Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003725/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurUbhyo namaH 13) rAyapaseNiyaM bIiaM uvaMgasuttaM) muni dIparatnasAgara Date: //2012 Jain Aagam Online Series-13 Page #2 -------------------------------------------------------------------------- ________________ 13 gaMthANukkamo kamako visaya suttaM gAhA aNukkamo piDheko sUriyAbha-deva payaraNa 1-47 1-47 02 paesi-rAya payaraNa 48-85 48-85 dIparatnasAgara saMzodhitaH] [1] [13-rAyapaseNiyaM] Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH namo namo nimmaladasaNassa OM hrIM namo pavayaNassa 13 rAyapaseNiyaM bIi uvaMgasuttaM [1] teNaM kAleNaM teNaM samaeNaM AmalakappA nAma nayarI hotthA-'riddha-tthimiya'-samiddhA jAva pAsAdIyA darisaNIyA abhirUvA paDirUvA | [2] tIse NaM AmalakappAe nayarIe bahiyA uttarapuratthime disIbhAe aMbasAlavaNe nAmaM ceie hottha, cirAIe jAva paDirUve / ___ [3] asoyavarapAyavapuDhavIsilAvaTTaya vattavvayA uvavAtiyagameNaM neyA [tassa NaM vaNasaMDassa bahumajjhadesabhAe, ettha NaM mahaM ege asogavarapAyave pannatte tassa NaM asogavarapAyavassa heTThA IsiM khaMdhasamallINe ettha Na mahaM ekke puDhavisilApaTTae pannatte] [4] seyo rAyA dhAriNI devI, sAmI samosaDhe, parisA niggayA, jAva rAyA pajjuvAsai / [5] teNaM kAleNaM teNaM samaeNaM sUriyAbhe deve sohamme kappe sUriyAbhe vimANe sabhAe suhammAe sUriyAbhaMsi sIhAsaNaMsi cauhiM sAmANiyasAhassIhiM cauhiM aggamahisIhiM saparivArAhiM tihiM parisAhiM sattahiM aNiehiM sattahiM aNiyAhivaIhiM solasahiM AyarakkhadevasAhassIhiM, annehiM bahUhiM sUriyAbhavimANavAsIhiM vemANiehiM devehiM devIhi ya saddhiM saMparituDe mahayA''hayanaTTa-gIya-vAiya-taMtI-talatAla-tuDiya-ghaNa-muiMga-paDuppavAdiyaraveNaM divvAiM bhogabhogAiM bhuMjamANe viharati, imaM ca NaM kevalakappaM jaMbahIvaM dIvaM viuleNaM ohiNA AbhoemANe-AbhoemANe pAsati / tattha samaNaM bhagavaM mahAvIraM jaMbuddIve dIve bhArahe vAse AmalakappAe nayarIe bahiyA aMbasAlavaNe ceie ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANaM pAsati, pAsittA hahatuTTha-cittamANaMdie naMdie pIimaNe paramasomaNassie harisavasa-visappamANahiyae vigasiyavara-kamalanayane payaliya-varakaDaga-tuDiya-keUra-mauDa-kuMDala-hAravirAyaMtaraiyavacche pAlaMba palaMbamANa-gholaMta-bhUsaNadhare sasaMbhamaM turiyaM cavalaM suravare sIhAsaNAo abbhuDhei abbhuDhettA pAyapIDhAo paccorUhati paccorUhittA egasADiyaM uttarAsaMgaM kareti karettA titthayarAbhimuhe sattaTThapayAiM anugacchai anugacchittA vAmaM jANuM aMcei aMcettA dAhiNaM jANuM dharaNitalaMsi nihaTTa tikkhutto muddhANaM dharaNitalaMsi nivesei nivesettA IsiM paccunnamai, paccunnamittA kaDayatuDiyarthabhiyAo bhuyAo paDisAharai paDisAharettA karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTTa evaM vayAsI namotthu NaM arahaMtANaM bhagavaMtANaM AdigarANaM titthagarANaM sayaMsabuddhANaM purisuttamANaM purisasIhANaM pusiravarapuMDarIyANaM purisaravaragaMdhahatthINaM loguttamANaM loganAhANaM logahiyANaM logapaIvANa logapajjoyagarANaM abhayadayANaM cakkhudayANaM maggadayANaM jIvadayANaM saraNadayANaM bohidayANaM dhammadayANaM dhammedesayANaM dhammanAyagANaM dhammasArahINaM dhammavaracAuraMtacakkavaTTINaM appaDihayavara-nANadaMsaNadharANaM viyadRchaumANaM jiNANaM jAvayANaM tinnANaM tArayANaM buddhANaM bohayANaM muttANaM moyagANaM savvannUNaM savvadarisINaM sivamayalamaruyamaNaMtamakkhaya-mavvAbAhama-punarAvattayaM siddhi-gainAmadheyaM ThANaM saMpattANaM, samaNassa bhagavao mahAvIrassa Aigarassa titthayarassa jAva siddhigainAmadheyaM dIparatnasAgara saMzodhitaH] [2] [13-rAyapaseNiya Page #4 -------------------------------------------------------------------------- ________________ sUttaM-5 ThANaM saMpAviukAmassa vaMdAmi NaM bhagavaMtaM tatthagayaM ihagate pAsai me bhagavaM tatthagate ihagataM ti kaTTu vaMdati maMsati vaMditA maMsittA sIhAsaNavaragae puvvAbhimuhaM saNNisaNNe / [6] tae NaM tassa sUriyAbhassa ime eyArUve ajjhatthie ciMtie patthie maNogae saMkappe samupajjitthA aMbasAlavaNe ceie seyaM khalu samaNe bhagavaM mahAvIre jaMbuddIve dIve bhArahe vAse Amala- kappae nayarIe bahiyA ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANe viharar3a, taM mahAphalaM khalu tahArUvANaM bhagavaMtANaM nAmagoyassa vi savaNayAe kimaMga puNa abhigamaNa-vaMdaNa-namaMsaNa-paDipucchaNapajjuvAsaNayAe? egassa vi Ayariyassa dhammiyassa suvayaNassa savaNayAe ? kimaMga puNa vilassa aTThassa gahaNayAe? taM gacchAmi NaM samaNaM bhagavaM mahAvIraM vaMdAmi nama'sAmi jAva pajjuvAsAmi, eyaM me peccA hiyAe suhAe khamAe dayAe nisseyasAe AnugAmiyattAe bhavissatitti ka evaM saMpei saMpehittA abhiogie deve saddAvei saddAvettA evaM vayAsI- / [7] evaM khalu devANuppiyA samaNe bhagavaM mahAvIre jaMbuddIve dIve bhArahe vAse AmalakappAe nae bahiyA aMbasAlavaNe ceie ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANe viharai, taM gacchha NaM tume devANuppiyA jaMbuddIvaM dIvaM bhArahaM vAsaM AmalakappaM nayariM aMbasAlavaNaM ceiyaM samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM kareha karettA vaMdaha namaMsaha vaMdittA namaMsi sAiM-sAiM nAmagoyAiM sAheha sAhittA samaNassa bhagavao mahAvIrassa savvao samaMtA joyaNaparimaMDalaM jaM kiMci taNaM vA pattaM vA kaTTaM vA sakkaraM vA asuiM acokkhaM pUiyaM dubbhigaMdhaM taM savvaM AhuNiya- AhuNiya egaMte eDeha eDettA naccodagaM nAimaTTiyaM paviralaphusiyaM - rayareNuviNAsaNaM divvaM surabhigaMdhodayavAsaM vAsaha / vAsittA nihayarayaM naTTharayaM bhaTTharayaM uvasaMtarayaM pasaMtarayaM kareha karettA jalayathalayabhAsurappabhUyassa beMTaTThAissa dasaddhavaNNassa kusumassa jannussehapamANamettiM ohiM vAsaM vAsaha vAsittA kAlAgarupavarakuMdurukka-turukkadhUva-maghamagheMta - gaMdhughuyAbhirAmaM sugaMdhavara-gaMdha-gaMdhiyaM gaMdhavaTTibhUtaM divvaM suravarAbhigamaNajoggaM kareha ya kAraveha ya karettA ya kAravettA ya khippAmeva eyamANattiyaM pacaccippaNaha / [8] tae NaM te AbhiogiyA devA sUriyAbheNaM deveNaM evaM vRttA samANA haTThatuTTha jAva hiyayA karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTTu evaM devo tahatti ANAe viNaeNaM vayaNaM paDisuNaMti, paDisuNettA uttarapuratthimaM disIbhAgaM avakkamaMti avakkamittA veuvviyasamugghAeNaM samohaNNaMti samohaNittA saMkhejjAI joyaNAI daMDaM nisiraMti taM jahA - rayaNANaM vairANaM veruliyANaM lohiyakkhANaM masAragallANaM haMsagabbhANaM pulagANaM sogaMdhiyANaM joIrasANaM aMjaNANaM aMjaNapulagANaM rayaNANaM jAyarUvANaM aMkANaM phalihANaM riTThANaM ahAbAyare poggale parisArDeti parisADettA ahAsuhume poggalepariyAyaMti pariyAittA doccaM pi veuvviyasamugdhAeNaM samohaNNaMti samohaNittA uttareveuvviyAiM rUvAiM viuvvaMti, viuvvittA tAe ukkiTThAe turiyAe cavalAe caMDAe javaNAe sigdhAe uddhUyA divvA devagaIe tiriyamasaMkhejjANaM dIvasamuddANaM majjhaMmajjheNaM vIiyavamANA-vIIvayamANA jeNeva jaMbuddIve dIve jeNeva bhArahe vAse jeNeva AmalakappA nayarI jeNeva aMbasAlavane ceie jeNeva samaNe bhagavaM mahAvIre teNeva [ dIparatnasAgara saMzodhitaH ] [13-rAyapaseNiyaM] [3] Page #5 -------------------------------------------------------------------------- ________________ sUttaM-8 uvAgacchaMti, uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM kareMti karettA vaMdaMti namaMsaMti vaMdittA namaMsittA evaM vayAsI-amhe NaM bhaMte! sUriyAbhassa devassa AbhiyoggA devA devANuppiyaM vaMdAmo namasAmo sakkAremo sammANemo kallANaM maMgalaM devayaM ceiyaM pajjuvAsAmo / [9] devAi samaNe bhagavaM mahAvIre te deve evaM vayAsI-'porANameyaM devA! jAyameyaM devA! kiccameyaM devA! karaNijjameyaM devA! AiNNameyaM devA! abbhaNuNNAyameyaM devA! jaNNaM bhavaNavai-vANamaMtarajor3a-siya-vemANiyadevA arahate bhagavaMte vaMdaMti namasaMti vaMdittA namaMsittA tao sAiM-sAiM nAmagoyAiM sAhiti taM porANameyaM devA jIyameyaM devA kiccameyaM devA karaNijjameyaM devA AiNNameyaM devA abbhaNuNNAyameyaM devA / [10] tae NaM te abhiogiyA devA samaNeNaM bhagavayA mahAvIreNaM evaM vuttA samANA haTTa jAva hiyayA samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti vaMdittA namaMsittA uttarapuratthimaM disIbhAgaM avakkamaMti avakkamittA veuvviya-samagghAeNaM samohaNNaMti samohaNittA saMkhejjAiM joyaNAI daMDa nisiraMti taM jahArayaNANaM jAva riTThANaM ahAbAyare poggale parisAu~ti parisADettA ahAsuhame poggale pariyAyaMti pariyAittA doccaM pi veuvviyasamugghAeNaM samohaNNaMti samohaNittA saMvaTTayavAe viuvvaMti, se jahAnAmae-bhaiyadArae siyA taruNe balavaM jugavaM juvANe appAyaMke thiraggahatthe daDhapANipAya-piTuMtarorupariNae ghaNa-niciya-vaTTavaliyakhaMdhe cammedRga-dughaNa-muTThiya-samAhaya-niciyagatte urassabalasamaNNAgae