं मल्लालंकारेणं आभरणालंकारेणं वत्थालंकारेण-चउव्विहेणं अलंकारेणं अलंकियविभूसिए समाणे पडिपुन्नाणंलंकारे सीहासणाओ अब्भुढेति अब्भुढेत्ता अलंकारियसभाओ पुरथिमिल्लेणं दारेणं पडिनिक्खमइ पडिनिक्खमित्ता जेणेव ववसायसभा तेणेव उवागच्छति ववसायसभं अनुपयाहिणीकरेमाणे-अनुपयाहिणीकरेमाणे पुरथिमिल्लेमं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगत्ते पुरत्थाभिमुहे सण्णिसण्णे तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा पोत्थयरयणं उवणेति, तए सूत्तं-४३ णं से सूरियाभे देवे पोत्थयरयणं गिण्हति गिण्हित्ता पोत्थयरयणं मुयइ मुइत्ता पोत्थयरयणं विहाडेइ विहाडित्ता पोत्थयरयणं वाएति वाएत्ता धम्मियं ववसायं ववसइ ववसइत्ता पोत्थयरयणं पडिनिक्खवइ पडिनिक्खिवित्ता सीहासणातो अब्भुढेति अब्भुढेत्ता ववसायसभातो पुरथिमिल्लेणं दारेणं पडिनिक्खमइ पडिनिक्खमित्ता । जेणेव नंदा पुक्खरिणी तेणेव उवागच्छति उवागच्छित्ता नंद पुक्खरिणिं पुरथिमिल्लेणं तोरणेणं तिसोवाणपडिरूवएणं पच्चोरुहइ पच्चोरुहित्ता हत्थपादं पक्खालेति पक्खेलेत्ता आयंते चोक्खे परमसुईभए एग महं सेयं रययामयं विमलं सलिलपन्नं मत्तगयमहामहागितिसमाणं भिंगारं पगेण्हति पगेण्हित्ता जाइं तत्थ उप्पलाइं जाव सतसहस्सपत्ताइं ताइं गेण्हति गेण्हित्ता नंदातो पुक्खरिणीतो पच्चोत्तरति पच्चोत्तरित्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए | ___ [४४] तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभविमाणवासिणो [वेमाणिया देवा] य देवीओ य अप्पेगतिया उप्पलहत्थगया जाव सहस्सपत्तहत्थगया सूरियाभं देवं पिट्ठतो-पिट्ठतो समणुगच्छंति । तए णं तस्स सूरियाभस्स देवस्स आभिओगिया देवा य देवीओ य अप्पेगतिया चंदणकलसहत्थगया जाव अप्पेगतिया धूवकडुच्छुय-हत्थगया हद्वतुट्ठ-जाव सूरियाभं देवं चिद्वत्तो-पित्तो समणुगच्छंति । दीपरत्नसागर संशोधितः] [32] [१३-रायपसेणिय Page #34 -------------------------------------------------------------------------- ________________ तए णं से सूरियाभे देवे चउहिं सामाणिय-साहस्सीहिं जाव आयरक्खदेवसाहस्सीहिं अण्णेहिं बहूहिं य [सूरियाभविमाणवासीहिं] वेमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिवुडे सव्विड्ढीए जाव नातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति उवगाच्छित्ता सिद्धायतणं पुरत्थमिल्लेणं दारेणं अनुपविसति अनुपविसित्ता । जेणेव देवच्छंदए जेणेव जिनपडिमाओ तेणेव उवागच्छति उवागच्छित्ता जिनपडिमाणं आलोए पणामं करेति करेत्ता लोहमत्थगं गिहिति गिण्हित्ता जिनपडिमाणं लोमहत्थएणं पमज्जइ पमज्जित्ता जिनपडिमाओ सुरभिणा गंधोदएणं ण्हाएइ ण्हाइत्ता सरसेणं गोसीसचंदणेणं गायाइं अनुलिपइ अनुलिंपइत्ता सुरभिगंधकासाइएणं गायाई लूहेइ लुहेत्ता जिनपडिमाणं अहयाई देवदूसजुयलाई नियंसेइं नियंसेत्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अच्चेइ अच्चत्ता पुप्फारुहणं जाव आभरणारुहणं करेइ करेत्ता आसत्तोसत्तविउलट्टवग्घारियमल्लदामकलावं करेइ करेत्ता कयग्गहगहियकरयल-पब्भट्ठविप्पमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोयवयारकलियं करेइ करेत्ता जिनपडिमाणं पुरतो अच्छेहिं सण्हेहिं रययामएहिं अच्छरसा-तंदुलेहिं अट्ठ मंगले आलिहइ तं जहा सोत्थियं जाव दप्पणं तयाणंतरं च णं चंदप्पभ-वइरवेरुलिय-विमलदंड कंचमणिरयणभत्तिचित्तं कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूव-मघमघेत-गंधुत्तमाणुविद्धं च धूववहि विणिम्मुयंतं वेरुलियमयं कडुच्छुयं पग्गहियं पयत्तेणं धूवं दाऊणं जिनवराणं अट्ठसय विसुद्ध-गन्थजुत्तेहिं अत्थ-जुत्तेहिं अपुनरुत्तेहिं महावित्तेहिं संथणइ संथुणित्ता सत्तट्ठ पदाणि पच्चोसक्केइ पच्चोसक्कित्ता वामं जाणुं अंचेइ अंचित्ता दाहिणं जाणु धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ निवाडित्ता ईसिं पच्चुण्णमइ पच्चुण्णमित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वयासी नमोत्थुणं अरहंताणं जाव संपत्ताणं वंदइ-नमंसइ वंदित्ता नमंसित्ता-जेणेव सिद्धायतणस्स सूत्तं-४४ बहुमज्झदेसभाए तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामुसइ परामुसित्ता सिद्धायतणस्स बहुमज्झ-देसभागं लोमहत्थेणं पमज्जति, दिव्वाए दगधारए अब्भुक्खेइ, अब्भुक्खेत्ता सरसेणं गोसीसंचदेणणं पंचं-गुलितलं दलयइ दलइत्ता कयग्गहगहियं जाव पुंजोवयारकलियं करेइ करेत्ता धूवे दलयइ दलयित्ता जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छति उवागच्छित्ता लोमहत्थगं परामुसइ परामुसित्ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ पमज्जित्ता दिव्वाए दगधारए अब्भुक्खेइं अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ दलइत्ता पुप्फारुहणं मल्ला जाव आभरणारुहणं करेइ करेत्ता आसत्तोसत्तं जाव धूवं दलयइ दलयित्ता-जेणेव दाहिणिल्ले दारे मुहमंडवे जेणेव दाहिणिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छड़ उवागच्छित्ता लोमहत्थगं परामुसइ परामुसित्ता बहुमज्झदेसभागं लोमहत्थेणं पमज्जइ पमज्जित्ता दिव्वाए दग्धाराए अब्भुक्खेड़ अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं पंचगुलितलं मंडलगं आलिहइ आलिहित्ता कयग्गहगहिय जाव धूवं दलयइ दलयित्ता जेणेव दाहिणिल्लस्स मुहमंडवस्स पच्चत्थिमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामसइ परामुसित्ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थेणं पमज्जइ पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खेइ अब्भुक्खेत्ता सरसेणं गोसीसंचदणेणं चच्चए दलयइ दलयित्ता [दीपरत्नसागर संशोधितः] [33] [१३-रायपसेणिय] Page #35 -------------------------------------------------------------------------- ________________ पुप्फारुहणं जाव आभरणारुहणं करेइ करेत्ता आसत्तोसत्तं जाव धूवं दलयइ दलयित्ता-जेणेव दाहिणिल्लस्स मुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थं परामसड़ परामुसित्ता खंभे य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ पमज्जित्ता जहा चेव पच्चत्थिमिल्लस्स दारस्स जाव धूवं दलयइ दलयित्ता जेणेव दाहणिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामुसित्ता दारचेडाओ य सालभंजियाओ य वालरूवए य लोमहत्थेमं पमज्जइ पमज्जित्ता तं चेव सव्वं । जेणेव दाहिणिल्लस्स महमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छड़ उवागच्छित्ता दारचेडीओ य तं चेव सव्वं जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागे जेणेव वइरामए अक्खाइए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छड़ उवागच्छित्ता लोमहत्थगं परामुसइ परामुसित्ता अक्खाडगं च मणिपेढियं च सीहासणं च लोमहत्थएणं पमज्जइ पमज्जित्ता दिव्वे दगधाराए अब्भुक्खेइ अब्भुक्खेत्ता सरसेणं गोसीससचंदणेमं चच्चए दलयइ दलयित्ता पुप्फारूहणं आसत्तोसत्त जाव धूवं दलयइ दलइत्ता जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पच्चत्थिमिल्ले दारे० उत्तरिल्ले दारे तं चेव जं चेव पुरत्थिमिल्ले दारे, तं चेव, जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवागच्छइ उवागच्छित्ता जाव थूभं च मणिपेढियं य दिव्वाए दगधाराए अब्भुक्खेइ अब्भक्खेत्ता सरसेणं गोसीसचंदणेमं चच्चए दलयइ दलयित्ता पुप्फारुहणं आसत्तोसत्त जाव धूवं धलयइ दलयिता जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थिमिल्ला जिनपडिमा तेणेव उवागच्छड़ उवागच्छित्ता जिनपडि-माए आलोए पणामं करेइ करेत्ता तं चेव, जेणेव उत्तरिल्ला जिनपडिमा तं चेव सव्वं जेणेव पत्थिमिल्ला मणिपेढिया जेणेव पुरथिमिल्ला जिनपडिमा तेणेव उवागच्छड़ उवागच्छित्ता तं चेव जेणेव दाहिणिल्ला मणिपेढिया जेणेव दाहिणिल्ला जिनपडिमा तं चेव सव्वं जेणेव दाहिणिल्ले चेइयरुक्खे सूत्तं-४४ तेणेव उवागच्छइ उवागच्छित्ता तं चेव, जेणेव दाहिणिल्ले महिंदज्झए तं चेव सव्वं । जेणेव दाहिणिल्ला नंदापुक्खरिणी तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामुसति परामुसित्ता तोरणे य तिसोवाणपडिरूवअए य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ पमज्जितता दिव्वाए दगधारए अब्भुक्खेड़ अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं० पुप्फारूहणं० आसत्तोसत्त० धूवं दलयति दलइत्ता सिद्धायतणं अनुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदापुक्खरिणी तेणेव उवागच्छति उवागच्छित्ता तं चेव । जेणेव उत्तरिल्ले चेइयरुक्खे तेणेव उवागच्छइ उवागच्छित्ता जेणेव उत्तरिल्ले चेइयथूभे तेणेव उवागच्छइ उवागच्छित्ता जेणेव पच्चत्थि-मिल्ला मणिपेढिया जेणेव पच्चत्थिमिल्ला जिनपडिमा तं चेव, जेणेव उत्तरिल्ले पेच्छाघरमंडवे तेणेव उवागच्छड़ उवागच्छित्ता जा चेव दाहिणिल्ले वत्तव्वया सा चेव सव्वा पुरथिमिल्ले दारे,दाहिणिल्ला खंभपंति तं चेव सव्वं, जेणेव उत्तरिल्लस्स दारे मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तं चेव सव्वं, पच्चत्थिमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता जेणेव उत्तरिल्लस्स मुहमंडवस्स [दीपरत्नसागर संशोधितः] [34] [१३-रायपसेणिय Page #36 -------------------------------------------------------------------------- ________________ उत्तरिल्ले दारे० दाहिणिल्लस्स खंभपंती तेणेव उवागच्छइ उवागच्छित्ता जेणेव सिद्धायतणस्स उत्तरिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता तं चेव जेणेव सिद्धायतणस्स पुरित्थिमिल्ले दारे तेणेव उवागच्छड़ उवागच्छित्ता जेणेव पुरथिमिल्ले दारे मुहमंडवे जेणेव पुरित्थिमिल्लस्स मुहमंडवस्स बहुमज्झ-देसभागे तेणेव उवागच्छड़ उवागच्छित्ता जेणेव पुरथिमिल्ले मुहमंडवस्स दाहिणिल्ले पच्चत्थिमल्ला खंभपंती उत्तरिल्ले दारे तं व पुरथिमिल्ले दारे तं चेव । जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवे एवं थूभे जिनपडिमाओ चेइयरूक्खा महिंदज्झया नंदापुक्खरिणी तं चेव जाव धूवं दलयइ दलयित्ता जेणेव सभा सुहम्मा तेणेव उवागच्छत्ति उवागच्छित्ता सभं सुहम्म पुरत्थिमिलेणं दारेणं अनुपविसइ अनुपविसित्ता जेणेव माणवए चेइयखंभे जेणेव वइरामए गोलवट्ट समुग्गए तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामुसइपरामुसित्ता वइरामए गोलवट्टसमुग्गए लोमहत्थेणं पमज्जइ पमज्जित्ता वइरामए गोलवट्ट समुग्गए विहाडेइ विहाडेत्ता जिणसगहाओ लोमहत्थेणं पमज्जइ पमज्जित्ता सुरभिणा गंधोदएणं पक्खालेइ पक्खालित्ता अग्गेहिं वरेहिं गंधेहि य सल्लेहि य अच्चेइ धूवं दलयइ दलइत्ता जिनसकहाओ वइरामएसु गोलवट्टसमुग्गए पडिनिक्खिवइ माणवगं चेइयखंभं हलोमहत्थएणं पमज्जइ दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए दलयइ, पुप्फाराहणं जाव धूवं दलयइ, जेणेव सीहासणे तं चेव, जेणेव खुड्डागमहिंदज्जए तं चेव, जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छड़ उवागच्छित्ता लोमहत्थगं परामुसइ परामुसित्ता पहरणकोसं चोप्पालं लोमहत्थएणं पमज्जइ पमज्जित्ता दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए दलयइ दलयित्ता पुप्फारुहणं आसत्तोसत्त जाव धूवं दलयइ दलयित्ता जेणेव सभाए सुहम्माए बहुमज्झदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिज्जं तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामुसइ देवसयणिज्जं च मणिपेढियं च लोमहत्थएणं पमज्जइ जाव धूवं दलयइ दलयित्ता-जेणेव उववायसभाए दाहिणिल्ले दारे तहेव अभिसेयसभासरिसं जाव पुरथिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ उवागच्छित्ता तोरणे य तिसोवाणे य सालभंजियाओ य वाल सूत्तं-४४ रूवए य तहेव, जेणेव अभिसेयसभा तेणेव उवागच्छइ उवागच्छित्ता तहेव सीहासणं च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरथिमिल्ला नंदा पुक्खरिणी, जेणेव अलंकारियसभा तेणेव उवागच्छड़ उवागच्छित्ता जहा अभिसेय सभा तहेव सव्वं । जेणेव ववसायसभा तेणेव उवागच्छद उवागच्छित्ता तहेव लोमहत्थयं परामुसति पोत्थयरयणं लोमहत्थएणं पमज्जइ पमज्जित्ता दिव्वाए दगधाराए अग्गेहिं वरेहि य गंधेहि मल्लेहि य अच्चेति अच्चत्ता मणिपेढियं सीहासणं च सेसं तं चेव, पुरथिमिल्लानंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ उवागच्छित्ता तोरणे य तिसोवाणे य सालिभंजियाओ य वालरूवए य तहेव । जेणेव