________________
चउहिं च णं ठाणेहिं पएसी अहुणोववण्णए नरएस नेरइए इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ |
अहुणोववण्णए नरएसु नेरइए, से णं तत्थ महब्भूयं वेयणं वेदेमाणे इच्छेज्जा माणुस्सं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए ।
अहुणोववण्णए नरएसु नेरइए नरयपालेहिं भुज्जो - भुज्जो समहिद्विज्जामाणे इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाए ।
अहुणोववण्णए नरएस नेरइए निरयवेयणिज्जंसि कम्मंसि अक्खीणंसि अवेइयंसि अणिज्जिण्णंसि इच्छइ माणुसं लोगं हव्वमा गच्छित्तए नो चेव णं संचाए ।
अहुणोववण्णए नरएसु नेरइए निरयाउयंसि कम्मंसि अक्खीणंसि अवेइयंसि अनिज्जिण्णंसि इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित ।
इच्चेएहिं चउहिं ठाणेहिं पएसी अहुणोववण्णे नरएसु नेरइए इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्व-मागच्छित्तए ।
तं सद्दहाहि णं पएसी जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं ।
[६६]
तए णं से पएसी राया केसिं कुमार-समणं एवं वयासी-अत्थि णं भंते! एसा पन्ना उवमा, इमेण पुण कारणेणं नो उवागच्छइ, एवं खलु भंते! मम अज्जिया होत्था इहेव सेयवियाए नगरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया अभिगयजीवा० सव्वो वण्णओ जाव अप्पाणं भावेमाणी विहरइ, सा णं तुज्झं वत्तव्वयाए सुबहुं पुन्नोवचयं समज्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए उववण्णा ।
तीसे णं अज्जियाए अहं नत्तुए होत्था इट्ठे कंते जाव पासणयाए, तं जइ णं सा अज्जिया मम आगंतुं एवं वज्जा एवं खलु नत्तुया ! अहं तव अज्जिया होत्था, इहेव सेयवियाए नयरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया जाव विहरामि ।
तए णं अहं सुबहुं पुन्नोवचयं समज्जिणित्ता जाव देवलोएस देवत्ताए उववण्णा, तं तुमं पि नत्तुया! भवाहि धम्मिए जाव विहराहि, तए णं तुमं पि एयं चेव सुबहुं पुन्नोवचयं समज्जिणित्ता जा उववज्जिहिसि, तं जइ णं अज्जिया मम आगंतुं एवं वएज्जा तो णं अहं सहेज्जा पत्तिएज्जा रोज्जा जहा- अण्णो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं, जम्हा सा अज्जिया ममं आगंतुं नो एवं वास तम्हा सुपइट्ठिया मे पइण्णा जहा- तज्जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं ।
तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी -जति णं तुमं पएसी ! ण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं उल्लपडसाडगं भिंगार - कडच्छ्रय- हत्थगयं देवकुलमणुपविसमाणं केइ य पुरिसे वच्चघरंसि ठिच्चाएवं वदेज्जा - एह ताव सामी ! इह मुहुत्तगं आसयह वा चिट्ठह वा निसीयह वा तुट्टहवा, तस्स णं तुमं पएसी! पुरिसस्स खणमवि एयमट्ठे पडिसुणिज्जासि ? नो तिणट्ठे समट्ठे, कम्हा णं? जम्हाणं भंते! असुई असुइ-सामंतो एवामेव पएसी तव वि अज्जिया होत्था इहेव सेयविया नयरीए धमि विहरति, सा णं अम्हं वत्तव्वयाए सुबहुं जाव उववण्णा,
सूत्तं-६६
तीसे णं अज्जिया तुमं नत्तुए होत्था-इट्ठे किमंग पुण पासणयाए ? सा णं इच्छइ माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएइ हव्वमागच्छित्तए ।
[दीपरत्नसागर संशोधितः ]
[48]
[१३-रायपसेणियं]