talajamalajuyalabAhU laMghaNa-pavaNa-jaiNa-pamaddaNasamatthe chee dakkhe paDhe kusale medhAvI niuNasippovagae egaM mahaM daMDa-saMpucchaNiM vA salAgAhatthagaM vA veNulAiyaM vA gahAya rAyaMgaNaM vA rAyaMteuraM vA ArAmaM vA ujjANaM vA devaulaM vA sabhaM vA pavaM vA ArAmaM vA ujjANaM vA aturiyamacavalamasaMbhaMtaM niraMtaraM suniuNaM savvato samaMtA saMpamajjejjA / ___ evAmeva te'vi sUriyAbhassa devassa AbhiogiyA devA saMvaTTayavAe viuvvaMti viuvvittA samaNassa bhagavao mahAvIrassa savvato samaMtA joyaNaparimaMDalaM jaM kiMci taNaM vA pattaM vA taheva savvaM AhuNiya-AhuNiya egaMte eDeMti eDittA khippAmeva uvasamaMti uvasamittA doccaM pi veuvviya-samugghAeNaM samohaNNaMti, samohaNittA abbhavaddalae viuvvaMti / se jahAnAmae-bhaiyadArage siyA taruNe jAva niuNasippovagae egaM mahaM dagavAragaM vA dagathAlagaM vA dagakalasagaM vA dagakuMbhagaM vA gahAya ArAmaM vA jAva pavaM vA aturiya jAva savvato samaMtA AvarisejjA evAmeva te'vi sariyAbhassa devassa AbhiogiyA devA abbhavaddalae viuvvaMti viuvvittA khippAmeva pataNataNAyaMti pataNataNAittA khippAmeva vijjuyAyaMti vijjuyAittA samaNassa bhagavao mahAvIrassa savvao samaMtA joyaNaparimaMDalaM naccodagaM nAtimaTTiyaM taM pavirala-papphusiyaM rayareNuviNAsaNaM bhagaMdhodagaM vAsaM vAsaMti vAsettA nihayarayaM naharayaM bhavarayaM uvasaMtarayaM pasaMtarayaM kareMti karettA khippAmeva uvasAmaMti uvasAmittA taccaM pi veuvviyasamugghAeNaM samohaNNaMti samohaNittA pupphavaddalae viuvvaMti, se jahAnAmae mAlAgAradArae siyA taruNe jAva niuNasippovagae egaM mahaM pupphachajjiyaM vA pupphapaDalagaM vA pupphacaMgeriyaM vA gahAya rAyaMgaNaM vA jAva savvato samaMtA kayaggahagahiyakarayalapabbhaTThavippamukkeNaM dasaddha-vaNNeNaM kusumeNaM pupphapaMjovayArakaliyaM karejjA, evAmeva te sUriyAbhassa devassa AbhiogiyA devA pupphava-ddalae [dIparatnasAgara saMzodhitaH] [13-rAyapaseNiya] divvaM sarabhi [4] Page #6 -------------------------------------------------------------------------- ________________ sUttaM-10 viuvvaMti viuvvittA khippAmeva pataNutaNAyaMti pataNataNAittA khippAmeva jAva joyaNaparimaMDalaM jala-yathalaya-bhAsurappabhUyassa veMTaTThAissa dasaddhavaNNakusumassa jANNussehapamANamettiM ohiM vAsaM vAsaMti vA-sittA kAlAgaru pavara-kuMdurukka-turukka-dhUva-maghamagheta-gaMdhuddhayAbhirAmaM sugadhavaragaMdha-gaMdhiyaM gaMdhavaTTibhUtaM divvaM suravarAbhigamaNajoggaM kareMti ya kAraveMti ya karettA ya kAravettA ya khippAmeva uvasAmaMti uvAsAmittA | jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto jAva vaMdittA namaMsittA samaNassa bhagavao mahAvIrassa aMtiyAo aMbasAla-vaNAo ceiyAo paDinikkhamaMti paDinikkhamittA tAe ukkiTThAe jAva vIivayamANA-vIIvayamANA jeNeva sohamme kappe jeNeva sUriyAbhe vimANe jeNeva sabhA suhammA jeNeva sUriyAbhe deve teNeva uvAgacchaMti uvAgacchittA sUriyAbhaM devaM karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kahUM jaeNaM vijaeNaM vaddhAveMti vaddhAvettA tamANattiyaM paccappiNaMti / [11] tae NaM se sUriyAbhe deve tesiM AbhiogiyANaM devANaM aMtie eyamaDhe soccA nisamma hadvatuTTha-jAva hiyae pAyattANiyAhivaiM devaM saddAveti saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA! sUriyAbhe vimANe sabhAe suhammAe meghogharamasiya gaMbhIra mahara sadaM joyaNa parimaMDala sUsaraM ghaMTaM tikkhutto ullAlemANe-ullAlemANe mahayA-mahayA saddeNaM ugghosemANe-ugghosemANe evaM vayAhi-ANavei NaM bho sUriyAbhe deve gacchati NaM bho sUriyAbhe deve jaMbuddIve dIve bhArahe vAse AmalakappAe nayarIe aMbasAvalavaNe ceie samaNaM bhagavaM mahAvIraM abhivaMdae, tubbhevi NaM bho devANuppiyA! savviDDhIe jAva nAiyaraveNaM niyagaparivAla saddhiM saMparivuDA sAiM-sAiM jANavimANAiM durUDhA samANA akAlaparihINaM ceva sUriyAbhassa devassa aMtiyaM pAubbhavaha | [12] tae NaM se pAyattANiyAhivatI deve sUriyAbheNaM deveNaM evaM vutte samANe hadvatuTTha jAva hiyae karayalapariggahiyaM jAva aMjaliM kaTTa evaM devo tahatti ANAe viNaeNaM vayaNaM paDisuNetiM paDisuNettA jeNeva sUriyAbhe vimANe jeNeva sabhA suhammA jeNeva meghogharamasiya-gaMbhIramaharasaddA joyaNaparimaMDalA sussarA ghaMTA teNeva uvAgacchaMti uvAgacchittA taM meghogharasiyagaMbhIramaharasadaM joyaNaparimaMDalA sUsaraM ghaMTaM tikkhutto ullAleti / tae NaM tIse meghogharasiyagaMbhIramaharasadAe joyaNa-parimaMDalAe susarAe ghaMTAe tikkhutto ullAliyAe samANIe se sUriyAbhe vimANe pAsAyavimANa-nikkhuDAvaDiya-saddaghaMTApaDisuyA-sayasahassasaMkule jAe yAvi hotthA / tae NaM tesiM sUriyAbhavimANavAsiNaM bahUNaM vemANiyANaM devANaM ya devINa ya egaMtaraipasattaniccappamatta-visaya-suhumucchiyANaM sUsaraghaMTArava-viulabola-turiya-cavala paDibohaNe kae samANe ghosaNakoUhaladiNNakaNNa-egaggacitta-uvautta-mANasANaM se pAyattANIyAhivaI deve taMsi ghaMTAravaMsi nisaMtapasaMtaMsi mahayA-mahayA saddeNaM ugghosemANe ugghosemANe evaM vayAsI- haMta suNaMtu bhavaMto sUriyAbhavimANavAsiNo bahave vemANiyA devA ya devIo ya sUriyAbha-vimANapaiNo vayaNaM hiyasuhatthaM ANavei NaM bho! sUriyAbhe deve gacchar3a NaM bho sUriyAbhe deve jaMbuddIvaM dIvaM bhArahaM vAsa AmalakappaM nayarI aMbasAlavaNaM ceiyaM samaNaM bhagavaM mahAvIraM abhivaMdae, taM tubbhe'vi NaM devANuppiyA! savviDDhIe akAlaparihINaM ceva sUriyAbhassa devassa aMtiyaM pAubbhavaha / dIparatnasAgara saMzodhitaH] [5] [13-rAyapaseNiya Page #7 -------------------------------------------------------------------------- ________________ sUttaM-13 [13] tae NaM se sUriyAbhavimANavAsiNo bahave vemANIyA devA ya devIo ya pAyattANiyAhivaissa devassa aMtie eyamahU~ soccA nisamma hadvatuTTha-jAva hiyayA appegaiyA vaMdaNavattiyA appegaiyA pUyaNavattiyAe appegaiyA sakkAravattiyAe appegaiyA sammANavattiyAe appegaiyA koUhalavattiyAe appegaiyA asuyAI suNissAmo appegaiyA suyAiM aTThAi heUiM pasiNAiM kAraNAI vAgaraNAiM pucchissAmo, appegaiyA sUriyAbhassa devassa vayaNamaNuyattamANA appegaiyA aNNamaNNamaNuyattamANA appegaiyA jiNabhatirAgeNaM appegaiyA dhammo tti appegaiyA jIyameyaM ti kaTTa savviDDhIe jAvaM akAlaparihINaM ceva sUriyAbhassa devassa aMtiyaM pAubbhavaMti / [14] tae NaM se sUrIyAbhe deve te sUriyAbhavimANavAsiNo bahave vemANiyA devA ya devIo ya savviDDhIe jAva akAlaparihINaM ceva aMtiyaM pAubbhavamANe pAsati pAsittA haTTatuTTha-jAva hiyae AbhiogiyaM devaM saddAveti saddAvettA evaM vayAsI- khippAmeva bho devANuppiyA! aNegakhaMbhasaya-saNNiviTTha lIlaTThiyasAlabhaMjiyAgaM IhAmiya-usabha-turaga-nara-magara-vihaga-vAlaga-kinnara-ruru-sarabha-camara-kuMjara-vaNalayapaumalayabhattacittaM khaMbhuggaya-vairaveiyA-parigayAbhirAmaM vijjAhara-jamalajuyala-jaMtajuttaM piva accIsahassamAlaNIyaM rUvagasahassakaliyaM bhisamANaM bhibbhisamANaM cakkhulloyaNalesaM suhaphAsaM sassirIyarUvaM ghaMTAvalicaliya-mahara-maNaharasaraM suhaM kaMtaM darisaNijjaM niuNaociya-misimiseMta-maNirayaNa-ghaMTiyAjAla-parikkhittaM joyaNasaya-sahassavitthiNNaM divvaM gamaNasajjaM sigghagamaNaM nAmaM jANavimANaM viuvvAhi, viuvvittA khippAmeva eyamANattiyaM paccappiNAhi / [15] tae NaM se Abhiogie deve sUriyAbheNaM deveNaM evaM vutte samANe hadvatuDhe jAva hiyae karayalapariggahiyaM jAva paDisuNei paDisuNittA uttarapuratthimaM disIbhAgaM avakkamati avakkamittA veuvviyasamugghAeNaM samohaNNai samohaNittA saMkhejjAiM joyaNAI jAva ahAbAyare poggale parisADei parisADittA ahAsuhame poggale pariyAei pariyAittA doccaM pi veuvviya-samugghAeNaM samohaNNati samohaNittA aNegakhaMbhasayasaNNiviDhe jAva jANavimANaM veuvviuM pavatte yAvi hotthA / tae NaM se Abhiogie deve tassa divvassa jANavimANassa tidisiM tisovANapaDirUvae viuvviti taM jahA- puratthimeNaM dAhiNeNaM uttareNaM, tesiM tisovANa-paDirUvagANaM ime eyArUve vaNNAvAse pannatte, taM jahA- vairAmayA nimmA riTThAmayA patiTThANA veruliyAmayA khaMbhA suvaNNaruppAmayA phalagA lohiyatakkhamaiyAo sUIo vairAmayA saMdhI nANAmaNimayA avalaMbaNA avalaMbaNAbAhAo ya pAsAdIyA jAva paDirUvA / tesiM NaM tisovANapaDirUvagANaM purao patteyaM-patteyaM toraNA pannattA tesi gaM toraNANaM ime eyArUve vaNNAvAse pannatte taM jahA- teNaM toraNA nAnAmaNimayA nAmAmaNiesa thaMbhesu uvanividvisaNNiviTThA vivihamuttaM-tarArUvovaciyA vivihatArArUvovaciyA jAva paDirUvA | tesiM NaM toraNANaM uppiM aTThamaMgalagA pannattA taM jahA- sotthiya-sirivaccha-naMdiyAvattaMvaddhamANaga-bhaddAsaNa-maccha-dappaNA jAva paDirUvA / tesiM NaM toraNANaM uppiM bahave kiNhacA-marajjhae jAva sukkilacAmarajjhae acche saNhe ruppapaTTe vairAmayadaMDe jalayAmalagaMdhie suramme pAsAdIe darisaNijje abhirUve paDirUve viuvvai / [dIparatnasAgara saMzodhitaH] [6] [13-rAyapaseNiya] Page #8 -------------------------------------------------------------------------- ________________ tesiM NaM toraNANaM uppiM bahave chattAtichatte paDAgAipaDAge ghaMTAjugale cAmara jugale uppala sUttaM-15 hatthae pauma-naliNa-subhaga-sogaMdhiya-poMDarIya- mahApoMDarIya-satapattasahassapattahatthae savvarayaNAmae acche jAva paDirUve viuvvai / tae NaM se Abhiogie deve tassa divassa jANavimANassa aMto bahusamaramaNijjaM bhUmibhAgaM viuvviti, se jahAnAmae-AliMgapukkharei vA muiMgapukkharei vA saratale i vA karatale i vA caMdamaMDale i vA sUramaMDale i vA AyaMsamaMDale i vA urabbhacamme i vA vasahacamme i vA varAhacamme i vA sIhamme i vA vagghacamme i vA migacamme i vA chagalacamme i vA dIviyacamme i vA aNegasaMkukIlagahassavitate nAnAviha paMcavannehi maNIhiM uvasobhite AvaDa-paccAvaDa-seDhi- paseDhi sotthiya-sovatthiya-pUsamANava vaddhamANagamacchaMDaga-magaraMDaga-jAra-mAra-phullA- vali - paumapatta-sAgarataraMga-vasaMtalaya- paumalayabhatticittehiM sacchAehiM sappabhehiM samarIiehiM saujjoehiM nAnAvihapaMcavaNNehiM maNIhiM uvasobhie taM jahA - kiNhehiM nIlehiM lohiehiM hAliddehiM sukkilehiM, tattha NaM je te kiNhA maNI tesiM NaM maNINaM ime eyArUve vaNNAvAse pannatte, se jahAnAmae-jImUtae i vA aMjaNe i vA khaMjaNe i vA kajjale i vA masI i vA masIguliyAi vA gavale i vA gavalaguliyA i vA bhamare i vA bhamarAvaliyA i vA bharapataMgasAre i vA jaMbUphale i vA addAriTThe i vA purapuTThe i vA gae i vA gayakalabhe i vA kiNhasappe i vA kiNhakesare i vA AgAsathiggale i vA kiNhAsoe i vA kiNhakaNavIre i vA kiNhabaMdhujIve i vA bhave eyArUve siyA ? no iNaTThe samaTThe te NaM kiNhA maNI itto iTThatarAe ceva kaMtatarAe ceva piyatarAe ceva maNuNNatarAe ceva maNAmatarAe ceva vaNaM pannattA / tattha NaM jete nIlA maNI tesiM NaM maNINaM ime eyArUve vaNNavAse pannatte, se jahAnAmaebhiMge i vA bhiMgapatte i vA sue i vA suyapicche i vA cAse i vA cAsapicche i vA nIlI i vA nIlIbhede i vA nIlIguliyA i vA sAmAe i vA uccaMtage i vA vaNarAtI i vA haladharavasaNe i vA moraggIvA i pArevayaggIvA i vA ayasikusume i vA bANakusume i vA aMjaNakesiyAkusume i vA nIluppale i vA nIlAsoge i vA nIlakaNavIre i vA nIlabaMdhujIve i vA bhave eyArUve siyA ? no iNaTThe samaTThe, te NaM lA maNI to iTThatarAe ceva jAva vaNNeNaM pannattA / tattha NaM je te lohiyA maNI tesiM NaM maNINaM imeyArUve vaNNAvAse pannatte, se jahAnAmaesasaruhire i vA urabbharuhire i vA varAharuhire i vA maNussaruhire i vA mahisarUhire i vA bAliMdagove ivA bAladivAkare i vA saMjhabbharAge i vA guMjaddharAge i vA jAsuaNakusume i vA kiMsuyakusume ivA pAliyAkusume i vA jAihiMgulae i vA silappavAle i vA pavAlaaMkure i vA lohiyakkhamaNI i vA lakkharasage i vA kimirAgakaMbale i vA cINapiTTharAsI i vA rattuppale i vA rattAsoge i vA rattakaNavIre i vA rattabaMdhUjIve i vA bhave eyArUve siyA? no iNaTThe samaTThe / te NaM lohiyA maNI itto iTThatarAe ceva jAva vaNeNaM pannattA | tattha NaM je te hAliddA maNI tesiM NaM maNINaM imeyArUve vaNNAvAse pannatte se jahAnAmaecaMpae i vA caMpagachallI i vA caMpagabhee i vA hAliddA i vA hAliddAbhede i vA hAliddAguliyA i vA [dIparatnasAgara saMzodhitaH ] [7] [13-rAyapaseNiyaM] Page #9 -------------------------------------------------------------------------- ________________ hariyAliyA i vA hariyAlabhede i vA hariyAlaguliyA i vA ciure i vA ciuraMgarAte i vA varakaNa varakaNaganighase i vA varapurisavasaNe i vA allakIkusume i vA caMpAkusume i vA kuhaMDi yAkusume i vA sUttaM-15 koraMTakadAme i vA taDavaDakusume i vA ghoseDiyAkusume i vA suvaNNajUhiyAkusume i vA suhiraNNakusume i vA bIyayakusume i vA pIyAsoge i vA pIyakaNavIre i vA pIyabaMdhujIve i vA bhave eyArUve siyA? no iNaTThe samaTThe, te NaM hAliddA maNI etto iTThatarAe ceva vaNNeNaM pannattA / tattha NaM je te sukkilA maNI tesiM NaM maNINaM imeyArUve vaNNAvAse pannatte / se jahAnAmae-aMke i vA saMkhe i vA caMde i vA kuMde i vA daMte i vA kumuda udaka- dayaraya - dahighaNa- khIra khIrapUrei vA koMcAvalI i vA hArAvalI i vA haMsAvalI i vA balAgAvalI i vA caMdAvalI i vA sAratiya-lAha i dhaMtadhoyarUppaTTe i vA sAlipiTTharAsI i vA kuMdapuppharAsI i vA kumudarAsI i vA sukkacchivADI ivA pihuNamiMjiyA i vA bhise i vA muNAliyA i vA gayadaMte i vA lavaMgadalae i vA poMDariyadalae i vA seyAsoge i vA seyakaNavIre i vA seyabaMdhujI- ve i vA bhave eyA-rUve siyA ? no iNaTThe samaTThe, te NaM sukilA maNI etto iTThatarAe ceva jAva vaNNeNaM pannattA / tesi NaM maNINaM imeyArUve gaMdhe pannatte, se jahAnAmae- koTThapuDANa vA tagarapuDANa vA elApuDANa vA coyapuDANaM vA caMpApuDANa vA damaNApuDANa vA kuMkumapuDANa vA caMdaNapuDANa vA usIrapuDA maruApuDANa vA jAtipuDANa vA jUhiyApuDANa vA malliyApuDANa vA NhANamalliyApuDANa vA ketagipuDANa vA pADalipuDANa vA nomAli- yApuDANa vA agurupuDANa vA lavaMgapuDANa vA vAsupuDANa vA kappUrapuDANa vA anuvAyaMsi vA obhijjamANANa vA koTTijjamANANa vA bhaMjijjamANANa vA ukkirijjamAANa vA vikkirijmANANa vA paribhujja-mANANa vA bhaMDAo bhaMDaM sAharijjamANANa vA orAlA maNuNNA maNaharA ghANamaNanivvutikarA savvao samaMtA gaMdhA abhinissavaMti, bhave eyArUve siyA? no iNaTThe samaTThe, te NaM maNI to iTThatarAe ceva gaMdheNaM pannattA | tesi NaM maNINaM imeyArUve phAse pannatte se jahA- nAmae- AiNei vA rUe i vA bUre i vA navaNIe i vA haMsagabbhatUliyA i vA sirIsa - kusumanicaye i vA bAlakumudapattarAsI i vA bhave yAve siyA no iNa samaTThe, te NaM maNI etto iTThatarAe ceva jAva phAseNaM pannattA / taNaM se Abhiogie deve tassa divvassa jANavimANassa bahumajjhadesabhAge ettha NaM mahaM picchAgharamaMDavaM viuvvai- aNegakhaMbhasayasanniviTThe abbhuggaya-sukaya- vairaveDyA-toraNavararaDya-sAlabhaMjiyAgaM susiliTTha-visiTTha-laTTha-saMThiya-pasattha-veruliya-vimalakhaMbha nANAmaNi kaNagarayaNa-khaciyaujjalabahunma-samasuvibhattadesa bhAie IhAmiya-usabha- turaga - nara-magara - haga-vAlaga kinnara - ruru- sarabha- camara-kuMjara-vaNalaya- paumalayabhatticittaM kaMcaNamaNirayaNa-thUbhiyAgaM nANAvihapaMcavaNNaghaMTApaDAgaparimaMDiyaggasiharaM cavalaM marItikavayaM viNimmuyaMtaM lAulloiyamahiyaM gosIsa - sarasa-rattacaMdaNa - daddara- dinnapaMcagutalaM uvaciyacaMdaNakalasaM vaMdaNaghaDasukaya-toraNapaDiduvAradesabhAgaM Asattosattaviula-vaTTavagghAriyamallAdAmakalAvaM paMcavaNNasarasasurabhi-mukkapupphapuMjovayArakaliyaM kAlAgaruM-pavara-kuMdurukka-turukka-dhUva-maghamagheMtagaMdhuddhayAbhirAmaM sugaMdhavaragaMdhagaMdhiyaM gaMdhavaTTibhUtaM divvaM tuDiyasaddasaMpaNAiyaM acchara-gaNa-saMgha - vikiNNaM pAsAiyaM derisaNijjaM jAva paDirUvaM / tassa NaM picchAgharamaMDavassa aMto bahusamaramaNijjaM bhUmibhAgaM viuvvati jAva maNINaM phAso / tassa NaM pecchAgharamaMDavassa ulloyaM viuvvati-paumalayabhatticittaM acchaM jAva paDiruvaM / [dIparatnasAgara saMzodhitaH] [8] [13-rAyapaseNiyaM] Page #10 -------------------------------------------------------------------------- ________________ tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM mahaM egaM vairAmayaM akkhADagaM viuvvati / tassa NaM akkhADayassa bahumajjhadesabhAge ettha NaM mahegaM maNipeDhiyaM viuvvati-aTTha sUttaM-15 joyaNAI AyAmavikkhaMbheNaM cattAri joyaNAI bAhalleNaM savvamaNimayaM acchaM saNhaM jAva piDarUvaM | tIse NaM maNipeDhiyAe uvari ettha NaM mahegaM sIhAsaNaM viuvvai, tassa NaM sIhAsaNassa imeyArUse vaNNAvAse pannatte-tavaNijjamayA cakkalA rayayAmayA sIhA sovaNNiyA pAyA nAnAmaNimayAI pAyasIsagAiM jaMbUNayamayAiM gattAiM vairAmayA saMdhI nAnAmaNimae vecce, se NaM sIhAsaNe IhAmiya-usabhajAva paumalayabhatticitte saMsArasArovaciyamaNirayaNapAyapIDhe attharaga-miumasUraga-navata-yaksaMta-liMba-kesarapacca-tthuyAbhirAme AIgaNa-rUya-bUra-navanIya-tUlaphAse suviraiyarayattANe oyaviyakhomudugullapaTTapaDicchAyaNe rattaMsuasaMtue suramme AINagarUyabUranavanIyatUlaphAse maThae pAsAIe darisaNijje abhirUve paDirUve / tassa NaM sIhAsaNassa uvariM ettha NaM mahegaM vijayadasaM viuvvai-saMkhaMka-kaMda-dagaraya-amayamahiyapheNapuMja-sannigAsaM savvarayaNAmayaM acchaM saNhaM pAsAdIyaM darisaNijjaM abhirUvaM paDirUvaM / tassa NaM sIhAsaNassa uvariM vijayadUsassa ya bahumajjhadesabhAge ettha NaM mahaM egaM vayarAmayaM aMkusaM viuvvaMti, tassiM ca NaM vayarAmayaMsi aMkusaMsi kuMbhikkaM muttAdAmaM viuvvaMti, se NaM kuMbhikke muttAdAme aNNehiM cauhiM / kuMbhikkehiM muttAdAmehiM tadachuccattapamANabhettehiM savvao samaMtA saMparikhitte / te NaM dAmA tavaNijjalaMbUsagA suvaNNapayaramaMDiyAgAM nAnAmaNirayaNavivihahArahArauvasobhiyasamudAyA IsiM aNNa-maNNa-saMpattA vAehiM puvvAvaradAhiNuttarAgaehiM maMdAyaM-maMdAyaM ejjamANA-ejjamANA palaMbamANA-palaMbamANA pajhaMjhamANA-pajhaMjhamANA urAleNaM