बलिपीढे तेणेव उवागच्छइ उवागच्छित्ता बलिविसज्जणं करेइ करेत्ता आभिओगिए देवे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्केसु दीपरत्नसागर संशोधितः] [35] [१३-रायपसेणिय Page #37 -------------------------------------------------------------------------- ________________ चच्चरेसु चउम्मुहेसु महापहपहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु काननेसु वनेसु वनसंडेसु वणराईसु अच्चणियं करेह करेत्ता | ___ एयमाणत्तियं खिप्पामेव पच्चप्पिणह । तए णं ते आभिओगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा जाव पडिसुणेत्ता सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्कएसु चच्चरेसु चउम्मुहेसु महापहपहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेलसु आरामेसु उज्जाणेसु काननेसु वनेसु वनसंडेसु वनराईसु अच्चणिय करेंति करेत्ता जेणेव सूरियाभे देवे जाव पच्चप्पिणंति । तए णं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ उवागच्छित्ता नंदं पुक्खरिणिं पुरथिमिल्लेणं तिसोमाणपडिरूवएणं पच्चोरुहति पच्चोरुहित्ता हत्थपाए पक्खालेइ पक्खालेत्ता नंदाओ पुक्खरिणीओ पच्चुत्तरइ पच्चुत्तरेत्ता जेणेव सभा सुधम्मा तेणेव पहारेत्थ गमणाए | तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहिं य बहूहिँ सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिवुडे सव्विड्ढीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छड़ उवागच्छित्ता सभं सुहम्मं पुरत्थमिल्लेणं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे । [४५] तए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थमिल्लेणं चत्तारि सामाणियसाहस्सीओ चउसु भद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पुरत्थिमेणं चत्तारि अग्गमहिसीओ चउसु भद्दासणेसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरत्थिमेणं अभिंतरियाए परिसाए अट्ठ देवसाहस्सीओ अट्ठसु भद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दसहिं भद्दासणसाहस्सीहिं निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणपच्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीतो बारसाहिं भद्दासणसाहस्सीहिं निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पच्चत्थिमेणं सत्त अणियाहिवइणो सत्तहिं भद्दासणेहिं निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पच्चत्थिमेणं सत्त अणियाहिवइणो सत्तहिं भद्दासणेहिं निसीयंति । सूत्तं-४५ तए णं तस्स सूरियाभस्स देवस्स चउद्दिसिं सोलस आयरक्खदेवसाहस्सीओ सोलसहिं भद्दासणसाहस्सीहिं निसीयंति, तं जहा- पुरथिमिल्लेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पच्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ | ते णं आयरक्खा सण्णद्ध-बद्ध-वम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविज्जा आविद्धविमल-वरचिंधपट्टा गहियाउहपहरणा तिनयाणि ति-संधीणि वयरामय-कोडीणि धणूइं पगिज्झ परियाइयकंडकलावा नीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नील-पीय-रत्त-चाव-चारु-चम्म-दंड-खग्ग-पासधरा आयरक्खा रक्खोवगा गुत्ता गुत्तपालिया जुत्ता जुत्त-पालिया पत्तेयं-पत्तेयं समयओ विनयओ किंकरभूया इव चिट्ठति । [४६] सूरियाभस्स णं भंते! देवस्स केवइयं कालं ठिई पन्नत्ता? गोयमा! चत्तारि पलिओवमाइं ठिई पन्नत्ता, सूरियाभस्स णं भंते! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं [दीपरत्नसागर संशोधितः] [36] [१३-रायपसेणियं] Page #38 -------------------------------------------------------------------------- ________________ ठिई पन्नत्ता? गोयमा! चत्तारि पलिओवमाई ठिई पन्नत्ता, एमहिड्ढीए एमहज्जुईए एमहब्बले एमहायसे एमासोक्खे एमहाणुभागे सूरियाभे देवे, अहो णं भंते! सूरियाभे देवे महिड्ढीए जाव महाणुभागे । [४७] सूरियाभे णं भंते! देवे णं सा दिव्वा देविढि सा दिव्वा देवज्जुई से दिव्वे देवाणुभागे-किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमण्णागए? पुव्वभवे के आसी? किं णामए वा को वा गोत्तेणं? कयरंसि वा गामंसि वा जाव सण्णिवेसंसि वा? किं वा दच्चा किं वा भोच्चा किं वा किच्चा किं वा समायरित्ता कस्स वा तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म? जण्णं सूरियाभेणं देवेणं सा दिव्वा देविड्ढी जाव देवाणुभागे लद्धे पत्ते अभिसमण्णागए | मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “सूरियाभदेव पयरण" समत्तं [४८] गोयमाति! समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे केयइ-अद्धे नामं जणवए होत्थारिद्धत्थिमियसमिद्धे० तत्थ णं केइय-अद्धे जणवए सेयविया नामं नगरी होत्था-रिद्ध-त्थिमिय-समिद्धा जाव पडिरूवा । तीसे णं सेयवियाए नगरी बहिया उत्तरपुरत्थिमे दिसीभागे एत्थ णं मिगवणे नामं उज्जाणे होत्था, रम्मे नंदनवनप्पगासे सव्वोउय-पुप्फ-फलसमिद्धे सुभसुरभिसीयलाए छायाए सव्वओ चेव समणुबद्धे पासादीए जाव पडिरूवे । तत्थ णं सेयवियाए नगरीए पएसी नामं राया होत्था-महयाहिमवंत-जाव विहरइ अधम्मिए अधम्मिटे अधम्म-क्खाई अधम्माणुए अधम्मपलोई अधम्मपलज्जणे अधम्मसीलसमुयाचारे अधम्मेणं चेव वित्तिं कप्पेमाणे हण-छिंद-भिंद-पवत्तए लोहियपाणी पावे चंडे रुद्दे खुद्दे साहस्सीए उक्कंचण-वंचण-मायानियडि-कूड-कूवड-दुप्पय-चउप्पय-मिय-पसु-पक्खि-सरिसिवाणं घायए वहाए उच्छेयणयाए अधम्मकेऊ समुट्ठिए, गुरूणं नो अब्भुढेइ नो विणयं पउंजइ समण-माहणाणं० सयस्स वि य णं जणवयस्स नो सम्म करभरवित्तिं पवत्तेइ । [४९] तस्स णं पएसिस्स रण्णो सूरियकंता नामं देवी होत्था, सुकुमालपाणिपाया, धारिणी वण्णओ, पएसिणा रण्णा सद्धिं अनुरत्ता अविरत्ता इढे सद्दे रूवे जाव विहरइ । सूत्तं-५० [१०] तस्स णं पएसिस्स रण्णो जेट्टे पुत्ते सूरियकंताए देवीए अत्तए सूरियकंते नामं कुमारे होत्था-सुकुमालपाणिपाए जाव पडिरूवे | से णं सूरियकंते कुमारे जुवराया वि होत्था पएसिस्स रण्णो रज्जं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च अंतेउरं च जणवयं च सयमेव पच्चवेक्खमाणे पच्चुवेक्खमाणे विहरइ । [११] तस्स णं पएसिस्स रण्णो जेट्टे भाउय-वयंसए चित्ते नामं सारही होत्था-अडढे जाव बहुजणस्स अपरिभूए साम-दंड-भेय-उवप्पयाण-अत्थसत्थ-ईहामइ-विसारए उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए-चउव्विहाए बुद्धीए उववेए, पएसिस्स रण्णो बहुसु कज्जेसु य कारणेसु य कुटुंबेसु य मंतेसु य रहस्सेसु य गुज्झेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए चक्खुभूए सव्वट्ठाण-सव्वभूमियासु लद्धपच्चए विदिन्नविचारे रज्जधुराचिंतए आवि होत्था । [दीपरत्नसागर संशोधितः] [37] [१३-रायपसेणिय Page #39 -------------------------------------------------------------------------- ________________ [५२] तेणं कालेणं तेणं समएणं कुणाला नामं जणवए होत्था, रिद्धत्थिमियसमिद्धे, तत्थ णं कुणालाए जणवए सावत्थी नामं नयरी होत्था रिद्ध-त्थिमियसमिद्धा जाव पडिरूवा । तीसे णं सावत्थीए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए कोट्ठए नामं चेइए होत्था, पोराणे जाव पासादीए० तत्थ णं सावत्थीए नयरीए पएसिस्स रण्णो अंतेवासी जियसत्तू नाम राया होत्था, महयाहिमवंत- जाव विहरइ । तए णं से पएसी राया अन्नया कयाइ महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं सज्जावेइ सज्जावेत्ता चित्तं सारहिं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छ णं चित्ता! तुमं सावत्ति जियसत्तुस्स रण्णो इमं महत्थं जाव पाहुडं उवणेहिं, जाइं तत्थ रायकज्जाणि य राय-किच्चाणि य रायणीईओ य रायववहारा य ताइं जियसत्तुणा सद्धिं सयमेव पच्चुवेक्खमाणे विहराहि त्ति कट्ट विसज्जिए तए णं से चित्ते सारही पएसिणा रण्णा एवं वुत्ते समाणे हट्ठ जाव पडिसुणेत्ता तं महत्थं जाव पाहुडं गेण्हइ गेण्हित्ता पएसिस्स रण्णो जाव पडिनिक्खमइ पडिनिक्खमित्ता सेयवियं नगरिं मज्झमज्झेणं जेणेव सए गिहे तेणेव उवागच्छति उवागच्छित्ता तं महत्थं जाव पाहुडं ठवेइ ठवेत्ता कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो! देवाणुप्पिया! सच्छत्तं जाव चाउग्घंटं आसरहं जुत्तामेव उवद्ववेह जाव पच्चप्पिणह । तए णं ते कोडुबियपुरिसा तहेव पडिसुणित्ता खिप्पामेव सच्छत्तं जाव जुद्धसज्जं चाउग्घंटे आसरहं जुत्तामेव उवट्ठवेंति उवद्ववेत्ता तमाणत्तियं पच्चण्णिणंति । तए णं से चित्ते सारही कोडुबियपुरिसाणं अंतिए एयमढे जाव हियए पहाए कयबलिकम्मे कयकोउय-मंगलपायच्छित्ते सण्णद्ध-बद्ध-वम्मियकवए उप्पीलिय-सरासण-पट्टिए पिणद्धगेविज्जविमलवरचिंधपट्टे गहियाउहपहरणे तं महत्थं जाव पाहुडं गेण्हइ गेण्हित्ता जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागच्छित्ता चाउग्घंटं आसरहं दुरुहेति दुरुहेत्ता बहुहुं पुरिसेहिं सण्णद्ध-जाव गहियुहपहरणेहिं सद्धिं संपरिवुड़े सकोरेंटमल्लदामेणं छत्तेणं धरेज्जमाणेणं-धरेज्जमाणेणं महया भड-चडगर-रहपहकरविंदपरिक्खित्ते साओ गिहाओ निग्गच्छइ सेयवियं नगरिं मज्झंमज्झेणं निग्गच्छइ सुहेहिं वासेहि पायरासेहिं नाइविकिटेहिं अंतरा वासेहिं वसमाणे-वसमाणे केयइ-अद्धस्स जणवयस्स मज्झंमज्झेणं जेणेव कणालाजणवए जेणेव सावत्थी नयरी तेणेव उवागच्छइ-उवागच्छित्ता सावत्थीए नयरीए मज्झंमज्झेणं अनुपविसइ । सूत्तं-५२ जेणेव जियसत्तुस्स रण्णो गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छड़, तुरए निगिण्हइ, रहं ठवेति, रहाओ पच्चोरुहइ, तं महत्थं जाव पाहुडं गिण्हइ, जेणेव अन्भितरिया उवट्ठाणसाला जेणेव जियसत्तू राया तेणेव उवागच्छइ, जियसत्तुं रायं करयलपरिग्गहियं जाव कट्ट जएणं विजएणं वद्धावेइ, तं महत्थं जाव पाहडं उवणेइ । तए णं से जियसत्तू राया चित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ चित्तं सारहिं सक्कारेइ सम्माणेइ पडिविसज्जेइ रायमग्गमोगाढं च से आवासं दलयइ । तए णं से चित्ते सारही विसज्जित्ते समाणे जियसत्तुस्स रण्णो अंतियाओ पडिनिक्खमइ, जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ चाउग्घंटं आसरहं दुरुहइ, सावत्थिं नगरिं मज्झमज्झेणं जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ तुरए निगिण्हइ, रहं ठवेइ, रहओ पच्चोरुहइ, बहाए कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सुद्धाप्पावेसाई मंगल्लाइं वत्थाई पवरपरिहिते दीपरत्नसागर संशोधितः] [38] [१३-रायपसेणिय] Page #40 -------------------------------------------------------------------------- ________________ अप्पमहग्घारभणालंकिए जिमियभुत्तुत्तरागएऽवि य णं समाणे पुव्वावरण्हकालसमयंसि गंधव्वेहिं य नाडगेहि य उवनच्चिज्जमाणे उवगाइज्जमाणे उवलालिज्जमाणे इढे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोए पच्चणुभवमाणे विहरइ । [५३] तेणं कालेणं तेणं समएणं पासावच्चिज्जे केसी नाम कुमार-समणे जातिसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विनयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघव-संपन्ने ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियनिद्दे जितिदिए जियप-रीसहे जिवियासमरणभयविप्पमुक्के तवप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निग्गहप्पहाणे निच्छयप्पहाणे अज्जवप्पहाणे मद्दवपहाणे लाघवप्पहाणे खंतिप्पहाणे गुत्तिप्पहाणे मुत्तिप्पहाणे विज्जप्पहाणे मंतप्पहाणे बंभप्पहाणे वेयप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे० चउदसपुव्वी चउनाणोवगए पंचहि अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामा-णुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव सावत्थी नयरी जेणेव कोट्ठए चेइए तेणेव उवागच्छइ सावत्थीनयरीए बहिया कोट्ठए चेइए अहापडिरूवं ओग्गहं ओगिण्हइ ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरड़ । [१४] तए णं सावत्थीए नयरीए सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुह-महापहपहेसु महया जणसद्दे इ वा जणवूहे इ वा जणबोले इ वा जणकलकले इ वा जणउम्मी इ वा जणसण्णिवाए इ वा जाव तए णं तस्स सारहहिस्स तं महाजणसदं च जणकलकलं च सुणेत्ता य पासेत्ता य इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था किं णं अज्ज जाव सावत्थीए नयरीए इंदमहे इ वा खंदमहे इ वा रुद्दमहे इ वा मउंदमहे इ वा सिवमहे इ वा वेसमणमहे इ वा नागमहे इ वा जक्खमहे इ वा भूयमहे इ वा थूभमहे इ वा चेइयमहे इ वा रुक्खमहे इ वा गिरिमहे इ वा दरिमहे इ वा अगडमहे इ वा नईमहे इ वा सरमहे इ वा सागरमहे इ वा जं णं इमे बहवे उग्गा उग्गपुत्ता भोगा राइण्णा इक्खागा नाया कोरव्वा जाव इब्भा इब्भ-पुत्ता० ण्हाया कयबलिकम्मा जहोववाइए जाव अप्पेगतिया हयगया, अप्पेगतिया गयगया जाव पायविहारचारेणं महयामहया वंदावंदएहिं निग्गच्छंति, एवं संपेहेइ संपेहेत्ता कंचुइज्जपुरिसं सद्दावेइं सद्दावेत्ता एवं वयासी-किं णं देवाणुप्पिया अज्ज सावत्थीए नगरीए इंदमहेइ वा जाव सागरमहेइ वा जं णं इमे बहवे सूत्तं-५४ उग्गा उग्गपुत्ता भोगा जाव निग्गच्छंति? | तए णं से कंचुइ-पुरिसे केसिस्स कुमारसमणस्स आगमण-गहिय-विणिच्छए चित्तं सारहिं करयलपरिग्गहियं जाव वद्धावेत्ता एवं वयासी-नो खलु देवाणुप्पिया! अज्ज सावत्थीए नयरीए इंदमहे इ वा जाव सागरमहे इ वा जं णं इमे बहवे जाव । विंदावंदएहिं निग्गच्छंति, एवं खलु भो देवाणुप्पिया! पासावच्चिज्जे केसी नाम कुमार-समणे जातिसंपन्ने जाव गामाणुगाम दूइज्जमाणे इहमागए जाव विहरइ, तेणं अज्ज सावत्थीए नयरीए बहवे उग्गा जाव इब्भा इब्भपुत्ता अप्पेगतिया वंदणवत्तियाए महया-महया वंदावंदएहिं निग्गच्छंति, ___ तए णं से चित्ते सारही कंचुइपुरिसस्स अंतिए एयमढे सोच्चा निसम्म हद्वतुट्ठ-जाव-हियए कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव सच्छत्तं उवट्ठवेंति । [दीपरत्नसागर संशोधितः] [39] [१३-रायपसेणिय Page #41 -------------------------------------------------------------------------- ________________ तए णं से चित्ते सारही पहाए कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवरपरिहिते अप्पमहग्घाभरणा-लंकियसरीरे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छड़ उवागच्छित्ता चाउग्घंटं आसरहं दुरुहइ दुरुहित्ता सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगर-वंदपरिखित्ते सावत्थीनगरीए मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव कोट्ठए चेइए जेणेव केसी कुमार-समणे तेणेव उवागच्छइ उवागच्छित्ता केसि-कुमार-समणस्स अदूरसामंते तुरए निगिण्हइ रह ठवेइ ठवेत्ता रहाओ पच्चोरुहति पच्चोरुहित्ता जेणेव केसी कुमार-समणे तेणेव उवागच्छइ उवागच्छित्ता केसि कुमारसमणं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता नच्चासण्णे नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे पंजलिउडे विणएणं पज्जुवासइ । तए णं से केसी कुमारसमणे चित्तस्स सारहिस्स तीसे महतिमहालियाए महच्चपरिसाए चाउज्जामं धम्म परिकहेइ तं जहा- सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदिन्नादाणाओ वेरमणं सव्वाओ बहिद्धादाणाओ वेरमणं । तए णं सा महतिमहालिया महच्चपरिसा केसिस्स कुमार-समणस्स अंतिए धम्म सोच्चा निसम्म जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया, तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए धम्म सोच्चा निसम्म हट्ट जाव हियए उट्ठाए उढेइ उद्वेत्ता केसिं कुमार-समणं तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी सद्दहामि णं भंते! निग्गंथं पावयणं पत्तियामि णं भंते! निग्गंथं पावयणं रोएमि णं भंते! निग्गंथं पायवणं अब्भटेमि णं भंते! निग्गंथं पायवणं एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छि-पडिच्छियमेयं भंते! जं णं तुब्भे वदह त्ति कट्ट वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा उग्गपत्ता भोगा जाव इब्भा इब्भपुत्ता चिच्चा हिरण्णं चिच्चा सवण्णं एवं-धणं धन्नं बलं वाहणं कोसं कोट्ठागारं परं अंतेउरं चिच्चा विउलं धण-कणगरयण-मणि-मोत्तिय-संख-सिल-प्पवाल-संतसारसावएज्जं विच्छडित्ता विगोवइत्ता दाणं दाइयाणं परिभाइत्ता मुंडा भवित्ता णं अगाराओ अणगारियं पव्वयंति, नो खलु अहं तहा संचाएमि चिच्चा हिरण्णं तं चेव जाव अणगारियं पव्वइत्तए, अहं णं देवाणुप्पियाणं अंतिए पंचणुवाइयं सत्त सिक्खावइयं दुवालसविहं गिहिधम्म सूत्तं-५४ पडिवज्जिस्सामि । अहासुहं देवाणुप्पियाणं! मा पडिबंध करेहि, तए णं से चित्ते सारही केसिस्स कुमार-समणस्स अंतिए पंचाणुव्वतियं जाव गिहिधम्मे उवसंपज्जित्ताणं विहरति, तए णं से चित्ते सारही केसि कुमार-समणं वंदइ नमसइ वंदित्ता नमंसित्ता जेणेव चाउग्घंटं आसरहे तेणेव पहारेत्थ गमणाए चाउग्घंटं आसरहं दुरुहइ दुरुहित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । [१५] तए णं से चित्ते सारही समणोवासए जाए अहिगयजीवाजीवे उवलद्धपुन्नपावे आसव-संवर-निज्जर-किरियाहिगरणबंधप्पमोक्खक्सले असहिज्जे देवासुर-नाग-सुवन्न-जक्ख-रक्खसकिन्नर-किंपुरिस-गरुल-गंधव्व-महोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणो अणइक्कमणिज्जे निग्गंथे [दीपरत्नसागर संशोधितः] [40] [१३-रायपसेणिय] Page #42 -------------------------------------------------------------------------- ________________ पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे लद्धट्ठे गहियट्ठे अभिगयट्ठे पुच्छियट्ठे विणिच्छियट्ठे अट्ठिमिजपेम्माणुरागरत्ते अयमाउसो ! निग्गंथे पावयणे अट्ठे अयं परमट्ठे सेसे अणट्ठे, ऊसियफलिहे अवंगुयदुवारे चियत्तं-तेउरधरप्पवेसे चाउद्दसमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अनुपालेमाणे समणे निग्गंथे फासुए-सणिज्जेणं असनपानखाइमसाइमेणं पीढ-फलग-सेज्जा-संथारेणं वत्थपडिग्गह-कंबल-पायपुंछणेणं ओसह-भेसज्जेणं य पडिलाभेमाणे- पडिलाभेमाणे बहूहिं सीलव्वय-गुण- वेरमण-पच्चक्खाणं-पोसहोववासेहिं अप्पाणं भावेमाणे जाई तत्थ रायकज्जाणि य जाव रायववहाराणि य ताइं जियसत्तुणा रण्णा सद्धिं सयमेव पच्चुवेक्खमाणे-पच्चुवेक्खमाणे विहरइ । [ ५६ ] तए णं से जियसत्तुराया अण्णया कयाइ महत्थं जाव पाहुडं सज्जेइ सज्जेत्ता चित्तं सारहिं सद्दावेइ सद्यावेत्ता एवं वयासी - गच्छाहि णं तुमं चित्ता! सेयवियं नगरिं पएसिस्स रण्णो इमं महत्थं जाव पाहुडं उवणेहि, मम पाउग्गं च णं जहाभणियं अवितहमसंदिद्धं वयणं विण्णवेहि त्ति कट्टु विसज्जिए । तए णं से चित्ते सारही जियसत्तुणा रण्णा विसज्जिए समाणे तं महत्थं जा पहु गिण्हइ जाव जियसत्तुस्स रण्णो अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता सावत्थीनयरीए मज्झंमज्झेणं निग्गच्छइ जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ तं महत्थं जाव ठवेइ, ण्हाए जाव सकोरेंट० महया० पायविहारचारेणं महया पुरिसवग्गुरापरिक्खित्ते, रायमग्गमोगाढाओ आवासाओ निग्गच्छइ निग्गच्छित्ता सावत्थीणगरीए मज्झंमज्झेणं निग्गच्छति निग्गच्छित्ता जेणेव कोट्ठए चेइए जेणेव केसी कुमार-समणे तेणेव उवागच्छति उवागच्छित्ता केसिस्स कुमारसमणस्स अंतिए धम्मं सोच्चा जाव हट्ठतुट्ठ० उट्ठाए जाव एवं वयासी एवं खलु अहं भंते! जियसत्तुणा रण्णा पएसिस्स रण्णो इमं महत्थं जाव पाहुडं उवणेहिं त्ति कट्टु विसज्जिए, तं गच्छामि णं अहं भंते! सेयवियं नगरिं, पासादीया णं भंते! सेयविया नगरी, एवं दरिसणिज्जा णं भंते! सेयविया नगरी, अभिरूवा णं भंते! सेयविया नगरी, पडिरूवा णं भंते! सेयविया नगरी, समोसरहणं भंते! तुब्भे सेयवियं नगरिं । तए णं से केसी कुमार-समणे चित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमट्ठे नो आढाइ नो परिजाणइ तुसिणीए संचिट्ठइ, तए णं चित्ते सारही केसिं कुमार-समणं दोच्चं प तच्चं पि एवं वयासी- एवं खलु अहं भंते! जियसत्तुणा रण्णा पएसिस्स रण्णो इमं महत्थं जाव विसज्जिए तं चेव जाव समोसरह णं भंते! तुब्भे सेयवियं नगरिं, सूत्तं-५६ तए णं केसी कुमार-समणे चित्तेणं सारहिणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे चित्तं सारहिं एवं वयासी-चित्ता ! से जहानामए वनसंडे सिया- किण्हे किण्होभासे जाव जाव पडिरूवे, से नूणं चित्ता! से वनसंडे बहूणं दुपयचउप्पय-मिय- पसु पक्खी - सिरीसिवाणं अभिगमणिज्जे ? हंता अबिगणिज्जे, तंसि च णं चित्ता! वनसंडंसि बहवे भिलुंगा नाम पावसउणा परिवसंति, जे णं तेसिं बहूणं दुपय-चउप्पयमिय-पसु-पक्खी-सिरीसिवाणं ठियाणं चेव मंसासोणियं आहारेंति, से नूणं चित्ता! से वनसंडे तेसि णं बहूणं दुपय जाव सिरीसिवाणं अभिगमणिज्जे ? नो ति०, कम्हा णं? भंते! सोवसग्गे एवमेव चित्ता! तुब्भं प सेयविया नयरीए पएसी नामं राया परिवसइ - अहम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेइ, तं कहं णं अहं चित्ता! सेयवियाए नगरीए समोसरिस्सामि ? | [दीपरत्नसागर संशोधितः ] [41] [१३-रायपसेणियं] Page #43 -------------------------------------------------------------------------- ________________ [५७] तए णं से चित्ते सारही केसिं कुमार-समणं एवं वयासी-किं णं भंते! तुब्भं पएसिणा रण्णा कायव्वं? अत्थि णं भंते! सेयवियाए नगरीए अण्णे बहवे ईसर-तलवर-जाव सत्थवाहपभितयो जे णं देवाणुप्पियं वंदिस्संति नमंसिस्संति जाव पज्जुवासिस्संति विउलं असणपाणखाइमसाइमेणं पडिलाभिस्संति, पाडिहारिएणं पीढ-फलग-सेज्जा-संथारेणं उवनिमंतिस्संति, तए णं से केसि कुमारसमणे चित्तं सारहिं एवं वयासी-अवियाई चित्ता! समोसरिस्सामो । तए णं से चित्ते सारही केसिं कमारसमणं वंदड़ नमंसह वंदित्ता नमंसित्ता केसिस्स कुमारसमणस्स अंतियाओ कोट्ठयाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव सावत्थी नगरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ उवागच्छित्ता कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जहा- सेयवियाए नगरीए निग्गच्छइ तहेव जाव वसमाणे-वसमाणे कुणाला-जणवयस्स मज्झंमज्झेणं जेणेव केकयअद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ उवागच्छित्ता उज्जाणपालए सद्दावेइ सद्दावेत्ता एवं वयासी जया देवाणुप्पिया! पासावच्चिज्जे केसी नाम कुमार-समणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागच्छिज्जा तया णं तुब्भे देवाणुप्पिया! केसि कुमार-समणं वंदिज्जाह नमंसिज्जाह वंदित्ता नमंसित्ता अहापडिरूवं ओग्गहं अनुजाणेज्जाह पाडिहारिएणं पीढ-फलग जाव उवनिमं-तिज्जाए एयमाणत्तियं खिप्पामेव पच्चप्पिणेज्जाह तए णं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वुत्ता समाणा हद्वतुट्ठ जाव हियया करयल-परिग्गहियं जाव एवं वयासी- तहत्ति, आणाए विणएणं वयणं पडिसणेति । [५८] तए णं चित्ते सारही जेणेव सेयविया नगरी तेणेव उवागच्छद उवागच्छित्ता सेयवियं नगरि मज्झमज्झेणं अनुपविसइ अनुपविसित्ता जेणेव पएसिस्स रण्णो गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छित्ता तुरए निगिण्हइ निगिण्हित्ता रहं ठवेइ, रहाओ पच्चोरुहइ पच्चोरूहित्ता तं महत्थं जाव पाहुडं गेण्हइ जेणेव पएसी राया तेणेव उवागच्छइ पएसिं रायं करयल जाव वद्धावेत्ता तं महत्थं जाव उवणेइ । तए णं से पएसी राया चित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ, चित्तं सारहिं सक्कारेइ सम्माणेइ, पडिविसज्जेइ । तए णं से चित्ते सारही पएसिणा रण्णा विसज्जिए समाणे हट्ठ जाव हियए पएसिस्स सूत्तं-५८ रण्णो अंतियाओ पडिनिक्खमइ, जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, चाउग्घंटं आसरहं दुरुहइ, सेयवियं नगरिं मझमज्झेणं जेणेव सए गिहे तेणेव उवागच्छइ, तुरए निगिण्हइ, रहं ठवेइ रहओ पच्चोरुहइ, बहाए जाव उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणे, उवगाइज्जमाणे, उवलालिज्जमाणे, इढे सद्दफरिस-पच्चणुभवमाणे विहरइ । [५९] तए णं से केसी कुमार-समणे अन्नया कयाइ पाडिहारियं पीढ-फलग-सेज्जा-संथारगं पच्चप्पिणइ, सावत्थीओ नगरीओ कोट्ठगाओ चेइयाओ पडिनिक्खमणइ, पंचहिं अणगारसएहिं जाव विहरमाणे जेणेव केयइ-अद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । [दीपरत्नसागर संशोधितः] [42] [१३-रायपसेणिय Page #44 -------------------------------------------------------------------------- ________________ तए णं सेयवियाए नगरीए सिंघडग - जाव महया जणसद्दे इ वा जाव परिसा निग्गच्छइ, त णं ते उज्जाणपालगा इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठ- जाव हियया जेणेव केसी कुमार-समणे तेव उवागच्छंति उवागच्छित्ता केसिं कुमारसमणं वंदंति नमंसंति, अहापडिरूवं ओग्गहं अनुजाणंति पाडिहारिएणं जाव संथारएणं उवनिमंतंति