maNuNNeNaM maNahareNaM kaNNamaNanivvutikaraNaM saddeNaM te paese savvao samaMtA ApUremANA ApUremANA sirIe atIva-atIva uvasobhemANA-uvasobhemANA ciTThati / tae NaM se Abhiogie deve tassa sIhAsaNassa avaruttareNaM uttareNaM uttarapuratthimeNaM ettha NaM sUriyAbhassa devassa cauNhaM sAmANiyasAhassINaM cattAri bhaddAsaNasAhassIo viuvvai, tassaM NaM sIhAsaNassa puratthimeNaM ettha NaM sUriyAbhassa devassa cauNhaM aggamahisINaM saparivArANaM cattAri bhaddAsaNasAhassIo viuvvai tassa NaM sIhAsaNassa dAhiNapuratthimeNaM ettha NaM sUriyAbhassa devassa abhiMtaraparisAe aTThaNhaM devasAhassINaM aTTha bhaddAsaNasAhassIo viuvvai, evaM-dAhiNeNaM majjhimaparisAe dasaNhaM devasAhassINaM dasa bhaddAsaNasAhassIo viuvvati dAhiNapaccatthimeNaM bAhiraparisAe bArasaNhaM devasAhassINaM bArasa bhaddAsaNa-sahassIo viuvvati paccatthimeNaM sattaNhaM aNiyAhivatINaM satta bhaddAsaNe viuvvati / / tassa NaM sIhAsaNassa caudisiM ettha NaM sUriyAbhassa devassa solasaNhaM AyarakkhadevasAhassINaM solasa bhaddAsaNa-sAhassIo viuvvatti, taM jahA- puratthimeNaM cattAri sAhassIo dAhiNeNaM cattAri sAhassIo paccatthimeNaM cattAri sAhassIo uttareNaM cattAri sAhassIo / tassa divvassa jANavimANassa imeyArUve vaNNAvAse pannatte se jahAnAmae-airuggayassa vA hemaMtiyabAliyasUriyassa khayariMgAlANaM vA rattiM pajjaliyANaM javAkusumavaNassa vA kesuyavaNassa vA pAriyavaNassa vA savvato samaMtA saMkusumiyassa bhave eyArUve siyA? no iNaDhe samaDhe, tassa NaM divassa [dIparatnasAgara saMzodhitaH] [9] [13-rAyapaseNiya Page #11 -------------------------------------------------------------------------- ________________ jANavimANassa etto iTThatarAe ceva jAva vaNNeNaM pannatte, gaMdho ya phAso ya jahA- maNINaM / tae NaM se Abhiyogie deve divvaM jANavimANaM viuvvai viuvvittA jeNeva sUriyAbhe deve teNeva uvAgacchai uvAgacchittA sUttaM-16 sUriyAbhaM devaM karayalapariggahiyaM jAva paccappiti / [16] tae NaM se sUrIyAbhe deve Abhiyogassa devassa aMtie eyamaTThe soccA nisammaM haTTha jAva hiyae divvaM jiniMdAbhigamaNajoggaM uttaraveuvviyarUvaM viuvvati viuvvittA cauhiM aggamahisIhiM saparivArAhiM dohiM aNiehiM, taM jahA- gaMdhavvANieNaM ya naTTANieNa ya saddhiM saMparivuDe taM divvaM jANavimANaM anupayAhiNIkaremANe puratthimilleNaM tisomANapaDirUvAeNaM duruhati duruhittA jeNeva sIhAsaNe teNeva uvAgacchai uvAgacchittA sIhAsaNavaragae puratthAbhimuhe saNNisaNNe / tae NaM tassa sUriyAbhassa devassa cattAri sAmANiyasAhassIo taM divvaM jANavimANaM anupayAhiNIkaremANA uttarilleNaM tisovANapaDirUvaeNaM duruhaMti durihittA patteyaM-patteyaM puvvaNatthehiM bhaddAsaNehiM nisIyaMti avasesA devA ya devIo ya taM divvaM jANavimANaM jAva dAhiNilleNaM tisovANapaDirUvaeNaM duruhaMti duruhittA patteyaM-patteyaM puvvaNatthehiM bhaddAsaNehiM nisIyaMti / tae NaM tassa sUriyAbhassa devassa taM divvaM jANavimANaM duruDhassa samANassa aTThamaMgalA purato ahANupuvvIe saMpatthiyA, taM jahA- sotthiya - sirivaccha-jAva dappaNA / tayANaMtaraM ca NaM punnakalasabhiMgAra - divvA ya chattapaDAgA saccAmarA daMsaNaraiyA AloyadarisaNijjA vAuddhuyavijayaveja-yaMtIpaDAgA UsiyA gagaNatalamaNulihaMtI purato ahANupuvvIe saMpatthiyA / tayANaMtaraM ca NaM veruliyabhisaMtavimaladaMDaM palaMbakoraMTamalladAmovasobhitaM caMdamaMDalanibhaM samussiyaM vimalamAyavattaM pavarasIhAsaNaM ca maNirayaNabhatticittaM sapAyapIDhaM sapAuyA-joyasamAuttaM bahukiMkarAmarapa-riggahiyaM purato ahANupuvvIe saMpatthiyaM / tayANaMtaraM ca NaM vairAmaya-vaTaT-laTTha-saMThiya-susiliTTha- parighaTTa-maTTha-supatiTThi visi-TThe aNegavarapaMcavaNNakuDabhI-sahassaparimaMDiyAbhirAme vAuddhuya-vijaya- veja-yaMtIpaDAgacchattA-ticchattakalie tuMge gagaNatalamaNulihaMtasihare joyaNasahassamUsie mahatimahAlae mahiM- dajjhae purato ahANupuvvIe saMpatthie / tayANaMtaraM ca NaM surUvaM-nevattha- parikacchiyA susajjA savvAlaMkAra-bhUsiyA mahayA bhaDa-caDagarapahagareNaM paMca aNIyAhivaiNo purato ahAnupuvvIe saMpatthiyA / tayANaMtaraM ca NaM bahave AbhiyogiyA devA devIo ya saehiM - saehiM rUvehiM saehiM-saehiM visesehiM saehiM-saehiM vihavehiM saehiM saehiM nijjoehiM saehiM saehiM nevatthehiM purato ahANupuvvI saMpatthiyA / tayANaMtaraM ca NaM sUriyAbha- vimANavAsiNo bahave vemANiyA devA ya devIo ya savviDDhIe jAva nAiyavareNaM sUriyAbhaM devaM purato pAsato ya maggato ya samaNugacchati / [17] tae NaM se sUriyAbhe deve teNaM paMcANIyaparikhitteNaM vairAmayavaTTa-laTTha -saMThiya- jAva joyaNasahassamUsieNaM mahatimahAlateNaM mahiMdajjhaeNaM purato kaDDhijjamANeNaM cauhiM sAmANiyasAhassIhiM jAva solasahiM AyarakkhadevasAhassIhiM annehi ya bahUhiM sUriyAbhavimANavAsIhiM vemANiehiM devehiM devIhi [dIparatnasAgara saMzodhitaH ] [10] [13-rAyapaseNiyaM] Page #12 -------------------------------------------------------------------------- ________________ ya saddhiM saMparivuDe savviDDhIe jAva nAiyaraveNaM sodhammassa kappassa majjhamajjheNaM taM divvaM deviDhiM divvaM devajuttiM divvaM devANubhAvaM uvadaMsemANe-uvadaMsemANe paDijAgaremANe-paDijAgaremANe / jeNeva sohammassa kappassa uttarille nijjANamagge teNeva uvAgacchati, uvAgacchittA joyaNasayasAhassiehiM viggahehiM ovayamANe vItivaya-mANe te ukkiTThAe jAva tiriyama-saMkhijjANaM dIvasUttaM-17 samuddANaM majjhaMmajjheNaM vItIvayamANe-vItIvayamANe jeNeva naMdIsaravare dIve jeNeva dAhiNa-putthimille ratikarapavvae teNeva uvAgacchai uvAgacchittA taM divvaM deviDhiM [divvaM devajuti] divvaM devANu-bhAvaM paDisAharemANe-paDisAharemANe paDisaMkhevemANe-paDisaMkhevemANe / jeNeva jaMbuddIve dIve jeNeva bhArahe vAse jeNeva AmalakappA nayarI jeNeva aMbasAlavaNe ceie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai uvAgacchittA samaNaM bhagavaM mahAvIraM teNaM divveNaM jANavimANeNaM tikkhutto AyAhiNaM payAhiNaM karei karettA samaNassa bhagavao mahAvIrassa uttarapuratthime disIbhAge taM divvaM jANavimANaM IsiM cauraMgulamasaMpattaM dharaNi-talaMsi ThaveI ThavettA cauhiM aggamahisIhiM saparivArAhiM dohiM aNiehiM ya - gaMdhavvANieNa ya naTTANieNa ya saddhiM saMparivuDe-tAo divvAo jANavimANAo paratthimilleNaM tisovANapaDirUvANaM paccorUhati / tae NaM tassa sUriyAbhassa devassa cattAri sAmANiyasAhassIo tAo divvAo jANavimANAo uttarilleNaM tiso-vANapaDirUvaeNaM paccoruhaMti, avasesA devA ya devIo ya tAo divvAo jANavimANAo dAhiNilleNaM tisovANapaDirUvaeNaM paccoruhaMti / tae NaM se sariyAbhe deve cauhiM aggamahisIhiM jAva solasahiM Ayara-kkhadeva-sAhassIhiM aNNehiM ya bahUhiM sUriyAbhavimANavAsIhiM vemANiehiM devehiM devIhi ya saddhiM saMparivuDe savviDDhIe jAva nAiyaraveNaM jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM kareti karettA vaMdati namasati vaMdittA namaMsittA evaM vayAsI-ahaNNaM bhaMte sUriyAbhe deve devANuppiyaM vadAmi namasAmi jAva pajjavAsAmi / [18] sUriyAbhAi samaNe bhagavaM mahAvIre sUriyAbhaM devaM evaM vayAsI- porANameyaM sUriyAbhA! jIyameyaM sUriyAbhA! kiccameyaM sUriyAbhA! karaNijjameyaM sUriyAbhA! AhaNNameyaM sUriyAbhA! abbhaNaNNAyameyaM sUriyAbhA! jaNNaM bhavaNavai-vANamaMtara-joisavemANiyA devA arahate bhagavaMte vaMdati namasaMti vaMdittA namaMsittA tao pacchA sAiM-sAiM nAma-gottAiM sAhiti, taM porANameyaM sUriyAbhA! jAva abbhaNuNNAyameyaM sUriyAbhA / ___ [19] tae NaM se sUriyAbhe deve samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe haTTha jAva samaNaM bhagavaM mahAvIraM vaMdati namaMsati vaMdittA namaMsittA naccAsaNNe nAtidUre sussUsamANe namasamANe abhimuhe viNaeNaM paMjaliuDe pajjuvAsati / [20] tae NaM samaNe bhagavaM mahAvIre sUriyAbhassa devassa tIse ya mahatimahAliyA isiparisAe jAva parisA jAmeva disi pAubbhUyA tAmeva disiM paDigayA / [21] tae NaM se sUriyAbhe deve samaNassa bhagavao mahAvIrassa aMtie dhamma soccA nisamma hadvatuTTha-jAva hiyae uTThAe udvetti uhettA samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA evaM vayAsI ahaNNaM bhaMte! sUriyAbhe deve kiM bhavasiddhie abhavasiddhie? sammadiTThI micchadiTThI? paritta-saMsArie [dIparatnasAgara saMzodhitaH] [11] [13-rAyapaseNiya Page #13 -------------------------------------------------------------------------- ________________ anaMtasaMsArie? sulabhabohie dullabhabohie? ArAhae virAhae? carime acarime? sUriyAbhAi samaNe bhagavaM mahAvIre sUriyAbhaM devaM evaM vayAsI- sUriyAbhA! tumaNNaM bhavasiddhie no abhavasiddhie jAva carime no acrime| [22] tae NaM se sUriyAbhe deve samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe hadvatuTThacittamANaMdie pIimaNe paramasomaNassie samaNaM bhagavaM mahAvIraM vaMdati namaMsati vaMdittA namaMsittA evaM sUttaM-22 vayAsI- tubbhe NaM bhaMte savvaM jANaha savvaM