नामं गोयं पुच्छंति, ओधारेंति, एगंतं अवक्कमंति अवक्कमित्ता अन्नमन्नं एवं वयासी जस्स णं देवाणुप्पिया! चित्ते सारही दंसणं कखइ दंसणं पत्थेइ दंसणं पीहेइ दंसणं अभिलसइ जस्स णं नामगोयस्स वि सवणयाए हट्ठतुट्ठ जाव हियए भवति, से णं एस केसी कुमार-सम पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयविया न बहिया मियवणे उज्जाणे अहापडिरूवं जाव विहरइ, तं गच्छामो णं देवाणुप्पिया ! चित्तस्स सारहिस्स एयमट्टं पियं निवेएमो पियं से भवउ, अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति, जेणेव सेयविया नगरी जेणेव चित्तस्स सारहिस गिहे जेणेव चित्ते सारही तेणेव उवागच्छंति, चित्तं सारहिं करयल जाव वृद्धावेत्ता एवं वयासी जस्स णं देवाणुप्पिया! दंसणं कखंति जाव अभिलसंति जस्स णं नामगोयस्स वि सवणयाए हट्ठ जाव भवह से णं अयं पासावच्चिज्जे केसी नामं कुमार-समणे पुव्वाणुपुव्विं चरमाणे जाव विहरइ । तणं से चित्ते सारही तेसिं उज्जाणपालगाणं अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ-जाव आसणाओ अब्भुट्ठेति पायपीढाओ पच्चोरुहइ पच्चोरुहित्ता पाउयाओ ओमुयइ ओमुइत्ता एगसाडियं उत्तरासंगं करेइ, अंजलि - मउलियग्गहत्थे केसिकुमार - समणाभिमुहे सत्तट्ठ पयाइं अनुगच्छइ अनुगच्छत्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी नमोत्थु णं अरहंताणं जाव संपत्ताणं, नमोत्थु णं केसिस्स कुमार-समणस्स मम धम्मायरियस्स धम्मोवदेसगस्स वंदामि णं भगवंतं तत्थगयं इहगए पासइ मे ति कट्टु वंदइ नमस उज्जाणपालए विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ विउलं जीवियारिहं पीइदाणं दलयइ दलइत्ता पडिविसज्जेइ पडिविसज्जेत्ता कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव पच्चप्पिणह । तए णं ते कोडुंबियपुरिसा जाव खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठवेत्ता तमाणत्तियं तए णं से चित्ते सारही कोडुंबियपुरिसाणं अंतिए एयमट्ठे सोच्चा निसम्म हट्टतुट्ठ जाव पच्चप्पिणंति, सूत्तं-५९ हियए ण्हाए कयबलि-कम्मे जाव सरीरे जेणेव चाउग्घंटे जाव दुरुहित्ता सकोरेंटमल्लदामेण महा भडचडगर-तं चेव जाव पज्जुवासइ तए णं से केसी कुमार-समणे चित्तस्स सारहिस्स ती महतिमहालियाए महच्चपरिसाए धम्मं कहेइ० । [६०] तए णं से चित्ते सारही केसिस्स कुमार - समस्स अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठ-जाव तहेव एवं वयासी एवं खलु भंते! अम्हं पएसी राया अधम्मिए जाव सयस्स वि जणव नो सम्मं करभरवित्तिं पवत्तेइ, तं जइ णं देवाणुप्पिया! पएसिस्स रण्णो धम्ममाइक्खेज्जा बहुगुणतरं खलु होज्जा पएसिस्स रण्णो तेसिं च बहूणं दुपय-चउप्पय-मिय-पसु पक्खी-सिरीसवाणं तेसिं च बहू [दीपरत्नसागर संशोधितः ] [43] [१३-रायपसेणियं] Page #45 -------------------------------------------------------------------------- ________________ समण-माहण-भिक्खुयाणं, तं जइ णं देवाणुप्पिया! पएसिस्स बहुगुणतरं होज्जा सयस्स वि य णं जणवयस्स | ___ [६१] तए णं केसी कुमार-समणे चित्तं सारहिं एवं वयासी-एवं खलु चउहि ठाणेहिं चित्ता जीवे केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए तं जहा आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा नो अभिगच्छड नो वंदइ नो नमसइ नो सक्कारेइ नो सम्माणेइ नो कल्लाणं मंगलं देवयं चेइयं पज्जवासेड़ नो अट्ठाई हेऊडं पसिणाडं कारणाडं वागरणाइं पुच्छइ, एएणं वि ठाणेणं चित्ता! जीवे केवलि पन्नत्तं धम्मं नो लभइ सवणयाए | उवस्सयगयं समणं वा तं चेव जाव एएण वि ठाणेणं चित्ता! जीवे केवलिपन्नत्तं धम्मं नो लभइ सवणयाए गोयरग्गगयं समणं वा माहणं वा जाव नो पज्जुवासेइ, नो विउलेणं असणपाणखाइमसाइमेणं पडिलाभेइ नो अट्ठाइं जाव पुच्छइ, एएणं वि ठाणेणं चित्ता! जीवे केवलिपन्नत्तं धम्म नो लभइ सवणयाए । जत्थ वि य णं समजेणं वा माहणेणं वा सद्धिं अभिसमागच्छइ तत्थ वि य णं हत्थेण वा वत्थेण वा छत्तेण वा अप्पाणं आवरित्ता चिट्ठइ, नो अट्ठाइं जाव पुच्छड़, एएण वि ठाणेणं चित्ता! जीवे केवलिपन्नत्तं धम्मं नो लभइ सवणयाए | एएहिं च णं चित्ता चउहिं ठाणेहिं जीवे केललिपन्नत्तं धम्म लभइ सवणयाए तं जहा आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा अभिगच्छड़ वंदइ नमसइ जाव पज्जुवासेइ अट्ठाइं जाव पुच्छइ, एएणं वि जाव लभइ सवणयाए, एवं उवस्सयगयं गोयरग्गगयं समणं वा जाव पज्जुवासेइ विउलेणं जाव पडिलाभेइ अट्ठाइं जाव पुच्छइ, एएण वि० जत्थ वि य णं समणेणं वा माहणेण वा सद्धिं अभिसमागच्छइ तत्थ वि य णं नो हत्थेण वा जाव आवरेत्ताणं चिट्ठइ । एएण वि ठाणेणं चित्ता! जीवे केवलिपन्नत्तं धम्मं लभइ सवणयाए, तुज्झं च णं चित्ता! पएसी राया-आरामगयं वा तं चेव सव्वं भाणियव्वं आइल्लएणं गमएणं जाव अप्पाणं आवरेत्ता चिट्ठइ, तं कहं णं चित्ता! पएसिस्स रण्णो धम्ममाइक्खिस्सामो? तए णं से चित्ते सारही केसिं कुमार-समणं एवं वयासी- एवं खलु भंते! अण्णया कयाई कंबोएहिं चत्तारि आसा उवणयं उवणीया ते मए पएसिस्स रण्णो अण्णया चेव उवणेया, तं एएणं खल भंते! कारणेणं अहं परसिं रायं देवाणुप्पियाणं अंतिए हव्वमाणेस्सामि, तं मा णं देवाणुप्पिया! तुब्भे पएसिस्स रण्णो धम्ममाइक्खमाणा गिलाएज्जाह, अगिलाए णं भंते! तुब्भे पएसिस्स रण्णो धम्ममाइक्खेज्जाह, सूत्तं-६१ छंदेणं भंते! तुब्भे पएसिस्स रण्णो धम्ममाइक्खेज्जाह । कमार-समणे चित्तं सारहिं एवं वयासी-अवि याई चित्ता जाणि-स्सामो | तए णं से चित्ते सारही केसिं कुमार-समणं वंदइ नमसइ जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागच्छित्ता चाउग्घंटं आसरहं दुरुहइ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए | दीपरत्नसागर संशोधितः] [44] [१३-रायपसेणिय Page #46 -------------------------------------------------------------------------- ________________ [६२] तस्स णं से चित्ते सारही कल्लं पाउप्पभाए रयणीए फुल्लुप्पल-कमलकोमलुम्मिलि-यम्मि अहापंडुरे पभाए कयनियमावस्सए सहस्सरस्सिम्मि दिणयरे तेयसा जलंते साओ गिहाओ निग्गच्छइ निग्गच्छित्ता जेणेव पएसिस्स रण्णो गिहे जेणेव पएसी राया तेणेव उवागच्छड़ उवागच्छित्ता परसिं रायं करयल जाव तिकट्ट जएणं विजएणं वद्धावेइ वद्धावेत्ता एवं वयासी एवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवायणं उवणीया ते य मए देवाणुप्पियाणं अण्णया चेव विणइया तं एह णं सामी! ते आसे चिटुं पासह । तए णं से पएसी राया चित्तं सारहिं एवं वयासी-गच्छाहि णं तुमं चित्ता! तेहिं चेव चउहिं आसेहिं चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह उवट्ठवेत्ता जाव पच्चप्पिणाहि । तए णं से चित्ते सारही पएसिणा रण्णा एवं वुत्ते समाणे हद्वतुट्ठ-जाव हियए उवट्ठवेइ उवद्ववेत्ता एयमाणत्तियं पच्चप्पिणइ । तए णं से पएसी राया चित्तस्स सारहिस्स अंतिए एयमढे सोच्चा निसम्म हट्टतुट्ठ-जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ निग्गच्छड़, जेणामेव चाउग्घंटे आसरहे तेणेव उवागच्छड़, चाउग्घंटे आसरहं दुरुहइ, सेयवियाए नगरीए मज्झंमज्झेणं निग्गच्छइ । तए णं से चित्ते सारही तं रहं नेगाई जोयणाइं उब्भामेइ । तए णं से पएसी राया उण्हेण व तण्हाए य रहवाएणं य परिकिलंते समाणे चित्तं सारहिं एवं वयासी-चित्ता! परिकिलंते मे सरीरे परावत्तेहिं रहं ।। तए णं से चित्ते सारही रहं परावत्तेइ, जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ, परसिं रायं एवं वयासी-एस णं सामी! मियवणे उज्जाणे एत्थ णं आसाणं समं किलामं सम्म अवणेमो, तए णं से पएसी राया चित्तं सारहिं एवं वयासी-एवं होउ चित्ता! तए णं से चित्ते सारही जेणेव केसिस्स कुमार-समणस्स अदूरसामंते तेणेव उवागच्छड़ तुरए निगिण्हेइ, रहं ठवेइ, रहओ पच्चोरुहइ, तुरए मोएति, परसिं रायं एवं वयासी- एह णं सामी! आसाणं समं किलामं सम्मं अवणेमो । तए णं से पएसी राया रहाओ पच्चोरुहइ, चित्तेणं सारहिणा सद्धिं आसाणं समं किलामं सम्म अवणेमाणे पासइ जत्थ केसिं कुमार-समणं महइमहालियाए महच्चपरिसाए मज्झगए महया-महया सद्देणं धम्ममाइक्खमाणं पासइ, पासित्ता इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-जड्डा खलु भो जड्डं पज्जुवासंति मुंडा खलु भो मुंडं पज्जुवासंति मूढा खलु भो मूढं पज्जुवासंति अपंडिया खलु भो! अपंडियं पज्जुवासंति निविण्णाणा खलु भो! निविण्णाणं पज्जुवासंति, से केस णं एस पुरिसे जड्डे मुंडे मूढे अपंडिए निविण्णाणे सिरीए हिरीए उवगए उत्तप्पसरीरे, एस णं पुरिसे किमाहारमाहारेइ? किं परिणामेइ? किं खाइ किं पियइ किं दलयइ किं पयच्छड़ जेणं एमहालियाए मणुस्सपरिसाए मज्झगए महया-महया सद्देणं बूयाए? एवं संपेहेइ संपेहित्ता चित्तं सारहिं एवं वयासी-चित्ता! जड्डा खलु भो! जड्डं पज्जुवासंति जाव सूत्तं-६२ बूयाइ, साए वि य णं उज्जाणभूमीए नो संचाएमि सम्मं पकामं पवियरित्तए? तए णं से चित्ते सारही परसिं रायं एवं वयासी-एस णं सामी! पासवच्चिज्जे केसी नामं कुमार-समणे जातिसंपन्ने जाव चउनाणोवगए अहोऽवहिए अण्णजीविए | [दीपरत्नसागर संशोधितः] [45] [१३-रायपसेणिय Page #47 -------------------------------------------------------------------------- ________________ तए णं से पएसी राया चित्तं सारहिं एवं वयासी- अहोऽवहियं णं वयासी चित्ता! अण्णजीवियत्तं णं वयासी चित्ता? हंता! सामी! अहोऽवहियं णं वयामि०, अण्णजिवियं णं वयामि अभिगमणिज्जे णं चित्ता! एस पुरिसे? हंता! सामी! अभिगमणिज्जे अभिगच्छामो णं चित्ता अम्हे एयं पुरिसं? हंता सामी! अभिगच्छामो । [६३] तए णं से पएसी राया चित्तेणं सारहिणा सद्धि जेणेव केसी कुमार-समणे तेणेव उवागच्छइ उवागच्छित्ता केसिस्स कुमार-समणस्स अदूरसामंते ठिच्चा एवं वयासी-तुब्भे णं भंते! अहोऽवहिया अण्णजीविया? तए णं केसी कुमार-समणे परसिं रायं एवं वयासी-पएसी! से जहानामए अंकवाणिया इ वा संखवाणिया इ वा सुकं भंसेउकामा नो सम्म पंथं पुच्छंति, एवामेव पएसी तुमं वि विणयं भंसेउकामो नो सम्म पुच्छसि, से नूणं तव पएसी ममं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-जड्डा खलु भो जड्डं पज्जुवासंति जाव पवियरित्तए, से नूणं पएसी अत्थे समत्थे हंता अत्थि | [६४] तए णं से पएसी राया केसिं कमार-समणं एवं वयासी-से केणद्वेणं भंते! तुज्झं नाणे वा दंसणे वा जेणं तुब्भं एयारूवं अज्झत्थियं जाव संकप्पं समुप्पण्णं जाणह पासह? तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी- एवं खलु पएसी! अम्हं समणाणं निग्गंथाणं पंचविहे नाणे पन्नत्ते तं जहा- आभिणिबोहियनाणे सुयनाणे ओहिनाणे मणपज्जवनाणे केवलनाणे । से किं तं आभिणिबोहियनाणे? आभिणिबोहियनाणे चउव्विहे पन्नत्ते तं जहा- उग्गहो ईहा अवाए धारणा | से किं तं उग्गहे? उग्गहे दुविहे पन्नत्ते जहा- नंदीए जाव से तं धारणा, से तं आभिणिबोहियनाणे | से किं तं सुयनाणं सुयनाणं दुविहं पन्नत्तं तं जहा- अंगपविद्धं च अंगबाहिरगं च, सव्वं भाणियव्वं जाव दिहिवाओ | से किं तं ओहिनाणं? ओहिनाणं दुविहं पन्नत्तं तं जहा- भवपच्चइयं च खंओवसमियं च जहा- नंदीए । से किं तं मणपज्जवनाणे? मणपज्जवनाणे दुविहे पन्नत्ते तं जहा- उज्जुमई य विउलमई य | से किं तं केवलनाणं तहेव केवलनाणं सव्वंभाणियव्वं, तत्थ णं जेसे आभिणिबोहि-यानाणे से णं ममं अत्थि, तत्थ णं जे से सुयनाणे से वि य ममं अत्थि, तत्थ णं जे से ओहिनाणे से विय ममं अत्थि, तत्थ णं जे से मणपज्जवनाणे सि वि य ममं अत्थि, तत्थ णं जे से केवलनाणे से णं मम नत्थिं, से णं अरहंताणं भगवंताणं इच्चेएणं पएसी अहं तव चउव्विहेणं छाउमथिएणं नाणेणं इमेयारूवं अज्झत्थियं जाव समुप्पन्नं जाणामि पासामि । [६५] तए णं से पएसी राया केसिं कुमार-समणं एवं वयासी-अह णं भंते! इहं उवविसा सूत्तं-६५ मि? पएसी! एसाए उज्जाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सद्धिं केसिस्स कुमार-समणस्स अदूरसामंते उवविसइ, केसिं कुमार-समणं एवं वयासी-तुब्भं णं भंते! समणाणं दीपरत्नसागर संशोधितः] [46] [१३-रायपसेणिय Page #48 -------------------------------------------------------------------------- ________________ निग्गंथाणं एस सण्णा एस पइण्णा एस दिट्ठी एस रुई एस हेऊ एस उवएसे एस संकप्पे एस तुला एस माणे एस पमाणे एस समोसरणे जहा- अण्णो जीवो अण्णं सरीरं नो तं जीवो तं सरीरं? तए णं केसी कुमार-समणे परसिं रायं एवं वयासी-पएसी अम्हं समणाणं निग्गंथाणं एसा सण्णा जाव एस समोसरणे जहा- अण्णो जीवो अण्णं सरीरं, नो तं जीवोनो तं सरीरं ।। तए णं से पएसी राया केसि कुमारसमणं एवं वयासी- जति णं भंते तुब्भं समणाणं निग्गंथाणं एसा सण्णा जाव एस समोसरणे जहा- अण्णो जीवो अण्णं सरीरं नो तं जीवो तं सरीरं, एवं खलु ममं अज्जए होत्था, इहेव जंबूद्दीवे दीवे सेयवियाए नगरीए अधम्मिए जाव सयस्स वि य णं जणवयस्स नो सम्मं करभरवित्तिं पवत्तेति, से णं तुब्भं वत्तव्वयाए सुबहु पावकम्मं कलिकलुसं समज्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु नरएसु नेरइयत्ताए उववण्णे । तस्स णं अज्जगस्स णं अहं नत्तुए होत्था इट्टे कंते पिए मणुण्णे थेज्जे वेसासिए संमए बहुमए अणुमए रयणकरंडगसमाणे जिवउस्सविए हिययनंदिजणणे उंबरपुप्फ पिव दुल्लभे सवणयाए, किमंग पुण पासणयाए? तं जति णं से अज्जए ममं आगंतुं वएज्जा-एवं खलु नत्तुया! अहं तव अज्जए होत्था, इहेव सेयवियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेमि, तए णं अहं सुबह पावकम्म कलिकलसं समज्जिणित्ता नरएस उववण्णे तं मा णं नत्तया! तमं पि भवाहि अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेहि, मा णं तुमं पि एवं चेव सुबहुं पावकम्मं जाव उववज्जिहिसि । तं जइ णं से अज्जए ममं आगंतुं वएज्जा तो णं अहं सद्दहेज्जा पत्तिएज्जा रोएज्जा जहाअण्णो जीवो अण्णं सरीरं नो तं जीवो तं सरीरं जम्हा णं से अज्जए ममं आगंतुं नो एवं वयासी- तम्हा सुपइट्ठिया मम पइण्णा समणाउसो! जहा- तज्जीवो तं सरीरं । तए णं से केसी कुमार-समणे पएसिं रायं एवं वयासी- अत्थि णं पएसी! तव सूरियकता नामं देवी? हंता अत्थि, जड़ णं तुमं पएसी तं सूरियकंतं देविं पहायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारभूसियं केणइ पुरिसेणं ण्हाएणं जाव सव्वालंकार-भूसिएणं सद्धिं इढे सद्दफरिस-रस-रूव-गंधे पंचविहे माणुस्सते कामभोगे पच्चणुब्भवमाणिं पासिजज्जसि तस्स णं तुमं पएसी! परिसस्स कं डंडं निव्वत्तेज्जासि? | अहं णं भंते! तं पुरिसं हत्थच्छिण्णगं वा पायच्छिण्णगं वा सूलाइगं वा सूलभिण्णगं वा एगाहच्चं कूडाहच्चं जीवियाओ ववरोवएज्जा, अह णं पएसी से पुरिसे तुम एवं वदेज्जा-मा ताव मे सामी! महत्ताग हत्थच्छिण्णगं वा जाव जीवियाओ ववरोवेहि जाव ताव अहं मित्त-नाड-नियग-सयण-संबंधिपरिजणं एवं वयामि-एवं खलु देवाणुप्पिया! पावाइं कम्माइं समायरेत्ता इमेयारूवं आवइं पाविज्जामि तं मा णं देवाणुप्पिया! तुब्भे वि केइ पावाइं कम्माइं समायरह मा णं से वि एवं चेव आवइं पाविज्जिहिह जहाणं अहं । तस्स णं तुमं पएसी! पुरिसस्स खणमवि एयमद्वं पडिसुणेज्जासि? नो तिणढे समढे, जम्हा णं भंते! अवराही णं से परिसे, एवामेव पएसी! तव वि अज्जए होत्था इहेव सेयावियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेइ, से णं अम्हं वत्तव्वयाए सुबह जाव उववण्णो, तस्स णं सूत्त-६५ अज्जगस्स तुमं नत्तुए होत्था-इट्टे कंते जाव पासणयाए, से णं इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएड हव्वमागच्छित्तए, । दीपरत्नसागर संशोधितः] [47] [१३-रायपसेणिय ३-रायपसेणिय Page #49 -------------------------------------------------------------------------- ________________ चउहिं च णं ठाणेहिं पएसी अहुणोववण्णए नरएस नेरइए इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ | अहुणोववण्णए नरएसु नेरइए, से णं तत्थ महब्भूयं वेयणं वेदेमाणे इच्छेज्जा माणुस्सं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए । अहुणोववण्णए नरएसु नेरइए नरयपालेहिं भुज्जो - भुज्जो समहिद्विज्जामाणे इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाए । अहुणोववण्णए नरएस नेरइए निरयवेयणिज्जंसि कम्मंसि अक्खीणंसि अवेइयंसि अणिज्जिण्णंसि इच्छइ माणुसं लोगं हव्वमा गच्छित्तए नो चेव णं संचाए । अहुणोववण्णए नरएसु नेरइए निरयाउयंसि कम्मंसि अक्खीणंसि अवेइयंसि अनिज्जिण्णंसि इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित । इच्चेएहिं चउहिं ठाणेहिं पएसी अहुणोववण्णे नरएसु नेरइए इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्व-मागच्छित्तए । तं सद्दहाहि णं पएसी जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं । [६६] तए णं से पएसी राया केसिं कुमार-समणं एवं वयासी-अत्थि णं भंते! एसा पन्ना उवमा, इमेण पुण कारणेणं नो उवागच्छइ, एवं खलु भंते! मम अज्जिया होत्था इहेव सेयवियाए नगरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया अभिगयजीवा० सव्वो वण्णओ जाव अप्पाणं भावेमाणी विहरइ, सा णं तुज्झं वत्तव्वयाए सुबहुं पुन्नोवचयं समज्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए उववण्णा । तीसे णं अज्जियाए अहं नत्तुए होत्था इट्ठे कंते जाव पासणयाए, तं जइ णं सा अज्जिया मम आगंतुं एवं वज्जा एवं खलु नत्तुया ! अहं तव अज्जिया होत्था, इहेव सेयवियाए नयरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया जाव विहरामि । तए णं अहं सुबहुं पुन्नोवचयं समज्जिणित्ता जाव देवलोएस देवत्ताए उववण्णा, तं तुमं पि नत्तुया! भवाहि धम्मिए जाव विहराहि, तए णं तुमं पि एयं चेव सुबहुं पुन्नोवचयं समज्जिणित्ता जा उववज्जिहिसि, तं जइ णं अज्जिया मम आगंतुं एवं वएज्जा तो णं अहं सहेज्जा पत्तिएज्जा रोज्जा जहा- अण्णो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं, जम्हा सा अज्जिया ममं आगंतुं नो एवं वास तम्हा सुपइट्ठिया मे पइण्णा जहा- तज्जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं । तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी -जति णं तुमं पएसी ! ण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं उल्लपडसाडगं भिंगार - कडच्छ्रय- हत्थगयं देवकुलमणुपविसमाणं केइ य पुरिसे वच्चघरंसि ठिच्चाएवं वदेज्जा - एह ताव सामी ! इह मुहुत्तगं आसयह वा चिट्ठह वा निसीयह वा तुट्टहवा, तस्स णं तुमं पएसी! पुरिसस्स खणमवि एयमट्ठे पडिसुणिज्जासि ? नो तिणट्ठे समट्ठे, कम्हा णं? जम्हाणं भंते! असुई असुइ-सामंतो एवामेव पएसी तव वि अज्जिया होत्था इहेव सेयविया नयरीए धमि विहरति, सा णं अम्हं वत्तव्वयाए सुबहुं जाव उववण्णा, सूत्तं-६६ तीसे णं अज्जिया तुमं नत्तुए होत्था-इट्ठे किमंग पुण पासणयाए ? सा णं इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ हव्वमागच्छित्तए । [दीपरत्नसागर संशोधितः ] [48] [१३-रायपसेणियं] Page #50 -------------------------------------------------------------------------- ________________ चउहिं ठाणेहिं पएसी अहुणोववण्णए देवे देवलोएस इच्छेज्जा माणुसं लोगं हव्वमागच्छत्त नो चेव णं संचाएइ हव्वमागच्छित्तए अहुणोववण्णे देवे देवलोएस दिव्वेहिं कामभोगेहिं मुच्छिए गिद्धे गढिए अज्झोववणे से णं माणुसे भोगे नो आढाति नो परिजाणाति, से णं इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए नो चेवणं संचाएति हव्वमागच्छित्तए । अहुणोववण्णे देवे देवलोएस दिव्वेहिं कामभोगेहिं मुच्छिए [गिद्धे गढिए ] झवणे णं माणुस्से पेम्मे वोच्छिण्णए भवति दिव्वे पेम्मे सकंते भवति से णं इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए । अहुणोववण्णे देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झोववण्णे, तस्स णं एवं भवइ-इयाणिं गच्छं मुहुत्ते गच्छं जाव इह अप्पाउया नरा कालधम्मुणा संजुत्ता भवंति, से णं इच्छेज्जा माणुस लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्व मागच्छित्तए । अहुणोववण्णे देवे देवलोएसु दिव्वेहिं जाव अज्झोववण्णे, तस्स माणुस्सए उराले दुग्गंधे पडिकूले पडिलोमे भवइ, उड्ढं पि य णं चत्तारि पंच जोअणसए असुभे माणुस्सए गंधे अभिसमागच्छति, से णं इच्छेज्जा माणुस्सं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छत इच्चेएहिं चउहिं ठाणेहिं पएसी अहुणोववण्णे देवे देवलोएसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएड़ हव्वमागच्छित्तए तं सद्दहाहि णं तुमं पएसी जह- अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं । [६७] तए णं से पएसी राया केसिं कुमार समणं एवं वयासी- अत्थि णं भंते! सा उवमा, इमेणं पुण कारणेणं नो उवागच्छति, एवं खलु भंते अहं अन्नया कयाइ बाहिरियाए उवट्ठाणसाला अणेगगणनायक- दंडनायग राईसर-तलवर-माडंबिय- कोडुंबिय - इब्भ-सेट्ठि-सेणावइ-सत्थवाह-मंति- महामंतिगणग-दोवारिय-अमच्च-चड - पीढमद्द-नगर-निगम - दूय - संधिवालेहिं सद्धिं संपरिवुडे विहरामि । तए णं मम नगरगुत्तिया ससक्खं सहोढं सलोद्दं सगेवेज्जं अवउडगबंधणबद्धं चोरं उवणेंति, तए णं अहं तं पुरिसं जीवंतं चेव अओकुंभीए पक्खिवावेमि अउमएणं पिहाणएणं पिहावेमि अएणं य तउएणं य आयावेमि आयपच्चइएहिं पुरिसेहिं रक्खावेमि, तए णं अहं अन्नया कयाई जेणामेव सा अओकुंभी तेणामेव उवागच्छामि उवागच्छित्ता तं अओकुंभि उग्गलच्छावेमि उग्गलच्छावित्ता तं पुरिसं सयमेव पासामि नो चेव णं तीसे अओकुंभीए केइ छिड्डे इ वा विवरे इ वा अंतरे इ वा राई वा ओ से जीवे अंतोहिंतो बहिया निग्गए । जइ णं भंते! तीसे अओकुंभीए होज्जा केइ छिड्डे इ वा जाव राई वा जओ णं से जीवे अंतोहिंतो बहिया निग्गए, तो णं अहं सहेज्जा पत्तिएज्जा रोएज्जा जहा- अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं, जम्हा णं भंते! तीसे अओकुंभीए नत्थि केइ छिड्डे इ वा जाव निग्गए, तम्हा सुपतिट्ठिया मे पइण्णा जहा- तज्जीवो तं सरीरं नो अण्णो जीवो अण्णं सरीरं । तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी पएसी ! से जहानामए कूडागारसाला सूत्तं-६७ सिया दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवायगंभीरा, अह णं केइ पुरिसे भेरिं च दंडं च कूडागारसालाए अंतो-अंतो अनुप्पविसति अनुप्पविसित्ता तीसे कूडागारसालाए सव्वतो समंता घण-निचिय [दीपरत्नसागर संशोधितः] [१३-रायपसेणियं] [49] Page #51 -------------------------------------------------------------------------- ________________ निरंतर-निच्छिड्डाइं दुवारवयणाइं पिहेइ, तीसे कूडागारसालाए बहुमज्झदेसभाए ठिच्चा तं भेरिं दंडणं महया-महया सद्देणं तालेज्जा, से नूणं पएसी ! से सद्दे णं अंदोहिंतो बहिया निग्गच्छइ ? हंता निग्गच्छइ, अत्थि णं पएसी! तीसे कूडागारसालाए केइ छिड्डे इ वा जाव राई वा जओ णं से सद्दे अंतोहिंतो बहिया निग्गए? नो तिणट्ठे समट्ठे, एवामेव पएसी ! जीवे वि अप्पsिहयगई पुढविं भिच्चा सिलं भिच्चा पव्वयं भिच्चा अंतोहिंतो बहिया निग्गच्छइ, तं सद्दहाहि णं तुमं पएसी ! अन्नो जीवो तं चेव णं पएसी राया केसिं कुमार-समणं एवं वयासी अत्थि णं भंते! एस पण्णा उवमा इमेणं पुण कारणेणं नो उवागच्छइ, एवं खलु भंते! अहं अन्नया कयाइ बाहिरियाए उवट्ठाणसालाए जाव विहरामि, तए णं ममं नगरगुत्तिया ससक्खं जाव उवर्णेति, तए णं अहं तं पुरिसं जीवियाओ ववरोवेमि ववरोवेत्ता अओकुंभीए पक्खिवावेमि पक्खिवावेत्ता अओमएणं पिहाणएणं पिहावेमि जाव पच्चइएहिं पुरिसेहिं रक्खावेमि, तए णं अंहं अन्नया कयाइ जेणेव सा कुंभी तेणेव उवागच्छामि उवागच्छित्ता तं अओकुंभ उग्गलच्छावेमि, तं अओकुंभिं किमिकुंभिं पिव पासामि नो चेव णं तीसे अओकंभीए केइ छिड्डेड् वा जाव राई वा जता णं ते जीवा बहियाहिंतो अनुपविट्ठा जति णं तीसे अओकुंभीए होज्ज केइ छिड्डे इ वा व अनुपविट्ठा तेणं अहं सद्दहेज्जा जहा अन्नो जीवो तं चेव, जम्हा णं तीसे अउकुंभीए नत्थि कोइ छिड्डेइ वा जाव अनुपविट्ठा तम्हा सुपतिट्ठिआ मे पइण्णा जहा- तंजीवो तं सरीरं नो [अन्नो जीवो अन्नं सरीरं ] | तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी-अत्थि तुमे पएसी! कयाइ य अए धंतपुव्वे वा धमावियपुव्वे वा? हंता अत्थि से नूणं पएसी! अए धंते समाणे सव्वे अगणिपरिवार भवति ? हंता भवति, अत्थि णं पएसी ! तस्स अयस्स केइ छिड्डेड् वा जेणं से जोई बहियाहिंतो अंतो अनुपविट्ठे ? नो तिणट्ठे समट्ठे, एवामेव पएसी ! जीवो वि अप्पsिहयगई पुढविं भिच्चा सिलं भिच्चा पव्वयं भिचा बहियाहिंतो अंतो अनुपविसइ, तं सद्दहाहि णं तुमं पएसी! तहेव । [ ६८ ] तए णं पएसी राया केसिं कुमार-समणं एवं वयासी-अत्थि णं भंते! एसा पण्णा उवमा इमेणं पुणं कारणेणं नो उवागच्छइ, अत्थि णं भंते! से जहानामए - केइ पुरिसे