pAsaha savvao jANaha savvao pAsaha savvaM kAlaM jANaha savvaM kAlaM pAsaha savve bhAve! jANaha savve bhAve pAsaha jANaMti NaM devANuppiyA mama puvviM vA pacchA vA mameyarUvaM divvaM devaDhiM divvaM devajuiM divvaM devANubhAvaM laddhaM pattaM abhisamaNNAgayaM ti, taM icchAmi NaM devANuppiyANaM bhattipuvvagaM goyamAtiyANaM samaNANaM niggaMthANaM divvaM devi DhiM divvaM devajuiM divvaM devANubhAvaM divvaM battIsatibaddhaM naTTavihiM uvadaMsittae / [23] tae NaM samaNe bhagavaM mahAvIre sUriyAbheNaM deveNaM evaM vRtte samANe sUriyAbhassa devassa eyamadvaM no ADhAi no pariyANai tusiNIe saMciTThati / tae NaM se sUriyAbhe deve samaNaM bhagavaM mahAvIraM doccaM pi taccaM pi eyaM vayAsI-tubbhe NaM bhaMte! savvaM jANaha jAva uvadaMsittae tti kaTTa samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karei karettA vaMdati namaMsati vaMdittA namaMsittA uttarapatthimaM disIbhAgaM avakkamati avakkamittA veuvviyasamugghAeNaM samohaNNai samohaNittA saMkhejjAiM joyaNAiM daMDaM nissarati nissarittA ahAbAyare poggale0 ahAsuhame poggale. doccaMpi veuvviya-samugghAeNaM jAva bahusamaramaNijjaM bhUmibhAgaM viuvvati, se jahAnAmae-AliMgapukkhare i vA jAva maNINaM phAso tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAge picchAgharamaMDavaM viuvvati, anegakhaMbhasayasanni-viTTha vaNNao aMto bahusamaramaNijjaM bhUmibhAgaM viuvvaMti ulloyaM akkhADagaM ca maNipeDhiyaM ca viuvvati / tIse NaM maNipeDhiyAe uvariM sIhAsaNaM saparivAraM jAva dAmA ciTuMti / tae NaM se sUriyAbhe deve samaNassa bhagavato mahAvIrassa Aloe paNAmaM kareti karettA aNujANau me bhagavaM ti kaTTa sIhAsaNavaragae titthayarAbhimuhe saNNisaNNe tae NaM se sUriyAbhe deve tappaDhamayAe nAnAmaNikaNagarayaNavimalamahariha-niuNa-oviya-misimiseMtavi-raciyamahAbharaNa-kaDaga-tuDiyavarabhUsaNujjalaM pIvaraM palaMba dAhiNaM bhuyaM pasAreti / tao NaM sarisayANaM sarittayANaM sarivvayANaM sarisalAvaNNa-rUva-jovvaNa-guNovaveyANaM egAbharaNa-vasaNagahiya-NijjoyANaM duhao saMvelliyaggaNiyatthANaM AviddhaM tilayAmelANaM piNaddhagevejjakaMcayANaM uppIliya-cittapaTTa-pariyara-sapheNakAvattaraiya-saMgaya-palaMba-vatthata-citta-cillalaga-niyaMsaNANaM egAvali-kaMTharayai-sobhaMta-vaccha-parihattha-bhUsaNANaM aTThasaMya naTTa-sajjANaM devakumArANaM niggacchar3a tayaNaMtaraM ca NaM nAnAmaNi jAva pIvaraM palaMbaM vAmaM bhuyaM pasAreti / tao NaM sarisiyANaM sarittayANaM sarisa lAvaNNa-rUva-jovvaNa-guNovaveyANaM egAbharaNavasaNagahiya-nijjoyANaM duhatosaMvelliyagganiyatthiNaM AviddhatilayA melANaM piNaddhagevejjakaMcuINaM nAnAmaNi-kaNaga-rayaNa-bhUsaNa-virAiyaMga-maMgINaM caMdANaNANaM caMdaddhasamanilADANaM caMdAhiyasomadaMsaNANaM ukkA iva dIparatnasAgara saMzodhitaH] [12] [13-rAyapaseNiya Page #14 -------------------------------------------------------------------------- ________________ ujjovemANINaM siMgArAgAracAru- vesANaM saMgayAgaya- hasiyavayArakusalANaM gahiyAujjANaM aTThasayaM naTaTsajjANaM devakumArINaM niggacchai / tae NaM se sUriyAbhe deve aTThasayaM saMkhANaM viuvvai aTThasayaM saMkhavAyANaM viuvvai aTThasayaM siMgANaM viuvvai aTThasayaM siMgavAyANaM viuvvai aTThasayaM saMkhi-yANaM viuvvai aTThasayaM saMkhiyavAyANaM viuvvai aTThasayaM kharamuhINaM viuvvai aTThasayaM kharamuhivAyANaM viuvvai aTThasayaM peyANaM viuvvai aTThasayaM peyAvAyagANaM viuvvai asayaM piripiriyANaM viuvvai aTThasayaM piripiriyAvAyagANaM vivvai sUttaM-23 bhaNiya-ciTThiya-vilAsalaliya-saMlAvaniuNajutto evamAiyAiM egUNapannaM AujjavihANAiM viuvvai viuvvittA tae NaM te bahave devakumArA ya devakumArIo ya saddAveti, tae NaM te bahave devakumArA ya devakumArIo ya sUriyAbheNaM deveNaM saddAviyA samANA haTTha jeNeva sUriyA deve teNeva uvAgacchaMti uvAgacchittA sUriyAbhaM devaM karayalapariggahiyaM jAva vaddhAvettA evaM vayAsIsaMdisaMtu NaM devANuppiyA ! jaM amhehiM kAyavvaM, tae NaM se sUriyAbhe deve te bahave devakumArA ya devakumArIo ya evaM vayAsI-gacchaha NaM tubhe devANuppiyA! samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM kareha karettA vaMdaha namaMsaha vaMda namaMsittA goyamAiyANaM samaNANaM niggaMthANaM taM divvaM deviDDhi divvaM devajutiM divvaM devANubhAvaM divvaM battIsaibaddhaM naTTavihiM uvadaMseha uvadaMsittA khippAmeva eyamANattiyaM paccappiNaha / tae NaM te bahave devakumArA ya devakumArIo ya sUriyAbheNaM deveNaM evaM vuttA samANA haTTha jAva karayala jAva paDisurNeti paDisuNittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaMti uvAgacchittA samaNaM bhagavaM mahAvIraM jAva namaMsittA jeNeva goyamAdiyA samaNA niggaMthA teNeva niggacchaMti / taNaM te bahave devakumArA ya devakumArIo ya samAmeva samosaraNaM kareMti karettA samAmeva paMtIo baMdhati baMdhittA samAmeva oNamaMti oNamittA samAmeva uNNamaMti uNNamittA evaM sahiyAmeva oNamaMta oNamittA sahiyAmeva uNNamaMti uNNamittA saMgayAmeva oNamaMti oNamittA saMgayAmeva uNNamaMti uNmamittA thimiyAmeva oNamaMti oNamittA thimiyAmeva uNNamaMti uNNamittA samAmeva pasaraMti samAmeva AujjavihANAiM geNhaMti geNhittA samAmeva pavArasu samAmeva pagAiMsa samAmeva paNaccisu kiM te?, ureNaM maMdaM sireNaM tAraM kaMTheNaM vitAraM tivihaM tisamaya-reyaga- raiyaM guMjAvaMkakuharovagUDhaM rattaM tiTThANakaraNasuddhaM sakuharaguMjaMtavaMsa-taMtI-tala-tAla-laya-gahasusaMpauttaM salaliyaM manoharaM raM mauribhipayasaMcAraM suraiM suNaMti varacArurUvaM divvaM naTTasajjaM geyaM pagIyA vi hotthA, kiM te? addhamaMtANaM-saMkhANaM siMgANaM saMkhiyANaM kharamuhINaM peyANaM paripiriyANaM AhammaMtANaM paNavANaM paDahANaM apphAlijjamANANaM- bhaMbhANaM horaMbhANaM tAlijjatINaM- bherINaM jhallarINaM duduhINaM AlavaMtANaMmurayANaM muiMgANaM naMdImuiMgANaM uttAlijjaMtANaM- AliMgANaM kutuMbANaM gomuhINaM maddalANaM mucchijjaMtANaMvINANaM vipaM-cINaM ballakINaM kuTTijjaMtINaM-mahaMtINaM kacchabhINaM cittavINANaM sArijjaMtANaM-baddhIsA sughosANaM naMdighosANaM phuTTijjaMtINaM- bhAmarINaM chabbhAmarINaM parivAyaNINaM chippaMtANaM-tUNANaM tuMbavINANaM AmoDijjaMtANaM-AmotANaM jhaMjhANaM naulANaM acchijjaMtINaM muMguMdANaM huDukkINaM vicikkINaM vAijjaMtANaMkaraDANaM DiMDimANaM kiNiyANaM kaDaMbANaM tADijjaMtANaM- daddaragANaM daddarigANaM kutuMbarANaM kalasiyANaM maDDANaM AtADijjaMtANaM talANaM tAlAiNaM kaMsatAlANaM ghaTTijjaMtANaM riMgisiyANaM lattiyANaM magariyANaM suMsumAriyANaM phUmijjaMtANaM vaMsANaM velUNaM vAlINaM parilINaM baddhagANaM / [dIparatnasAgara saMzodhitaH] [13] [13-rAyapaseNiyaM] Page #15 -------------------------------------------------------------------------- ________________ tae NaM se divve gIe divve naTTe divve vAie evaM abbhue siMgAre urAle maNunne manahare gI manahare naTTe manahare vAie uppiMjalabhUte kahakahabhUte divve devaramaNe pavatte yAvi hotthA tae NaM te bahave devakumArA ya devakumArIo ya samaNassa bhagavao mahAvIrassa sotthiya- jAva dappaNa - maMgala-bhatticittaM nAmaM divvaM naTTavidhiM uvadaMseMti / [24] tae NaM te bahave devakumArA ya devakumArIo ya samameva samosaraNaM kareMti karettA taM ceva bhANiyavvaM jAva divve devaramaNe pavatte yAvi hotthA, tae NaM te bahave devakumArA ya devakumArIo ya samaNa sUttaM-24 ssa bhagavao mahAvIrassa AvaDa- paccAvaDa-seDhi - paseDhi - sotthiya-sovatthiya-pUsamANava vaddhamANaga-macchaMDAmagaraMDA-jArA-mArA-phullAvali - paumapatta-sAgarataraMga-vasaMtalatA-paumalaya-bhatticittaM nAmaM divvaM naTTavihiM uvadaMseMti evaM ca ekkikkiyAe naTTivihIe samosaraNAdiyA esA vattavvayA jAva divve devaramaNe pavatte yAvi hotthA / tae NaM te bahave devakumAra ya devakumAriyAo ya samaNassa bhagavao mahAvIrassa IhAmiausabha-turaga-nara-magara-vihaga bAlaga kinnara - ruru- sarabha camara-kuMjara-vaNalaya-paumalayabhatticittaM nAmaM divvaM naTTavihiM uvadaMseMti / egao vaMkaM egao khahaM duhao khuhaM egao cakkavAlaM duhao cakkavAlaM cakkavaddha cakka-vAlaM maM divvaM vihiM uvadaMseMti / caMdAvalipavibhattiM ca sUrAvalipavibhattiM ca valayAvalipavibhattiM ca haMsAvalipavibhattiM ca egAvalipavibhattiM ca tArAvalipavibhattiM ca muttAvalipapavibhattiM ca kaNagAvalipavibhattiM ca rayaNAvalipavibhattiM ca AvalipavibhattiM ca nAmaM divvaM naTTavihiM uvadaMseMti / caMduggamaNapavibhattiM ca sUruggamaNapavibhattiM ca uggamaNuggamaNapavibhattiM ca nAmaM divvaM naTaTvihiM uvadaMseMti caMdAgamaNapavibhattiM ca sUrAgamaNapavibhattiM ca AgamaNAgamaNapavibhattiM ca nAmaM divvaM naTTavihiM uvadaMseMti, caMdAvaraNapavibhattiM ca sUrAvaraNapavibhattiM ca AvaraNAvaraNapavibhattiM ca nAmaM divvaM naTTavihiM uvadaMseMti caMdatthamaNapavibhattiM ca sUratthamaNapavibhattiM ca atthamaNatthamaNapavibhattiM ca nAmaM divvaM naTTavihiM uvadaMseMti, caMdamaMDalapavibhattiM ca sUramaMDalapavibhattiM ca nAgamaMDalapavibhatti ca jakkhamaMDalapavibhattiM ca bhUtamaMDalapavibhattiM ca rakkhasa-mahoraga-gaMdhavvamaMDalapavibhattiM ca maMDalapavibhattiM ca nAmaM divvaM naTTavihiM uvadaMseMti, usabhamaMDalapavibhattiM ca sIhamaMDalapavibhattiM ca hayavilaMbiyaM gayavilaMbiyaM hayavilasiya gayavilasiyaM mattahayavilasiyaM mattagayavilasiyaM mattahayavilaMbiyaM mattagayavilaMbiyaM duyavilaMbiyaM nAmaM divvaM naTTavihiM uvadaMseMti / sAgarapavibhattiM ca nAgarapavibhattiM ca sAgaranAgarapavibhattiM ca nAmaM divvaM naTTavihiM uvadaMseMti, naMdApavibhattiM ca caMpApavibhattiM ca naMdAcaMpApavibhattiM ca nAmaM divvaM naTTavihiM uvadaMseMti, [dIparatnasAgara saMzodhitaH] [14] [13-rAyapaseNiyaM] Page #16 -------------------------------------------------------------------------- ________________ macchaMDApavibhattiM ca mayaraMDApavibhattiM ca jArApavibhattiM ca mArApavibhattiM ca macchaMDA-mayaraMDA-jArAmArApavibhattiM ca nAmaM divvaM naTTavihiM uvadaMseMti / katti kakArapavibhattiM cakhatti khakArapavibhattiM ca ga tti gakArapavibhattiM ca gha tti ghakAra-pavibhattiM ca Ga tti DakArapavibhattiM ca kakAra-khakAra-gakAra-ghakAra-DakAra-pavibhattiM ca nAmaM divvaM naTTavihiM uvadaMseMti, evaM-cakAravaggo vi TakAravaggo vi takAravaggo vi pakAravaggo vi / / asoyapallavapavibhattiM ca aMba-pallavapavibhattiM ca jaMbapallavapavibhattiM ca kosaMbalapallavapavibhattiM ca pallavapavibhattiM ca nAmaM divvaM navi-hiM uvadaMseMti paumalayApavibhatiM jAva sAmalayApavibhattiM ca layApavibhattiM ca nAmaM divvaM naTTavihiM uvadaMseMti sUttaM-24 duyaM nAmaM divvaM naTTavihiM uvadaMseMti, vilaMbiyaM nAmaM divvaM naTTavihiM uvadaMseMti, duyavilaMbiyaM nAmaM divvaM naTTavihiM uvadaMseMti, aMciyaM nAmaM divvaM naTTavihiM uvadaMseMti, ribhiyaM nAmaM divvaM naTTavihiM uvadaMseMti, aMciyaribhiyaM nAmaM divvaM naTTavihiM uvadaMseMti, ArabhaDaM nAmaM divvaM naTTavihiM uvadaMseMti, bhasolaM nAmaM divvaM naTTavihiM uvadaMseMti, ArabhaDabhasolaM nAma divvaM naTTavihiM uvadaMseMti, uppAyanivAyapasattaM saMkuciya-pasAriyaM riyAriyaM bhaMtasaMbhataM nAmaM divvaM naTTavihiM uvadaMseMti / tae NaM te bahave devakumArA ya devakumArIo ya samAmeva samosaraNaM kareMti jAva divve devaramaNe pavatte yAvi hotthA, tae NaM te bahave devakumArA ya devakumArIo ya samaNassa bhagavao mahAvIrassa caramapuvvabhavanibaddhaM ca caramacavaNanibaddhaM ca caramasAharaNanibaddhaM ca carama-jammaNanibaddhaM ca caramaabhiseanibaddhaM ca caramabAlabhAvanibaddhaM ca caramajovvaNanibaddhaM ca caramakAmabhoganibaddhaM ca caramanikkhamaNanibaddhaM ca caramatavacaraNanibaddhaM ca caramana yanibaddhaM ca caramatitthapavattaNanibaddhaM ca caramaparinivvANanibaddhaM ca caramanibaddhaM ca nAmaM divvaM naTTavihiM uvadaMseMti / tae NaM te bahave devakumArA ya devakumArIo ya cauvvihaM vAittaM vAeMti taM jahA- tataM vitataM ghaNaM susiraM, tae NaM bahave devakumArA ya devakumArIyAo ca cauvvihaM geyaM gAyaMti taM jahA- ukkhittaM pAyaMtaM maMdAyaM roiyAvasANaM ca / tae NaM te bahave devakumArA ya devakumAriyAo ya cauvvihaM naTTavihiM uvadaMseMti taM jahAaMciyaM ribhiyaM ArabhaDaM bhasolaM ca, tae NaM te bahave devakumArA ya devakumAriyAo ya cauvvihaM abhiNayaM abhiNeti taM jahA- didvaMtiyaM pADaMtiyaM sAmaMtoviNivAiyaM logamajjhAvasANiyaM ca, tae NaM te bahave devakumArA ya devakumAriyAo ya goyamA-diyANaM samaNANaM niggaMthANaM divvaM deviDhiM divvaM devajutiM divvaM devANubhAvaM divvaM battIsaibaddha naTTivahiM uva-daMsittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karei karettA vaMdaMti namasaMti vaMdittA namaMsittA jeNeva sUriyAbhe deve teNeva uvAgacchaMti uvA-gacchittA sUriyAbhaM devaM karayalapariggahiyaM jAva vaddhAvettA eyamANattiyaM paccappiNaMti / [25] tae NaM se sUriyAbhe deve taM divvaM deviDhiM divvaM devajuiM divvaM devANubhAvaM paDisAharai paDisAharettA khaNeNaM jAte ege egabhUe tae NaM se sUriyAbhe deve samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karei vaMdati naMsati vaMdittA namaMsittA niyagaparivAlasaddhiM saMparivur3e tameva divvaM jANavimANaM duruhati duruhittA jAmeva disiM pAubbhUe tAmeva disiM paDigae / dIparatnasAgara saMzodhitaH] [15] [13-rAyapaseNiya Page #17 -------------------------------------------------------------------------- ________________ [26] bhaMteti bhayavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namaMsati vaMdittA namaMsittA evaM vayAsI-sUriyAbhassa NaM bhaMte! devassa esA divvA deviDDhI divvA devajjutI divve devANubhAve kahiM gate kahiM anuppaviTThe? goyamA! sarIraM gae sarIraM anuppaviTThe, se keNaTTeNaM bhaMte! evaM vuccai sarIraM gae sarIraM anuppaviTThe ? goyamA! se jahAnAmae kUDAgArasAlA siyA-duhato littA guttA guttaduvArA nivAyA nivAyagaMbhIrA, tIse NaM kUDAgArasAlae adUrasAmaMte ettha NaM mahege jaNasamUhe ciTThati, tae NaM se jaNasamUhe egaM mahaM abbhavaddalagaM vA vAsavaddalagaM vA mahAvAyaM vA ejjamANaM pAsati pAsittA taM kUDAgArasAlaM aMto anuppavisittANaM ciTThai, se teNaTTeNaM goyamA! evaM vuccati-sarIraM gae sarIraM anuppaviTThe / [27] kahiM NaM bhaMte! sUriyAbhassa devassa sUriyA nAmaM vimANe pannatte ? goyamA ! jaMbuddIve sUttaM-27 dIve maMdarassa pavvayassa dAhiNeNaM imIse rayaNappabhAe puDhavIe bahusamaramaNijjAto bhUmibhAgAto uDDhaM caMdima-sUriya-gahagaNa-nakkhatta-tArArUvANaM purao bahUiM joyaNAiM bahUiM joyaNasayAiM bahUiM joyaNasahassAiM bahUiM joyaNasayasahassAiM bahuIo joyaNakoDIo bahuIo joyaNakoDAkoDIo uDDhaM dUraM vItIvaittA ettha NaM sohamme nAmaM kappe pannatte- pAINapaDInAyate udINadAhiNavitthiNNe addhacaMdasaMThANasaMThite accimAlibhAsarAsivaNNAbhe asaMkhejjAo joyaNakoDAkoDIo AyAmavikkhaMbheNaM asaMkhejjAo joyaNakoDAkoDIo parikkheveNaM savvarayaNAmae acche saNhe jAva paDirUve ettha NaM sohammANaM devANaM battIsaM vimANavAsasayasahassAiM bhavaMti iti makkhAyaM te NaM vimANA savvarayaNAmayA acchA jAva paDirUvA / tesiM NaM vimANANaM bahumajjhadesabhAe paMca vaDeMsayA pannattA taM jahA- asogavaDeMsa sattavaNNa-varDesae caMpagavaDeMsae cUyavaDeMsae majjhe sohammavaDeMsae, te NaM vaDeMsagA savvarayaNAmayA acchA java paDirUvA, tassa NaM sohammavaDeMsagassa mahA-vimANassa puratthimeNaM tiriyaM asaMkhejjAiM joyaNasayasahassAiM vIIvaittA ettha NaM sUriyAbhassa devassa sUriyA nAmaM vimANe pannatte, addhaterasa joyaNasayasahassAiM AyAma-vikkhaMbheNaM guNayAlIsaM ca sayasahassAiM bAvannaM ca sahassAiM aTTha ya aDayAle joyaNasatte parikkheNaM, se NaM egeNaM pAgAreNaM savvao samaMtA saMparikkhitte, se NaM pAgAre tiNNi joyaNasayAI uDTaM uccatteNaM mUle egaM joyaNasayaM vikkhaMbheNaM majjhe pannAsaM joyaNAiM vikkhaMbheNaM uppiM paNavIsaM joyaNAI vikkhaMbheNaM mUle vitthiNNe majjhe saMkhitte uppiM taNue gopuccha-saMThANasaMThie savvarayaNAmae acche java paDaruve | se NaM pAgAre nAnAvihapaMcavaNNehiM kavisIsaehiM uvasobhie, taM jahA- kiNhehiM nIlehiM lohitehiM hAliddehiM sukkilehiM kavisIsaehiM, te NaM kavisIsagA egaM joyaNaM AyAmeNaM addhajoyaNaM vikkhaMbheNaM desUNaM joyaNa uDDhaM uccatteNaM savvarayaNAmayA acchA jAva paDirUvA, sUriyAbhassa NaM vimANassa egame - gAe bAhAe dArasahassaM-dArasahassaM bhavatIti makkhAyaM, te NaM dArA paMca joyaNasayAI uDDhaM uccatteNaM aDDhA ijjAiM joyaNasayAiM vikkhaMbheNaM tAvaiyaM ceva paveseNaM seyA varakaNagathUbhiyAgA IhAmiya-usabha- turaga-nara-jAva paumalaya-bhatticittA khaMbhuggaya-vairaveiyAparigayAbhirAmA vijjAhara-jamala-juyala-jaMtajuttA piva accI - sahassamAlaNIyA rUvagasahassakaliyA bhisamANA bhibbhisamANA cakkhulloyaNasalesA suhaphAsA sassirIyarUvA vaNNo dArANaM tesiM hoi taM jahA [dIparatnasAgara saMzodhitaH ] [16] [13-rAyapaseNiyaM] Page #18 -------------------------------------------------------------------------- ________________ vairAmayA nimmA riTThamayA paiTThANA veruliyamayA sUikhaMbhA jAyarUvova-ciya-pavarapaMcavaNNamaNirayaNa-koTTimatalA haMsagabbhagayA eluyA gomejjamayA iMdakIlA lohiyakkhamaIo dAraceDAo joIra-samayA uttaraMgA lohiyakkhamaIo sUIo vairAmayA saMdhI nAnAmaNimayA samuggayA vairAmayA aggalA aggalapAsAyA rayayamaIo AvattaNapeDhiyAo aMkuttarapAsagA niraMtariyaghaNakavADA bhittIsa ceva bhittiguliyA chappanna tiNNi hoti gomANasiyA tattiyA nAnAmaNirayaNavAlarUvagaM-lIlaTThiyasAla-bhaMjiyAgA vairAmayA kUDA rayayAmayA ussehA savvatavaNijjamayA ulloyA nAnAmaNirayaNajAlapaMjara-maNivasaMgalohiyakkha-paDivasaMga-rayayabhomA aMkAmayA pakkhA pakkhAbAhAo joIrasamayA vaMsA vaMsakavelluyAo rayayAmaIo paTTiyAo jAyarUvamaIo ohADaNIo vairAmaIo uvaripuMchaNIo savvaseyarayayAmae chAyaNe