तरुणे जाव सिप्पोवगए पभू पंचकंडगं निसिरित्तए? हंता पभू! जति णं भंते! सच्चेव पुरिसे बाले जाव मंदविण्णाणे पभू होज्जा पंचकंडगं निसिरित्तए, हंतो पभू जति णं भंते सच्चेव पुरिसे बाले जाव मंदविण्णाणे पभू होज्जा पंचकंडगं निसिरित्तए तो णं अहं सहेज्जा पत्तिएज्जा रोएज्जा जहा- अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं । जम्हा णं भंते सच्चेव पुरिसे जाव मंदविण्णाणे नो पभू पंचकंडयं निसिरित्तए तम्हा सुपट्ठिया मे पइण्णा जहा तज्जीवो तं सरीरं नो अन्नो जीवो जन्नं सरीरं । तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी से जहानामए - केइ पुरिसे तरुणे जाव निउण सिप्पोवगए नवएणं धणुणा नवियाए जीवा नवएणं उसुणा पभू पंचकंडगं निसिरित्तए? हंता, भू सो चेव णं पुरिसे तरुणे जाव निउणसिप्पोवगए कोरिल्लएणं धणुणा कोरिल्लयाए जीवाए कोरिल्लणं सूत्तं-६९ उणा पभू पंचकंडगं निसिरित्तए ? नो तिणट्ठे समट्ठे, [दीपरत्नसागर संशोधितः ] [50] [१३-रायपसेणियं] Page #52 -------------------------------------------------------------------------- ________________ कम्हा गं? भंते! तस्स परिसस्स अपज्जत्ताइं उवगरणाइं हवंति, एवामेव पएसी! सो चेव पुरिसे बाले जाव मंदविण्णाणे अपज्जत्तोवगरणे, नो पभू पंचकंडयं निसिरित्तए, तं सद्दहाहि णं तुम पएसी! जहा- अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं । [६९] तए णं पएसी राया केसिं कुमार-समणं एवं वयासी-अत्थि णं भंते! एस पण्णा उवमा इमेणं पुम कारणेणं नो उवागच्छइ, भंते! से जहानामए- केइ पुरिसे तरुणे जाव निउण सिप्पोवगते पभ एग महं अयभारगं वा तउयभारगं वा सीसगभारगं वा परिवहित्तए? हंता पभ, सो चेव णं भंते! पुरिसे जुण्णे जराजज्जरियदेहे सिढिलवलितयाविणद्धगत्ते दंडपरिग्गहियग्गहत्थे पविरलपरिसडियदंतसेढी आउरे किसि-ए पिवासिए दब्बले परिकिलंते नो पभू एगं महं अयभारगं वा जाव परिवहित्तए, जति णं भंते! सच्चेव पुरिसे जुण्णे जराजज्जरियदेहे जाव परिकिलंते पभू एगं महं अयभारगं वा जाव परिवहित्तए तो णं अहं सद्दहेज्जा पत्तिएज्जा रोएज्जा जहा- अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं । जम्हा णं भंते! सच्चेव पुरिसे जुण्णे जाव परिकिलंते नो पभू एग महं अयभारगं वा जाव परिवहित्तए तम्हा सुपतिद्वित्ता मे पइण्णा तहेव । तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी- से जहानामए-केइ पुरिसे तरुणे जाव निउणसिप्पोवगए नवियाए विहंगियाए नवएहिं सिक्कएहिं नवएहिं पच्छियापिंडए एगं महं अयभारगं वा [तउयभारगं वासीसगभारगं वा] परिवहित्तए हंता पभू पएसी से चेव णं पुरिसे तरुणे जाव निउणसिप्पोवगए जुण्णियाए दुब्बलियाए धुणक्खइयाए विहंगियाए जुण्णएहिं दुब्बलएहिं धुणक्खइएहिं सिढिलतयापिणद्धएहिं सिक्कएहिं जुण्णएहिं दुब्बलएहिं धुणक्खइएहिं पच्छिया-पिडएहिं पभू एगं महं अयभारगं वा परिवहित्तए? नो तिणढे समढे । ___ कम्हा णं भंते! तस्स पुरिसस्स जुण्णाइं उवगरणाइं भवंति, एवामेव पएसी! से चेव पुरिसे जुण्णे जाव किलंते जुण्णोवगरणे, नो पभू एगं महं अयभारगं वा जाव परिवहित्तए, तं सद्दहाहि णं तुम पएसी! जहा- अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं । [७०] तए णं से पएसी राय केसिं कुमार-समणं एवं वयासी- अत्थि णं भंते! जाव नो उवागच्छइ, एवं खलु भंते! जाव विहरामि, तए णं मम नगरगुत्तिया चोरं उवणेति, तए णं अहं तं पुरिसं जीवंतगं चेव तुलेमि तुलेत्ता छविच्छेयं अकव्वमाणे जीवियाओ ववरोवेमि ववरोवेत्ता मयं तुलेमि नो चेव णं तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स केइ अण्णत्ते वा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गरुयत्ते वा लहुयत्ते वा । जति णं भंते! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स केइ अण्णत्ते वा जाव लयत्ते वा तो णं अहं सद्दहेज्जा तं चेव, जम्हा णं भंते! तस्स परिसस्स जीवंतस्स वा तुलियस्स मयुस्स वा तुलियस्स नत्थि केइ अण्णत्ते वा जाव गरुयत्ते वा लयत्ते वा तम्हा सुपतिट्ठिया मे पइण्णा जहा- तज्जीवो [तं सरीरं नो अण्णो जीवो अण्णं सरीरं] । तए णं केसी कुमार-समणे परसिं रायं एवं वयासी-अत्थि णं पएसी! तुमे कयाइ वत्थी सूत्तं-७० दीपरत्नसागर संशोधितः] [51] [१३-रायपसेणिय Page #53 -------------------------------------------------------------------------- ________________ धंतपुव्वे वा धमावियपुव्वे वा? हंता अत्थी, अत्थि णं पएसी! तस्स वत्थिस्स पुण्मस्स वा तुलियस्स अपुन्नस्स वा तुलियस्स केइ अण्णत्ते वा जाव लहुयत्ते वा नो तिणढे समढे, एवामेव पएसी! जीवस्स अगुरलघुयत्तं पडुच्च जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ अण्णत्ते जाव लहुयत्ते वा, तं सद्दहाहि णं तुम पएसी! तं चेव । [७१] तए णं पएसी राया केसिं कुमार-समणं एवं वयासी-अत्थि णं भंते! एसा जाव नो उवागच्छइ, एवं खलु भंते! अहं अण्णया जाव चोरं उवणेति, तए णं अहं तं पुरिसं सव्वतो समंता समभिलोएमि, नो चेव णं तत्थ जीवं पासामि, तए णं अ कालियं करेमि करेत्ता सव्वतो समंता समभिलोएति नो चेव णं तत्थ जीवं पासामि, एवं तिहा चउहा संखेज्जहा फालियं करेमि नो चेव णं तत्थ जीवं पासामि, जइ णं भंते! अहं तंसि पुरिसंसि दुहा वा तिहा वा चउहा वा संखेज्जहा वा फालियंमि जीवं पासंतो तो णं अहं सद्दहेज्जा नो तं चेव जम्हा णं भंते! अहं तंसि दुहा वा तिहा वा चउहा वा संखेज्जहा वा फालियंमि जीवं न पासामि त पतिट्ठिया मे पइण्णा जहा- तज्जवीओ तं सरीरं तं चेव । तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी- मूढतराए णं तुमं पएसी! ताओ तुच्छतराओ के णं भंते! तुच्छतराए पएसी! से जहानामए-केइ परिसा वणत्थी वणोवजीवी वणगवेसणयाए जोइं च जोईभायणं च गहाय कट्ठाणं अडविं अनुपविट्ठा, तए णं ते पुरिसा तीसे अगामियाए जाव किंचिं देसं अनुप्पत्ता समाणा एगं परिसं एवं वयासी । अम्हे णं देवाणुप्पिया! कट्ठाणं अडविं पविसामो, एत्तो णं तुमं जोइभायणाओ जोइं गहायं अम्हं असणं साहेज्जासि, अह तं जोइभायणे जोई विज्झवेज्जा एत्तो णं तुम कट्ठाओ जोइं गहायं अम्हं असणं साहेज्जासि त्ति कट्ट कट्ठाणं अडविं अनुपविट्ठा, तए णं से पुरिसे तओ मुहत्तंतरस्स तेसिं पुरिसाणं असणं साहेमि त्ति कट्ट जेणेव जोतिभायणे तेणेव उवागच्छइ जोइभायणे जोइं विज्झायमेव पासति | तए णं से पुरिसे जेणेव से कट्टे तेणेव उवागच्छइ उवागच्छित्ता तं कटुं सव्वओ समंता समभिलोएति नो चेव णं तत्थ जोइं पासति, तए णं से पुरिसे परियरं बंधइ फरसु गेण्हइ तं कटुं दुहा फालियं करेइ सव्वतो समंता समभिलोएइ नो चेव णं तत्थ जोइं पासइ, एवं जाव संखेज्जहा वा फालियं करेइ सव्वतो समंता समभिलोएड नो चेव णं तत्थ जोइं पासइ तए णं से पुरिसे तंसि कटुंसि दुहाफालिए वा जाव संखेज्जहाफालिए वा जोइं अपासमाणे संते तंते परिस्संते निविण्णे समाणे परसं एगंते एडेइ परियरं मुयइ मुइत्ता एवं वयासी अहो! मए तेसिं पुरिसाणं असणे नो साहिए त्ति कट्ट ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करयलपल्लत्थमुहे अज्झाणोवगए भूमिगयदिहिए झियाइ, ते णं ते पुरिसा कट्ठाई छिंदंति, जेणेव से पुरिसे तेणेव उवागच्छंति, तं पुरिसं ओहयमणसंकप्पं जाव झियायमाणं पासंति पासित्ता एवं वयासी किं णं तुमं देवाणुप्पिया! ओहयमणसंकप्पे जाव झियायसि? तए णं से पुरिसे एवं वयासीतुब्भे णं देवाणुप्पिया! कट्ठाणं अडविं अनुपविसमाणा ममं एवं वयासी । अम्हे णं देवाणुप्पिया! कट्ठाणं अडविं जाव-पविट्ठा, तए णं अहं तओ मुहुत्तंतरस्स तुब्भं सूत्तं-७१ असणं साहेमि त्ति कटु जेणेव जोईभायण जाव झियामि । दीपरत्नसागर संशोधितः] [52] [१३-रायपसेणियं] Page #54 -------------------------------------------------------------------------- ________________ तए णं तेसिं पुरिसाणं एगे पुरिसे छेए दक्खे पत्तढे जाव उवएसलद्धे ते पुरिसे एवं वयासीगच्छह णं तुब्भे देवाणुप्पिया! बहाया कयबलिकम्मा जाव हव्वमागच्छेह जा णं अहं असणं साहेमित्ति कट्ट परियरं बंधइ परसुं गिण्हइ, सरं करेइ सरेण अरणिं महेइ जोइं पाडेइ जोइं संधुक्खेइ तेसिं पुरिसाणं असणं साहेइ । तए णं ते पुरिसा पहाया कयब-लिकम्मा जाव पायच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छंति, तए णं से पुरिसे तेसिं पुरिसाणं सुहासणवरगयाणं तं विउलं असणं पाणं खाइमं साइमं उवणेइ, तए णं ते पुरिसा तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा वीसाएमाणा जाव विहरंति, जिमियभुत्तुत्तरागया वि य णं समाणा आयंता चोक्खा परमसुईभूया तं पुरिसं एवं वयासी-अहो णं तुम देवाणुप्पिया! जड्डे मूढे अपंडिए निविण्णाणे अनुवएसलद्धे जे णं तुम इच्छसि कटुंसि दुहा फालियंसि वा जाव जोतिं पासित्तए से एएणडेणं पएसी एवं वुच्चइ मूढतराए णं तुम पएसी ताओ तुच्छतराओ । [७२] तए णं पएसी राया केसि कुमार-समणं एवं वयासी-जुत्तए णं भंते! तुब्भं इय छेयाणं दक्खाणं पत्तट्ठाणं कुसलाणं महामईणं विणीयाणं विण्णाणपत्ताणं उवएसलद्धाणं अहं इमीसे महालियाए महच्चपरिसाए मज्झे उच्चावएहिं आओसेहिं आओसित्तए उच्चावयाहिं उद्धंसणाहिं उद्धंसित्तए उच्चावयाहिं निभंछणाहिं एवं निच्छोडणाहिं? | तए णं केसी कुमार-समणे परसिं रायं एवं वयासी-जाणासि णं तुमं पएसि! कति परिसाओ पन्नत्ताओ? भंते! जाणामि चत्तारि परिसाओ पन्नत्ताओ तं जहा- खत्तियपरिसा गाहावइपरिसा माहणपरिसा इसिपरिसा, जाणासि णं तुम पएसी राया! एयासिं चउण्हं परिसाणं कस्स का दंड-नीई पन्नत्ता? हंता! जाणामि, जे णं खत्तियं-परिसाए अवरज्झइ से णं हत्थच्छिण्णए वा पायच्छिण्णए वा सीसच्छिण्णए वा सूलाइए वा एगाहच्चे कूडाहच्चे जीवियाओ ववरोविज्जइ । जे णं गाहावइपरिसाए अवरज्झइ से णं तएणं वा वेढेण वा पलालेण वा वेढित्ता अगणिकाएणं झामिज्जइ । जे णं माहणपरिसाए अवरज्झइ से णं अणिट्ठाहिं अकंताहिं जाव अमणामाहिं वग्गूहिं उवालभित्ता कुंडियालच्छंणए वा सूणगलंछणए वा कीरइ निव्विसए वा आणविज्जइ । जे णं इसिपरिसाए अवरज्झइ से णं नाइ-अणिट्ठाहिं जाव अमणामाहिं वग्गूहिं उवालब्भइ एवं च ताव पएसी! तुम जाणासि तहावि णं तुमं ममं वामं वामेणं दडं दंडेणं पडिकूलं पडिकूलेणं पडिलोमं पडिलोमेणं विवच्चासं विवच्चासेमं वट्टसि । तए णं पएसी राया केसि कुमार-समणं एवं वयासी-एवं खल अहं देवाणप्पिएहिं पढमिल्लएणं चेव वागरणेणं संलद्धे तए णं ममं इमेयारूवे अज्झत्थिए जाव संकप्पे समुपज्जित्था, जहाजहा णं एयस्स परिसस्स वामं वामेणं जाव विवच्चासं विवच्चासेणं वट्टिस्सामि तहा-तहा णं अहं नाणं च नाणोवलंभं च करणं च करकोवलंभं च दंसणं च दंसणोवलंभं च जीवं च जीवोवलंभं च उवलभिस्सामि, तं एएणं कारणेणं अहं देवाणुप्पियाणं! वामं वामेणं जाव विवच्चासं विवच्चासेणं वट्टिए | तए णं केसी कुमार-समणे परसिं रायं एवं वयासी-जाणासि णं तुम पएसी कइ ववहारगा सूत्तं-७२ दीपरत्नसागर संशोधितः] [53] [१३-रायपसेणिय Page #55 -------------------------------------------------------------------------- ________________ पन्नत्ता? हंता जाणामि, चत्तारि ववहारगा पन्नत्ता-"देइ नामेगे नो सण्णवेइ सण्णवेइ नामेगे नो देइ एगे देइ" वि सण्णवेइ वि एगे नो देइ नो सण्णवेइ, जाणासि णं तुमं पएसी! एएसिं चउण्हं पुरिसाणं के ववहारी के अव्ववहारी? हंता जाणामि तत्थ णं जे से पुरिसे देइ नो सण्णवेइ से णं पुरिसे ववहारी, तत्थ णं जे से पुरिसे नो देइ सण्णवेइ से णं पुरिसे ववहारी, तत्थ णं जे से पुरिसे देइ वि सण्णवेइ वि से पुरिसे ववहारी, तत्थ णं जे से पुरिसे नो देइ नो सण्णवेइ से णं अववहारी, एवामेव तुमं पि ववहारी, नो चेव णं तुमं पएसी अववहारी। [७३] तए णं पएसी राया केसि कुमार-समणं एवं वयासी-तुब्भे णं भंते! इय छेया दक्खा जाव उवएसलद्धा समत्था णं भंते! ममं करयलंसि वा आमलयं जीवं सरीराओ अभिनिवट्टित्ताणं उवदंसित्तए। तेणं कालेणं तेणं समएणं पएसिस्स रण्णो अदूरसामंते वाउयाए संवुत्ते, तणवणस्सइकाए एयइ वेयइ चलइ फंदइ घट्टइ उदीरइ तं तं भावं परिणमइ, तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी- पाससि णं तुमं पएसी राया! एयं वणस्सइं एयंतं जाव तं तं भावं परिणमंतं? हंता पासामि, तणवणस्सइकायं किं देवो चालेइ असुरो वा चालेइ नागो वा चालेइ किन्नरो वा चालेइ किंपरिंसो वा चालेइ महोरगो वा चालेइ गंधव्वो वा चालेइ? जाणासि णं तुमं पएसी! एयं, हंता जाणामि, नो देवो