aMkamaya-kaNagakUDatavanijjathUbhiyAgA seyA saMkhatala-vimala-nimmala-dadhivaNa-gokhIrapheNa-rayayanigarappagAsA tilaga-rayaNaddhacaMdacittA nAnAmaNidAmAlaMkiyA aMto bahiM ca saNhA tavaNijja-vAluyA-patthaDA suhaphAsA sassirIya-rUvA pAsAIvA darisaNijjA abhirUvA paDirUvA / sUttaM-28 [28] tesi NaM dArANaM ubhao pAse duhao nisIhiyAe solasa-solasa caMdaNakalasaparivADIo pannattAo, te NaM caMdaNakalasA varakamalapaiTThANA surabhivaravAripaDipunnA caMdaNakayacaccAgA AviddhakaMThegaNA paumppalapidhANA savvarayaNAmayA acchA jAva paDirUvA mahayA-mahayA mahiMda-kuMbhasamANA pannattA samaNAuso! tesi NaM dArANaM ubhao pAse duhao nisIhiyAe solasa-solasa nAgadaMtaparivADIo panntAo, te NaM nAgadaMtA muttAjAlaMta-rusiyahemajAla-gavakkhajAla-khiMkhiNIghaMTA-jAla-parikkhittA abbhuggayA abhinisiTThA tiriyaM susaMpaggahiyA ahepannagaddharUvagA pannagaddhasaMThANasaMThiyA savvavairAmayA acchA jAva paDirUvA mahayA-mahayA gayadaMtasamANA pannattA samaNAuso! tesa NaM nANadaMtaesaM bahave kiNhasutta-baddhAvaTTa vagghAriyamalladAmakalAvA nIlasuttabaddhA0 lohiyatasuttabaddhA0 haali|suttbddhaa0 sukkilasuttabaddhA0 te NaM dAmA tavaNijjalaMbUsagA suvaNNapayaramaMDiyagA jAva kaNNamaNanivvutikareNaM saddeNaM te padese savvao samaMtA ApUremANA-ApUremANA sirIe aIva aIva uvasobhemANA ciTThati / tesiNaM nAgadaMtANaM uvariM annAo solasa solasa nAgadaMta parivADIo pannattA, te NaM nAgadaMtA taM ceva jAva mahatA mahatA rAyadaMta samANA pannattA samaNAuso, tesu NaM nAgadaMtaesu bahave rayayAmayA sikkagA pannattA, tesu NaM rayayAmaesu sikkaesu bahave veruliAmaIo dhUvaghaDIo pannattAo, tAo NaM dhUvaghaDIo kAlAgaru-pavara-kuMdurukka-turukka-dhUva-maghamaghaMta-gaMdhuddhayabhirAmo sugaMdhavaragaMdhiyAto gaMdhavaTTibhUyAo orAleNaM maNuNNeNaM maNahareNaM ghANamaNa nivvuikareNaM gaMdheNaM te padese savvao samaMtA jAva ciTThati / [29] tesiM NaM dArANaM ubhao pAse duhao nisIhiyAe solasa-solasa sAlabhaMjiyA parivADIo pannattAo, tAo NaM sAlabhaMjiyAo lIlaTThiyAo supaiTThiyAo sualaMkiyAo nAnAviharAgava-saNAo nAnAmallapiNaddhAo muDhigejjhasumajjhAo Amelaga-jamala-juyala-vaTTiya-abbhuNNaya-pINaraiyasaMThiyapaoharAo rattAvaMgAo asiyakesIo miuvisaya-pasattha-lakkhaNa-saMvelliyaggasirayAo IsiM asogavarapAyavasamuTThiyAo vAmahatthagga-hiyaggasAlAo IsiM addhacchikaDakkhaciTTitehiM lUsamANIo viva cakkhulloyaNalesehiM annamannaM khijjamANIo viva puDhavipariNAmAo sAsayabhAvamuvagayAo caMdAnanAo [dIparatnasAgara saMzodhitaH] [17] [13-rAyapaseNiya Page #19 -------------------------------------------------------------------------- ________________ caMdavilAsiNIo caMdaddhasamaniDAlAo caMdAhiyasomadaMsaNAo ukkA viva ujjovemANAo vijju-ghaNa-miriyasUra-dippaMta-teya-ahiyayara-sannikAsAo siMgArAgAracAruvesAo pAsAIyAo jAva ciTThati | tesi NaM dArANaM ubhao pAse duhao nisIhiyAe solasa-solasa jAlakaDaga-parivADIo pannattA, te NaM jAlakaDagA savvarayaNAmayA acchA jAva paDirUvA / tesi NaM dArANaM ubhao pAse duhAo nisIhiyAe solasa-solasa ghaMTAparivADIo pannattAo, tAsi NaM ghaMTANaM imeyArUve vaNNAvAse pannatte, taM jahA- jaMbUNayAmaIo ghaMTAo vairAmaIo lAlAo nAnAmaNimayA ghaMTApAsA tavaNijjAmaIo saMkhalAo rayayAmayAo rajjUo, tAo NaM ghaMTAo ohassarAo mehassarAo haMsassarAo kuMcassarAo sIhassarAo duMduhissarAo naMdissarAo naMdighosAo maMjussarAo maMjughosAo sussarAo sussaraghosAo orAleNaM maNuNNeNaM manahareNaM kaNNamaNanivvutikareNaM saddeNaM te padese savvao samaMtA ApUremANAo-ApUremANAo jAva ciTThati / tesi NaM dArANaM ubhao pAse dahao nisIhiyAe solasa-solasa vaNamAlA-parivADIo sUttaM-29 pannattAo, tAo NaM vaNamAlAo nANAmaNimaya-dumalaya-kisalaya-pallava-samAulAo chappayaparibhujjamANasohaMta-sassirIyAo pAsAIyAo / tesiM NaM dArANaM ubhao pAse duhao nisIhiyAe solasa-solasa pagaMThagA pannattA, te NaM pagaMThagA aDDhAijjAiM joyaNasayAI AyAma-vikkhaMbheNaM paNavIsaM joyaNasayaM bAhalleNaM savvavairAmayA acchA jAva paDirUvA / tesiM NaM pagaMThagANaM uvariM patteyaM-patteyaM pAsAyavaDeMsagA pannattA, te NaM pAsAyavaDeMsagA aDDhAijjAiM joyaNasayAiM uDDhaM uccatteNaM paNavIsaM joyaNasayaM vikkhaMbheNaM abbhuggamUsiya-pahasiyA iva vivihamaNirayaNabhatticittA vAu yavijayavejayaMtIpaDAga-cchattAicchattakaliyA tuMgA gagaNatalamaNulihaMtasihA jAlaMtararayaNaM paMjarummiliyavva maNika-NagathUbhiyAgA viyasiyasayavatta poMDarIyaMtilagarayaNaddhacaMdaciharA nAnA-maNidAmA laMkiyA aMto bahiM ca saNhA tavaNijjavAlyApatthaDA suhaphAsA sassirIyarUvA pAsAdIyA darisa-NijjA jAva dAmA uveriM pagaMThagANaM jhayA chattAichattA / tesi NaM dArANaM ubhao pAse duhao nisIhiyAe solasa-solasa toraNA pannattA, nANAmaNimayA nAnAmaNimaesu khaMbhesu uvaNiviTThasanniviTThA jAva paumahatthagA, tesi NaM toraNANaM purao do do sAlabhaMjiyAo pannattAo jahA- heDhA taheva tesi NaM toraNANaM purao nAgadaMtagA pannattA jahA- heTThA jAva dAmA / tesi NaM toraNANaM purao do do hayasaMghADA gayasaMghADA narasaMghADA kinnarasaMghADA kiMpurisaMghADA mahoragasaMghADA gaMdhavvasaMghADA usabhasaMghADA savvarayaNAmayA acchA jAva paDirUvA, evaM vIhIpaMtIo mihaNAI / tesi NaM toraNANaM purao do do paumalayAo jAva do do sAmalayAo niccaM kusumiyAo jAva savvarayaNAmaIo acchAo jAva paDirUvAo / tesi NaM toraNANaM purao do do disAsovatthiyA pannattA, savvarayaNAmayA acchA jAva paDirUvA, tesiM NaM toraNANaM purao do do caMdaNakalasA pannattA, te NaM caMdaNakalasA varakamalapaiTThANA taheva / tesi NaM toraNANaM purao do do bhiMgArA pannattA, te NaM bhiMgArA varakamalapaiTThANA jAva mahayA mattagayamahAmuhAkatisamANA pannattA samaNAuso! tesi NaM toraNANaM purao do do AyaMsA pannattA, [dIparatnasAgara saMzodhitaH] [18] [13-rAyapaseNiya Page #20 -------------------------------------------------------------------------- ________________ tesi NaM AyaMsANaM imeyArUve vaNNAvAso pannatte taM jahA- tavaNijjamayA pagaMThagA veruliyamayA surayA vairAmayA dovAraMgA nAnAmaNimayA maMDalA anugvisitanimmalAe chAyAe samaNabaddhA caMdamaMDalapaDiNikAsA mahayA-mahayA addhakAyasamANA pannattA samaNAuso! tesi NaM toraNANaM purao do do vairanAbhAthAlA pannattA-accha-ticchaDiyasAli-taMdulanahasaMdiTTha-paDipunnA iva ciTThati savvajaMbUNayamayA acchA jAva paDirUvA mahayA-mahayA rayacakkasamANA pannattA samaNAuso! tesi NaM toraNANaM purao do do pAtIo pannattAo, tAo NaM pAtIo acchodagaparihatthAo nAnAmaNipaMcavannassa phalahariyA / viva ciTThati savva rayaNAmaIo acchAo jAva paDirUvAo mahayA-mahayA goka-liMjagacakkasamANIo pannattAo samaNAuso | tesi NaM toraNANaM purao do do supaiTTagA pannattA nAnAvihabhaMDaviraiyA ca iva ciTThati savvarayaNAmayA acchA jAva paDiruvA, tesi NaM toraNANaM purao do do maNoguliyAo pannattAo, tAsu NaM maNoguliyAsu bahave suvaNNaruppamayA phalagA pannattA, tesu NaM suvaNNaruppamaesu phalagesu bahave vairAmayA sUttaM-29 nAgadaMtayA pannattA, tesu NaM vairAmaesu nAgadaMtaesu bahave vairAmayA sikkagA pannattA, tesu NaM vairAmaesu sikkagesu bahave vAyakaragA pannattA te NaM vAyakAragA kiNhasattusikkaga-gavacchiyA nIlasuttasikkagagavacchiyA lohiya-suttasikkaga-gavacchiyA hAliddasuttasikkaga-gavacchiyA sukkilasuttasikkaga-gavacchiyA savve veruliyamayA acchA jAva paDirUvA / tesi NaM toraNANaM purao do do cittA rayaNakaraMDagA pannattA, se jahAnAmae raNNo cAuraMta-cakkavaTTissa citte rayaNakaraMDae veruliyamaNi-phAliyapaDala-paccoyaDe sAe pahAe te paese savvato samaMtA obhAseti ujjoveti tAveti pabhAseti evameva tevi cittA rayaNakaraMDagA sAe pabhAe te paese savvao samaMtA obhAseMti ujjoveMti tAveMti pabhAseMti / tesi NaM toraNANaM purao do do hayakaMThA gayakaMThA narakaMThA kinnarakaMThA kiMpurisakaMThA moharagakaMThA gaMdhavvakaMThA usabhakaMThA savvarayaNAmayA acchA jAva paDirUvA / tesi NaM toraNAiM purao do do pupphacaMgerIo mallacaMgerIo cuNNacaMgerIo gaMdhacaMgerIo vatthacaMgerIo AbharaNacaMgerIo siddhatthacaMgerIo lomahatthacaMgerIo pannattAo savvarayaNAmaIo acchAo jAva paDirUvAo, tesiM NaM toraNANaM purao do do pupphapaDalagAiM jAva lomahatthapaDalagAiM pannattAiM savvarayaNAmayAiM acchAI jAva paDirUvAiM / tesi NaM toraNANaM purao do do sIhAsaNA pannattA, tesi NaM sIhAsaNANaM vaNNao jAva dAmA, tesi NaM toraNANaM purao do do ruppamayA chattA pannattA, te NaM chattA veruliyavimaladaMDA jaMbUNayakaNmiyA vairasaMdhI muttAjAlaparigayA aTThasahassavarakaMcaNa-salAgA dadaramalaya-sugaMdhI-savvouyasurabhi sIyalacchAyA maMgalabhatticittA caMdAgArovamA / tesi NaM toraNANaM purao do do cAmarAo pannattAo, tAo NaM cAmarAo caMdappabha-veruliyavaira-nAnA-maNirayaNakhaciyacittadaMDAo nAnAmaNi-kaNaga-rayaNa-vimala-harihata vaNijjujjalavicitta daMDAo