चालेइ जाव नो गंधव्वो चालेइ वाउयाए चालेइ, पाससि णं तुमं पएसी! एयस्स वाउकायस्स सरूविस्स सकाम्मस्स सरागस्स समोहस्स सवेयस्स सलेसस्स ससरीरस्स रूवं? नो तिणडे समढे । जइ णं तुम पएसीराया! एयस्स वाउकायस्स सरूविस्स जाव ससरीरस्स रूवं न पाससि तं कहं णं पएसी! तव करयलंसि वा आमलगं जीवं सरीराओ अभिणिवट्टिताणं उवदंसिस्सामि? एवं खल पएसी! दसट्ठाणाइं छउमत्थे मणुस्से सव्वभावेणं न जाणइ न पासइ तं जहा- धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं जीवं असरीरबद्ध परमाणुपोग्गलं सदं गंधं वायं अयं जिणे भविस्सइ वा नो भविस्सइ अयं सव्वदुक्खाणं अंतं करिस्सइ वा नो वा करिस्सइ, एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणइ पासइ तं जहाधम्मत्थिकायं जाव नो वा करिस्सइ, तं सद्दहाहि णं तुमं पएसी! जहा- अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं । [७४] तए णं से पएसी राया केसि कुमार-समणं एवं वयासी- से नूणं भंते! हत्थिस्स कुंथुस्स य समे चेव जीवे? हंता पएसी! हत्थिस्स य कुंथुस्स य समे चेव जीवे, से नूणं भंते हत्थीओ कुंथू अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव एवं आहार-नीहार-उस्सास-नीसास इड्ढीए महजुइअप्पतराए चेव, एवं च कुंथुओ हत्थी महाकम्मतराए चेव महाकिरिय जाव? हंता पएसी! हत्थीओ कुंथू अप्पकम्मतराए चेव कुंथूओ वा हत्थी महाकम्मतराए चेव तं चेव । कम्हा णं भंते! हत्थिस्स य कुंथस्स य समे चेव जीवे?, पएसी! से जहानामए कूडागारसाला सिया जाव गंभीरा, अह णं केइ पुरिसे जोइं व दीवं व गहायं तं कूडागार-सालं अंतो-अंतो अनुपविसइ तीसे कूडागार-सालाए सव्वत्तो समंता घण-निचिय- निरंतर सूत्तं-७४ [दीपरत्नसागर संशोधितः] [54] [१३-रायपसेणिय Page #56 -------------------------------------------------------------------------- ________________ Tण कलव निच्छिड्डाई दुवार-वयणाई पिहेति पिहेत्ता तीसे कूडागारसालाए बहुमज्झदेसभाए तं पईवं पलीवेज्जा, तए णं से पईवे तं कूडागारसालं अंतो-अंतो ओभासेइ उज्जोवेइ तावेति पभासेइ, नो चेव णं बाहिं, अह णं से पुरिसे तं पईवं इड्डरएणं पिहेज्जा, तए णं से पईवे तं इड्डरयं अंतो-अंतो ओभासेइ उज्जोवेइ तावेति पभासेइ नो चेव णं इड्डरगस्स बाहिं नो चेव णं कूडागारसालं नो चेव णं कूडागारसालाए बाहिं एवंगोकिलिंजेणं पच्छियापिडएणं गंडमाणियाए आढएणं अद्धाढएणं पत्थएणं अद्धपत्थए अद्धकलवेणं चाउब्भाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउसट्ठियाए अहं णं से परिसे तं पईवं दीवचंपएणं पिहेज्जा । तए णं से पदीवे दीवचंपगस्स अंतो-अंतो ओभासेति उज्जोवेड तावेति पभासेड़, नो चेव णं दीवचंपगस्स बाहिं, नो चेल णं चउसट्ठिया बाहिं, नो चेव णं कूडागारसालं नो चेव णं कूडागारसालाए बाहिं, एवामेव पएसी! जीवे वि जं जारिसयं पव्वकम्मनिबद्धं बोदिं निव्वत्तेइ तं असं-खेज्जेहिं जीवपदेसेहिं सचित्तीकरेइ-खुडियं वा महालियं वा तं सद्दहाहि णं तुम पएसी जहा- अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं । [७५] तए णं पएसी राया केसि कुमार-समणं एवं वयासी-एवं खल भंते! मम अज्जगस्स एस सण्णा जाव समोसरणे जहा- तज्जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं, तयाणंतरं च णं ममं पिउणो वि एसा सण्णा, तयाणंतरं मम वि एसा सण्णा जाव समोसरणं, तं नो खलु अहं बहुपुरिसपरंपरागयं कुलणिस्सियं दिहिँ छंड्डेस्सामि, तए णं केसी कुमार-समणे परसिरायं एवं वयासी-मा णं तुमं पएसी पच्छाणुताविए भवेज्जासि जहा- व से पुरिसे अयहारए | ___ के णं भंते! से अयहारए? पएसी! से जहानामए-केइ पुरिसा अत्थत्थी अत्थगवेसी अत्थलुद्धगा अत्थकंखिया अत्थपिवासिया अत्थगवेसणायए विउलं पणियभंडमायाए सुबई भत्तपाणं-पत्थयणं गहाय एगं महं अगामियं छिण्णावायं दीहमद्धं उडविं अनुपविट्ठा । तए णं ते पुरिसा तीसे अगामियाए अडवीए कंचि देसं अनुप्पत्ता समाणा एगमहं अयागरं पासंति, अएणं सव्वतो समंता आइण्णं विच्छिण्णं सच्छड उवच्छडं फुडं अवगाढं गाढं पासंति पासित्ता हद्वतुट्ठ जाव-हियया अण्णमण्णं सद्दावेंति सद्दावेत्ता एवं वयासी- एसं णं देवाणुप्पिया! अयभंडे इढे कंते जाव मणामे, तं सेयं खलु देवाणुप्पिया! अम्हं अयभारयं बंधित्तए त्ति कट्ट अन्नमन्नस्स अंतिए एयमटुं पडिसुणेति अयभारं बंधति बंधित्ता अहाणुपुव्विए संपत्थिया । तए णं ते पुरिसा तीसे अगामियाए जाव छिण्णावायाए दीहमद्धाए अडवीए कंचि देसं अनुप्पत्ता समाणा एगं महं तउआगरं पासंति, तउएणं आइण्णं तं चेव जाव सद्दावेत्ता एवं वयासी-एस णं देवाणुप्पिया! तउयभंडे जाव मणामे, अप्पेणं चेव तउएणं सुबहं अए लब्भति, तं सेयं खलु देवाणुप्पिया! अयभारयंछड्डेत्ता तउयभारयं बंधित्तए त्ति कट्ट अन्नमन्नस्स अंतिए एयमढें पडिस्णेति अयभारं छड्डेंति तउयभारं बंधंति, तत्थ णं एगे पुरिसे नो संचाएइ अयभारं छड्डेत्तए तउयभारं बंधित्तए | तए णं ते पुरिसा तं पुरिसं एवं वयासी-एस णं देवाणुप्पिया! तउयभंडे जाव सुबहुं अए लब्भति, तं छड्डेहि णं देवाणुप्पिया! अयभारगं, तउयभारगं बंधाहि, तए णं से पुरिसे एवं वयासी-दूराहडे मे देवाणुप्पिया! अए चिराहडे मे देवाणुप्पिया! अए अइगाढबंधणबद्धे मे देवाणुप्पिया! अए असिलिट्ठसूत्तं-७५ [दीपरत्नसागर संशोधितः] [55] [१३-रायपसेणिय Page #57 -------------------------------------------------------------------------- ________________ बंधणबद्धे मे देवाणुप्पिया! धणियबंधणबद्धे मे देवाणुप्पिया! अए- नो संचाएमि अयभारगंछड्डेत्ता तउयभारगं बंधित्तए । तए णं ते पुरिसा तं पुरिसं जाहे नो संचाएंति बहहिं आघवणाहिं य पन्नवणाहि य आघवित्तए वा पन्नवित्तए वा तया अहाणुपुव्वीए संपत्थिया । एवं तंबागरं रुप्पागरं सुवन्नागरं रयणागरं वइरागरं, तए णं ते पुरिसा जेणेव सया जणवया जेणेव साइं-साइं नगराइं तेणेव उवागच्छंति, वइरवेयणं करेंति, सुबहं दासी-दास-गो-महिस-गवेलगं गिण्हंति, अद्वतलमूसिय-पासायवडेंसगे करावेंति, ण्हाया कयहबलिकम्मा उप्पिं पासावरगया फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणा उवगिज्जमाणा उवलालिज्जमाणा इढे सद्द-फरिस-जाव विहरंति । तए णं से परिसे अयभारए जेणेव सए नगरे तेणेव उवागच्छड़ अयभारेणं गहाय अयविक्किणणं करेति, तंसि अप्पमोल्लंसि निद्वियसि झीणपरिव्वए ते पुरिसे उप्पिं पासयवरगए जाव विहरमाणे पासति पासित्ता एवं वयासी-अहो णं अहं अ हिरिसिरिवज्जिए हीनपुन्नचाउद्दसे दुरंतपंतलक्खणे, जति णं अहं मित्ताण वा नाईण वा नियगाण वा सणेतओ तो णं अहं पि एवं चेय उप्पिं पासायवरगए जाव विहरंतो; से तेणटेणं पएसी एवं वुच्चइ-मा णं तुमं पएसी पच्छाणुताविए भवेज्जासि जहा व से पुरिसे अयभारए । [७६] एत्थ णं से पएसी राया संबुद्धे केसि कुमार-समणं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-नो खलु भंते! अहं पच्छाणुताविए भविस्सामि जहा- व से पुरिसे अयभारए, तं इच्छामि णं देवाणप्पियाणं! अंतिए केवलिपन्नत्तं धम्म निसामित्तए अहासुहं देवाणप्पिया! मा पडिबंधं करेहि धम्मकहा जहा चित्तस्स गिहिधम्म पडिवज्जइ, जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए | ७७] तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी- जाणासि णं तुमं पएसी! कए आयरिया पन्नत्ता? हंता जाणामि, तओ आयरिआ पन्नत्ता तं जहा- कलायरिए सिप्पायरिए धम्मायरिए जाणासि णं तुमं पएसी । तेसिं तिण्हं आयरियाणं कस्स का विनयपडिवत्ती पउंजियव्वा? हंता जाणामि, कलायरियस्स सिप्पायरियस्स उवलेवणं संमज्जणं वा करेज्जा पुरओ पुप्फाणि वा आणवेज्जा मज्जावेज्जा मंडावेज्जा भोयावेज्जा वा विउलं जीवियारिहं पीइदाणं दलएज्जा पुत्ताणुपुत्तियं वित्तिं कप्पेज्जा जत्थेव धम्मायरियं पासिज्जा तत्थेव वंदेज्जा नमसेज्जा सक्कारेज्जा सम्माणेज्जा क्लाणं मंगलं देवयं चेइयं पज्जुवासेज्जा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेज्जा पाडिहारिएणं पीढ-फलग-सेज्जा संथारएणं उवनिमंतेज्जा एवं च तावं तुम पएसी एवं जाणासि तहावि णं तुम ममं वामं वामेणं जाव वट्टित्ता ममं एयमटुं अक्खामित्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए | तए णं से पएसी राया केसिं कुमार-समणं एवं वयासी- एवं खल भंते! मम एयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु अहं देवाणुप्पियाणं! वामं वामेणं जाव वट्टिए तं सेयं खलु मे कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते अंतेउरपरियालसद्धिं संपरिवुडस्स देवाणुप्पिए! वंदित्ता नमंसित्ता एयमद्रं भुज्जो-भुज्जो सम्म विणएणं खामित्तए त्ति कट्ट जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । सूत्तं-७७ [दीपरत्नसागर संशोधितः] [56] [१३-रायपसेणिय Page #58 -------------------------------------------------------------------------- ________________ तए णं से पएसी राया कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते हद्वतुट्ठ जाव हियए जहेव कूणिए तहेव निग्गच्छइ-अंतेउर-परियालसद्धिं संपरिवडे पंचविहेणं अभिगमेणं वंदइ नमसइ एयमटुं भुज्जो-भुज्जो सम्मं विणएणं खामेइ । [७८] तए णं केसी कुमार-समणे पएसिस्स रण्णो सूरियकंतप्पमुहाणं देवीणं तीसे य महति-महालियाए महच्चपरिसाए जाव धम्म परिकहेइ । तए णं से पएसी राया धम्म सोच्चा निसम्म उट्ठाए उडेति केसिं कुमार-समणं वंदइ नमसइ जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए । तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी-मा णं तुमं पएसी पुव्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि जहा- से वनसंडेइ वा नट्टसालाइ वा इक्खुवाडेइ वा खलवाडेइ वा, कहं णं भंते! वनसंडे पुव्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवति? पएसी! जया णं वनसंडे पत्तिए पुप्फिए फलिए हरियगरेरिज्जमाणे सिरीए अईव-अईव उवसोभेमाणे चिट्ठइ, तया णं वनसंडे रमणिज्जे भवति, जया णं वनसंडे नो पत्तिए नो पप्फिए नो फलिए नो हरियगरेरिज्जमाणे नो सिरीए अईव-अईव उवसोभेमाणे चिट्ठइ तया णं जुण्णे झडे परिसडिय-पंडुपत्ते सुक्करुक्खे इव मीलायमाणे चिट्ठइ, तया णं वणसंडे नो रमणिज्जे भवति । जया णं नट्टसाला गिज्जइ वाइज्जइ नच्चिज्जइ अभिणिज्जइ हसिज्झइ रमिज्जइ तया णं नदृसाला रमणिज्जा भवइजयाणं नट्टसाला नोगिज्जइ जावनो रमिज्जइ तयाणं नट्टसाला अरमणिज्जा भवइ । जया णं इक्खुवाडे छिज्जइ भिज्जइ लुज्जइ खज्जइ पिज्जइ दिज्जइ तया णं इक्खुवाडे रमणिज्जे भवइ जया णं इक्खुवाडे नो छिज्जइ जाव तया णं इक्खुवाडे अरमणिज्जे भवइ । जया णं खलवाडे उच्छुब्भइ उडुइज्जइ मलइज्जइ पुणिज्जइ खज्जइ पिज्जइ दिज्जइ तया णं खलवाडे रमणिज्जे भवति जया णं खलवाडे नो उच्छुब्भइ जाव अरमणिज्जे भवति, । से तेणेटेणं पएसी एवं वुच्चइ-मा णं तुमं पएसी पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि जहा- से वनसंडेइ वा जाव खलवाडेइ वा | तए णं पएसी केसि कुमार-समणं एवं वयासी-नो खल भंते! अहं पुव्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविस्सामि जहा- से वनसंडेइ वा जाव खलवाडेइ वा, अहं णं सेयबियापामोक्खाई सत्तगामसहस्साइं चत्तारि भागे करिस्सामि एग भागं बलवाहणस्स दलइस्सामि, एग भागं कोट्ठागारे छुभिस्सामि, एगं भागं अंतेउरस्स दलइस्सामि, एगेणं भागेणं महतिमहालियं कूडागारसालं करिस्सामि, तत्थ णं बहूहिं पुरिसेहिं दिण्ण-भइ-भत्त-वेयणेहिं विउलं असणं पाणं साइमं खाइमं उवक्खडावेत्ता बहूणं समण-माहण-भिक्खुयाणं पंथिय-पडियाणं परिभाएमाणे बहुहिं सीलव्वय-गुणव्वय-वेरमण-पच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे विहरिस्सामि त्ति कट्ट जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए | [७९] तएणं से पएसी राया कल्लं जाव तेयसा जलंते सेयवियापामोक्खाइं सत्तगामसहस्साई चत्तारि-भाए करेइ, एगं भागं बलवाहणस्स दलयइ जाव कूडागारसालं करेइ, तत्थ णं बहूहिं पुरिसेहिं जाव उवक्खडावेत्ता बहूणं समण जाव परिभाएमाणे विहरइ । [८०] तए णं से पएसी राया समणोवासए अभिगयजीवाजीवे० जाव विहरइ, जप्पभिई च सूत्तं-८० [दीपरत्नसागर संशोधितः] [57] [१३-रायपसेणिय Page #59 -------------------------------------------------------------------------- ________________ णं पएसी राया समणोवासए जाए तप्पभिदं च णं रज्जं च रट्ठे च बलं च वाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च जणवयं च अणाढायमाणे यावि विहरति । [८१] तए णं तीसे सूरियकंता देवीए इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - जप्पभिड़ं च णं पएसी राया समणोवासए जाए तप्पभिदं च णं रज्जं च रट्ठे च जाव अंतेउरं च ममं जणवयं च अणाढायमाणे विहरइ, तं सेयं खलु मे पएसिं रायं केणवि सत्थप्पओगेणं वा अग्गिप्पओगेण वा मंतप्पओगेणं वा विसप्पओगेण वा उद्दवेत्ता सूरियकतं कुमारं रज्जे ठवित्ता सयमेव रज्जसिरिं कारेमाणी पालेमाणीए विहरित्तए त्ति कट्टु एवं संपेहेइ संपेहित्ता सूरियकंतं कुमारं सद्दावेइ सद्दावेत्ता एवं वयासीजप्पभि च णं पएसी राया समणोवासए जाए तप्पभिदं च णं रज्जं च जाव अंतेउरं च ममं जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ, तं सेयं खलु तव पुत्ता! पएसिं राय के सत्थप्पओगेण वा जाव उद्दवेत्ता सयमेव रज्जसिरिं कारेमाणस्स पालेमाणस्स विहरित्त । तए णं सूरियकंते कुमारे सूरियकंताए देवीए एवं वुत्ते समाणे सूरियकंताए देवीए एयमट्ठे नो आढाइ नो परियाणाइं तुसिणीए संचिट्ठा, त णं तीसे सूरियकंताए देवीए इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-माणं सूरियकंते कुमारे पएसिस्स रण्णो इमं रहस्सभेय करिस्सइ त्ति कट्टु पएसिस्स रण्णो छिद्दाणि य मम्माणि य रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणी- पडिजागरमाणी विहरड़ | तए णं सूरियकंता देवी अण्णया कयाइ पएसिस्स रण्णो अंतरं जाणइ जाणित्ता असणं पाणं खाइमं साइमं सव्व-वत्थ-गंध-मल्लालंकारं विसप्पजोगं पउंजइ, पएसिस्स रण्णो ण्हायरस जाव पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुत्तं असणं जाव वत्थं जाव अलंकारं निसिरेइ घात । तए णं तस्स पएसिस्स रण्णो तं विससंजुत्तं असणं० आहारेमाणस्स ससीरगंसि वेयणा पाउब्भूया-उज्जला विपुला पगाढा कक्कसा कडुया फरुसा निड्डुरा चंडा तिव्वा दुक्खा दुग्गा दुरहियासा पित्त-जरपरिगयसरीरे दाहवक्कंतिए यावि विहरइ । तए णं से पएसी राया सूरियकंताए देवीए अप्पदुस्समाणे जेणेव पोसहसाला तेणेव उवागच्छइ पोसहसालं पविसइ उच्चारपासवणभूमिं पडिलेहेइ दब्भसंथारगं संथरइ, दब्भसंथारगं दुरुहइ, पुरत्थाभिमुहे संपलियंकनिसण्णे करयल-परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी नमोत्थु णं अरहंताणं जाव सिद्धिगइनामधेयं ठाणं संपत्ताणं । नमोत्थु णं केसिस्स कुमारसमणस्स मम धम्मोवदेसगस्स धम्मायरियस्स, वंदामि णं भगवंत तत्थगयं इह गए, पासउ मे भगवं तत्थ-गए इहगयं ति कट्टु वंदइ नमसइ, पुव्विं पिणं मए केसिस्स कुमार-समणस्स अंतिए थूल पाणाइवाए पच्चक्खाए जाव परिग्गहे पच्चक्खाए । तं इयाणिं पिणं तस्सेव भगवतो अंतिए सव्वं पाणाइवायं पच्चक्खामि जाव परिग्गहं पच्चक्खामि सव्वं-कोहं जाव मिच्छादंसणसल्लं, अकरणिज्जं जोयं पच्चक्खामि सव्वं असणं० चउव्विहं पि आहारं जावज्जीवाए पच्चक्खामि, जं पि य मे सरीरं इट्ठे जाव फुसंतु त्ति एयं पि य णं चरिमेहिं ऊसासनिस्ससेहिं वोसिरामि त्ति कट्टु आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभे विमाणे उववायसभाए जाव उववण्णे । तणं से सूरिया देवे अहुणोववण्णए चेव समाणे पंचविहाए पज्जत्ती पज्ज-तिभावं सूत्तं-८१ [दीपरत्नसागर संशोधितः ] [58] [१३-रायपसेणियं] Page #60 -------------------------------------------------------------------------- ________________ गच्छति तंजहा- आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाणपज्जत्तीए भास-मणपज्जत्तीए, तं एवं खलु गोयमा ! सूरियाभेणं देवेणं सा दिव्वादेविड्ढी दिव्वादेवजुती दिव्वेदेवाणुभावे लद्धे पत्ते अभिसमण्णा - गए । [८२] सूरियाभस्स णं भंते! देवस्स केवतियं कालं ठिती पन्नत्ता? गोयमा! चत्तारि पलिओवमाइं ठिती पन्नत्ता, से णं सूरिया देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गमिहिति ? गोयमा ! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति - अड्ढाई दित्ताइं विउलाई वित्थिण्ण-विपुल-भवण-सयणासण जाण - वाहणाई बहुधण-बहुजातरूव-रययाइं आओग-पओग-संपउत्ताइं विच्छड्डियपउरभत्तपाणाइं बहुदासी दास - गो-महिस- गवेलगप्पभूयाइं बहुजणस्स अपरिभूयाइं तत्थ अण्णयरेसु कुलेसु पुतत्ताए पच्चाइस्सइ । तए णं तंसि दारगंसि गब्भगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ । तए णं तस्स दारयस्स नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाण य राइंदियाणं वितिक्कंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खण- वंजण-गुणोववेयं माणुम्माणपडिपुन्नसुजायसव्वंगसुंदरंगं ससि-सोमकारं कंतं पियदंसणं सुरूवं दारयं पयाहिइ । तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेस्संति ततिय दिवसे चंदसूरदंसणगं करेस्संति छट्टे दिवसे जागरियं जागरिस्संति एक्कारसमे दिवसे वीइक्कंते संपत्ते बारस दिवसे निव्वित्ते असुइजायकम्मकरणे चोक्खे समंज्जिओवलित्ते विउलं असण- पाण- खाइम-साइ उवक्खडावेस्संति मित्त-नाइ - नियग-सयम- संबंधि-परिजणं आमंतेत्ता तओ पच्छा ण्हाया कयबलिकम्मा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया तेणं मित्त-नाइ - जाव परिजणेणं सद्धिं विउलं असणं० आसाएमाणा वीसाएमाणा परि-भुंजेमाणा परिभाएमाणा एवं च णं विहरिस्संति । जिमियभुत्तुत्तरागया वि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्त नाइ जावपरिजणं विउलेणं वत्थ-गंध-मल्लालंकारेणं सक्कारेस्संति सम्माणिस्संति । तस्सेव मित्त-जाव-परिजणस्स पुरतो एवं वइ-स्संति-जम्हा णं देवाणुप्पिया! इमंसि दारगंसि गब्भगयंसि चेव समाणंसि धम्मे दढा पइण्णा जाया तं होउ णं अम्हं एयस्स दारयस्स दढपइण्णे नामे णं तए णं तस्स अम्मापियरो अनुपुव्वेणं ठितिवडियं च चंदसूरदरिसणं च जागरियं च नामधिज्जकरणं च पजेवणगं च पंचकमणगं च कण्णवेहणं च संवच्छरपडिलेहणगं च चूलोवणयं च अण्णाणि य बहू गब्भाहाणजम्माणाइयाइं महया इड्ढी सक्कार - समुदएणं करिस्संति । [८३] तए णं दढपतिण्णे दारगे पंचधाईपरिक्खित्ते - खीरधाईए मज्जणधाईए मंडणधाईए अंकधाइए कीलावणधाईए अण्णाहिं बहूहिं खुज्जाहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बब्बरियाहिं बउसियाहिं जोणियाहिं पल्हवियाहिं ईसिणियाहिं थारुइणियाहिं लासियाहिं लउसियाहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं आरबीहिं पक्कणीहिं वहलीहिं मुरंडीहिं सबरीहिं पारसीहिं नाणादेसीहिं विदेस-परिमंडियाहिं इंगियचिंत्तिय-पत्थिय-वियाणयाहि सदेस - नेवत्थ गहिय-वेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालवरतरुणिवंद-परियाल-संपरिवुडे वरिसधर कंचुइ-महयवंदपरिक्खित्ते हत्थाओ हत्थं साहरिज्जमाणे- साहरिज्ज सूत्तं-८३ [दीपरत्नसागर संशोधितः ] [59] [१३-रायपसेणियं] Page #61 -------------------------------------------------------------------------- ________________ माणे उवणचिज्जमामे-उवणचिज्जमाणे अंकाओ अंक परिभुज्जमाणे- परिभुज्जमाणे उवगाइज्जमाणेउवगाइज्जमाणे उवलालिज्जमाणे-उवलालिज्जमाणे उवगूहिज्जमाणे-उवगूहिज्जमाणे अवतासिज्जमाणेअवतासिज्जमाणे परिवंदिज्जमाणे परिवंदिज्जमाणे परिचुंबिज्जमाणे- परिचुंविज्जमाणे रम्मेसु मणिकोट्टिमतलेसु परंगमाणे परंगमाणे गिरिकंदरमल्लीणे विव चंपगरवरपायवे निव्वाघायंसि सुहंसुहेणं परिवड्ढिस्सइ । तए णं तं दढपइण्णं दारगं अम्मापियरो सातिरेग अट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरण-नक्खत्त-मुहुत्तंसि ण्हायं कयबलिकम्मं कयकोउयमंगल-पायच्छित्तं सव्वालंकारविभूसियं करेत्ता महया इड्ढीसक्कारसमुदएणं कलायरियस्स उवणेहिंतिं । तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पाहाणो सउणरुयपज्जवसाणाओ बावत्तरिं कलाओ सुत्तओ अत्थओ य गंथओ य करणओ य सिक्खावेहिइ सेहावेहिइ तं जहालेहं गणियं रूवं नट्ट गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणवायं पासगं अट्ठावयं पोरेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहियं गाहं गीइयं सिलोगं हिरण्णजुत्तिं सुवण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं चक्कलक्ख-णं दंडलक्खणं असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविज्जं नगरमाणं खंधावारमाणं चारं पडिचारं वूहं पडिवूहं चक्कवूहं गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धजुद्धं अट्ठिजुद्धं मुट्ठिजुद्धं वाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवायं धणुवेयं हिरण्णपागं सुवण्णपागं सुत्तखेड्डं वट्टखेड्डं नालियाखेड्ड पत्तच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणरुयं इति तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवासाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्खावेत्ता हवेत्ता अम्मापिऊणं उवणेहिइ । तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलयरियं विउलेणं असण-पाणखाइम-साइमेणं वत्थ-गंध-मल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति विउलं जीवियारिहं पीइदाणं दलइस्संति दलइत्ता पडिविसज्जेहिंति । [८४] तए णं से ढपणे दारए उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोवण्णगमणुपत्ते बावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अट्ठारसविहदेसिप्पगारभासाविसारए गीयरई गंधव्वणकु सिंगारागारचारूरूवे संगय-गय-हसिय-भणिय-चिट्ठिय-विलास-निउण-जुत्तोवयारकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी यावि भविससइ । तए णं तं दढपइण्णं दारगं अम्मापियरो उम्मुक्कबालभाव जाव वियालचारिं च वियाणित्ता विलेहिं अन्नभोगेहिं य पाणभो-गेहिं य लेणभोगेहिं य वत्थभोगेहिं य सयणभोगेहिं य उवनिमंतेहिंति । तए णं दढपइणणे दारए तेहिं विउलेहिं अण्णभोगेहिं जाव सयणभोगेहिं नो सज्जिहिति नो गिज्झिहिति नोमुच्छिहिति नो अज्झोववज्जिहिति से जहानामए पउमुप्पलेइ वा पउमेइ वा जाव सहस्सपत्तेइ वा पंके जाते जले संवुड्ढे नोवलिप्पड़ पंकरएणं नोवलिप्पड़ जलरएणं एवामेव दढपणे वि दारए कामेहिं जाए भोगेहिं-संवड्ढिए नोवलिप्पिहिति० मित्त-नाइ - नियग-सयण-संबंधि-परिजणेणं, से णं तहा-रूवाणं थेराइणं अंतिए केवलं बोहिं बुज्झिहिति मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सति । से णं अणगारे भविस्सइ-इरियासमिए जाव सुहुयहुयासणे इव तेयसा जलंते । सूत्तं-८४ [दीपरत्नसागर संशोधितः ] [60] [१३-रायपसेणियं] Page #62 -------------------------------------------------------------------------- ________________ तस्स णं भगवतो अनुत्तरेणं नाणेणं अनुतरेणं दंसणेणं अनुतरेणं चरित्तेणं अनुत्तरेणं आलएणं अनुत्तरेणं विहारेणं अनुत्तरेणं अज्जवेणं अनुत्तरेणं मद्दवेणं अनुत्तरेणं लाघवेणं अनुत्तराए खंतीए अनुत्तराए गुत्तीए अनुत्तराए मुत्तीए अनुत्तरेणं सव्वसंजम-सुचरियतवफल-निव्वाणमग्गेणं अप्पाणं भावेमाणस्स अनंते अनुत्तरे कसिणे पडिपुन्ने निरावरणे निव्वाधाए केवलवरनाणं-दसणे समुप्पज्जिहिति / तए णं से भगवं अरहा जिणे केवली भविस्सइ सदेवमणुयासुरस्स लोगस्स परियायं जाणिहिति तं जहा- आगतिं गतिं ठिति चवणं उववायं तक्कं कडं मणोमाणसियं खइयं भुत्तं पडिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्सभागी तं कालं तं मणवयकायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ / तए णं दढपइण्णे केवली एयारूवेणं विहारेणं विहरमाणे वहूई वासाइं केवलिपरियागं पाउणिहिति पाउणित्ता अप्पणो आउसेसं आभोएत्ता बहूइं भत्ताइं पच्चक्खाइस्सइ बहूई भत्ताइं अणसणाए छेइस्सइ जस्सट्ठाए कीरइ नग्गभावे मुंडभावे केसलोए बंभचेरवासे अण्हाणगं अदंतमणगं अच्छत्तगं अनुवाहणगं भूमिसेज्जाओ फलहसेज्जाओ परघरपवेसो लद्धावलद्धाइं माणावमाणाइं परेसिं हीलणाओ निंदणाओ खिंसणाओ तज्जणाओ ताडणाओ गरहणाओ उच्चावया विरूवरूवा बावीसं परीसह गामकंटगा अहियासिज्जति तमढें आराहेहिइ आराहित्ता चरिमेहिं उस्सास-निस्सासेहिं सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति / [85] सेवं भंते! सेवं भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, __ नमो जिणाणं जियभयाणं, नमो सुयदेवयाए भगवइए, नमो पन्नत्तीए भगवईए, नमो भगवओ अरहओ पासस्स, पस्से सुपस्से पस्सवणी नमो / 13) रायपसेणियं बीतियं उवंगं समत्तं मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च रायपसेणियं उवंग समत्तं दीपरत्नसागर संशोधितः] [61] [१३-रायपसेणिय