valliyAo saMkhaMka-kuMda-dagaraya-amaya-mahiye phaNapuMja-sannigAsAto suhumarayayadI-havAlAo savvarayaNAmaIo acchAo jAva paDirUvAo / dIparatnasAgara saMzodhitaH] [19] [13-rAyapaseNiya Page #21 -------------------------------------------------------------------------- ________________ tesiM NaM toraNANaM purao do do tellasamuggA koTThasamuggA pattasamuggA coyagasamuggA tagarasamuggA elAsa-muggA hariyAlasamuggA hiMgulayasamuggA maNosilAyasamuggA aMjaNasamuggA savvarayaNAmayA acchA jAva paDirUvA / [30] sUrIyAbhe NaM vimANe egamege dAre aTThasayaM cakkajjhayaNaM evaM migajjhayANaM garuDajjhayANaM chattajjhayANaM picchajjhayANaM sauNijjhayANaM sihajjhayANaM usabhajjhayANaM aTThasayaM seyANaM cau-visANANaM nAgavarakeUNaM evAmeva savvAvareNaM sUriyAbhe vimANe egamege dAre asIyaM keusahassaM bhavati iti makkhAyaM, tesiM NaM dArANaM egamege dAre pannaTuiM-pannadi bhomA pannattA tesi NaM bhomANaM bhUmibhAgA ulloyA ya bhANiyavvA / tesi NaM bhomANaM bahumajjhadesabhAge patteya patteyaM sIhAsaNe pannatte, sIhAsaNa-vaNNao saparivAro, avase patteyaM-patteyaM sIhAsaNe pannatte / tesi NaM dArANaM uttammarAgArA solasavihehiM rayaNehiM uvasobhiyA, taM jahA- rayaNehiM jAva riTehiM, tesi NaM dArANaM uppiM aTUTU maMgalagA [pannattA] sajhayA jAva chattAtichattA evAmeva sapuvvAvareNaM sUriyAbhe vimANe cattAri dArasahassA bhavaMtItimakkhAyaM, sUttaM-30 sUriyAbhassa vimANassa cauddisiM paMca joyaNasayAI abAhAe cattAri vaNasaMDA pannattA, taM jahA- putthimeNaM asogavaNe dAhiNeNaM sattavaNNavaNe paccatthimeNaM caMpagavaNe uttareNaM cUyavaNe, te NaM vaNasaMDA sAiregAiM addhaterasa joyaNasayasahassAI AyAmeNaM paMca joyaNasayAI vikkhaMbheNaM patteyaM patteyaM pAgAraparikhittA kiNhA kiNhobhAso jAva vaNasaMDavaNNao / [31] tesi NaM vaNasaMDANaM aMto bahusamaraNijjA bhUmibhAgA pannattA, se jahAnAmae AliMga-pukkhareti vA jAva nAnAviha paMcavaNNehiM maNIhiM ya taNehi ya uvasobhiyA, tesi NaM gaMdho phAso nAyavvo jahakkama, tesi NaM bhaMte! taNANa ya maNINa ya puvvAvaradAhiNuttarAgatehiM vAtehiM maMdAya-maMdAyaM eiyANaM veiyANaM kaMpiyANaM cAliyANaM phaMdiyANaM ghaTTiyANaM khobhiyANaM udIriyANaM kerisae sadde bhavai? goyamA! se jahAnAmae sIyAe vA saMdamANIe vA rahassa vA sacchattassa sajjhayassa saghaMTassa sapaDAgassa satoraNavarassa sanaMdi-ghosassa sakhikhiNihemajAlaparikhittassa hemavaya-cittavicittatiNisa-kaNaga-Nijjutta-dAruyAyassa susaMpiNa-ddhArakamaMDala dhurAgassa kAlAyasasukayaNemijaMtakammassa AiNNavara-turagasusaMpauttassa kusalanaraccheyasArahi-susaMpaggahiyassa sarasaya-battIsa-toNa-parimaMDiyassa sakaMkaDAvayaMsagassa sacAva-sara-paharaNa-AvaraNa-bhariya-johajujjha sajjassa rAyaMgaNaMsi vA rAyaMteraMsi vA rammaMsi vA maNikoTTimatalaMsi abhikkhaNaM-abhikkhaNaM abhighaTTijjamANassa urAlA maNuNNA manoharA kaNNamaNa-nivvuikarA sadA savvao samaMtA abhinissaMvati, bhaveyArUve siyA? no iNaDhe samaDhe | se jahAnAmae veyAliyavINAe uttaramaMdA-mucchiyAe aMke supaiTThiyAe kusalanara-nArisusaMpaugahiyAte caMdaNa sAra-nimmiya-koNa-parighaTTiyAe puvvarattAvarattakAlasamayaMsi maMdAyaM-maMdAyaM eiyAe veiyAe cAliyAe ghaTTiyAe khobhiyAe udIriyAe orAlA maNuNNA manaharA kaNNamaNa-nivvuikarA saddA savvao samaMtA abhinissavaMti, bhaveyArUve siyA? no iNaDhe samaDhe / se jahAnAmae kinnarANa vA kiMparisANa vA mahoragANa vA gaMdhavvANa vA bhaddasAla-vanagayANaM vA naMdanavanagayANaM vA somanasavanagayANaM vA paMDagavanagayANaM vA himavaMta-malaya-maMda mannAgayANaM [dIparatnasAgara saMzodhitaH] [20] [13-rAyapaseNiyaM] Page #22 -------------------------------------------------------------------------- ________________ vA egao sannihiyANaM samAgayANaM sannisannANaM samuvviTThANaM pamuiyapakkIliyANaM gIyaraigaMdhavvaharisiyamaNANaM gajjaM pajjaM katthaM geyaM payabaddhaM pAyabaddhaM ukkhittAyaM payattAyaM maMdAyaM roiyAvasANaM sattasarasamannAgayaM aTTharasasusaMpauttaM chaddosavippa-mukkaM ekkArasAlaMkAraM aTThaguNovaveyaM guMjaMtavaMkakuharovagUDhaM rattaM tiTThANakaraNasuddhaM sakuhara-guMjaMta-vaMsataMtI tala tAla laya gaha susaMpauttaM mahuraM samaM sulaliya manoharaM mauya ribhiya payasaMcAraM suNatiM varacAru rUvaM divvaM narse sajjaM geyaM pagIyANaM bhaveyArUve siyA haMtA siyA | [32] tesi NaM vaNasaMDANaM tattha tattha dese tahiM tahi bahao khuDDA-khuiDiyAo vAvIo pukkhariNIo dIhiyAo guMjAliyAo sarasIo sarapaMtiyao sarasarapaMtiyAo bilapaMtiyAo acchAo saNhAo rayayAmayakUlAo samatIrAo vayarAmayapAsANAo tavaNijjatalAo suvaNNa-sujjha-rayaya-vAluyAo veruliya-maNi-phAliya-paDala-paccoyaDAo suoyAra-suuttArAo nAnA-maNi-tittha-subaddhAo cAukkoNAo ANupuvvasujAyavappagaMbhIrasIyalajalAo saMchannapattabhisamuNAlAo bahuuppala-kumuya-nalina-subhaga-sogaMdhiyapoMDarIya-sayavatta-sahassapatta-kesaraphullova-ciyAo chappayaparibhujjamANakamalAo acchavimalasalilapunnAo appegaiyAo AsavoyagAo appegaiyAo khoroyagAo appegaiyAo ghaoyagAo appegaiyAo khIrogayAo appegaiyAo khodoyagAo appegaiyAo pagaIe uyagaraseNaM pannattAo pAsAdIyAo darisaNijjAo sUtta-32 abhiruvAo paDirUvAo / tAsi NaM khuDDA-khuDDiyANaM vAvINaM jAva bila-paMtiyANaM patteyaM-patteyaM cauddisiM cattAri tisopANapaDirUvagA pannattA, tesi NaM tisopANapaDirUvagANaM vaNNao, toraNANaM jhayA chattAichattA ya neyavvA, tAsi NaM khuDDAkhuDDiyANaM vAvINaM jAva bilapaMtiyANaM tattha tattha dese tahiM tahiM bahave uppAyapavvayagA niyaipavvayagA jagaIpavvagA dAruijjapavvayagA dagamaMDavA dagamaMcagA dagamAlagA dagapAsAyagA usaDDA khuDDakhuDDagA aMdolagA pakkhaMdolagA savvarayaNAmayA acchA jAva paDirUvA / tesu NaM uppAyapavvaesu jAva pakkhaMdolaesu bahUiM haMsAsaNAI koMcAsaNAiM garulAsaNAI uNNayAsaNAI paNAyAsaNAI dIhAsaNAI bhaddAsaNAI pakkhAsaNAI usabhAsaNAI magarAsaNAI sIhAsaNAI paumAsaNAI disAsovatthiyAsaNAI savvarayaNAmayAiM acchAI jAva paDirUvAiM / tesu NaM vaNasaMDesu tattha tattha dese tahiM tahiM bahave AligharagA mAligharagA kayaligharagA layAgharagA acchaNagharagA picchaNagharagA majjaNagharagA maMDaNagharagA pasAhaNagharagA gabbhagharagA mohaNagharagA sAlagharagA jAlagharagA cittagharagA kusumagharagA cittagharagA gaMdhavvagharagA AyaMsagharagA savvarayaNAmayA cachA jAva paDirUvA / tesu NaM Aligharagesu jAva AyaMsagharagesu tahiM tahiM gharaesu bahUI haMsAsaNAiM jAva disAsovatthiyAsaNAI savvarayaNAmayAiM acchAiM jAva paDirUvAiM / tesu NaM vaNasaMDesu tattha tattha dese tahiM tahiM bahave jAimaMDavagA jUhiyAmaMDavagA malliyAmaMDavagA navamAliyamaMDavagA vAsaM-timaMDavagA dahivAsuyamaMDavagA sUrillimaMDavagA taMboliyamaMDavagA muddiyAmaMDavagA nAgalayAmaMDavagA ati-muttalayAmaMDavagA ApphoyAmaMDavagA mAluyamaMDavagA savvarayaNAmaya acchA jAva paDirUvA / tesu NaM jAimaMDavaesu jAva mAluyAmaMDavaesu bahave puDhavisilApaTTagA appegatiyA haMsAsaNasaMThiyA jAva appegatiyA disAso-vatthiyAsaNasaMThiyA aNNe ya bahave varasayaNAsaNavisiTThasaMThANa-saMThiyA dIparatnasAgara saMzodhitaH] [21] [13-rAyapaseNiya] Page #23 -------------------------------------------------------------------------- ________________ puDhavisilApaTTagA pannattA samaNA-uso ! AINaga rUya- bUra-navaNIya-tUla - phAsA savvarayaNAmayA acchA jAva paDiruvA | tattha NaM bahave vemANiyA devA ya devIo ya AsayaMti sayaMti cidvaMti nisIyaMti tuyaTTaMti hasaMti ramaMti lalaMti kIlaMti kiTTaMti moheMti purA porANANaM suciNNANaM supaDikkaMtANaM subhANaM NaM kammANaM kallANANaM kallANaM phalavivAgaM paccaNubbhavamANA viharaMti / [33] tesi NaM vaNasaMDANaM bahumajjhadesabhAe patteyaM-patteyaM pAsAyavaDeMsagA pannattA, te NaM pAsAyavaDeMsagA paMca joyaNasayAI uDDhaM uccatteNaM aDDhAijjAI joyaNasayAiM vikkhaMbheNa abbhuggayamUsiyapahasiyA iva taheva bahusamaramaNijjabhUmibhAgo ulloo sIhAsaNaM saparivAraM tatthaM NaM cattAri devA mahiDDDhiyA jAva paliovamadvitIyA parivasaMti, taM jahA- asoe sattapanne caMpae cU / sUriyAbhassa NaM devavimANassa aMto bahusamaramaNijje bhUmibhAge pannatte taM jahAvaNasaMDavihUNe jAva bahave vemANiyA devA ya devIo ya AsayaMti jAva viharati / tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadese ettha NaM mahege uvAgariyAlaya pannatte, egaM joyaNasayasahassaM AyAma - vikkhaMbheNaM tiNNi joyaNasayasahassAiM solasa sahassAiM doNNi ya sUttaM-33 sattAvIse joyaNasae tinni ya kose aTThAvIsaM ca dhaNusayaM terasa ya aMgulAI addhaMgulaM ca kiMcivisesUNaM parikkheveNaM joyaNaM bAhalleNaM savva jaMbUNayAmae acche jAva paDirUve / [34] se NaM egAe paumavaraveDyAe egeNaM ya vanasaMDeNaM savvao samaMtA saMparikhitte, sANaM paumavaraveiyA addhajoyaNaM uDDhaM uccatteNaM paMca dhaNusayAI vikkhaMbheNaM uvakAriyaleNasamA parikkheveNaM, tIse NaM paumavaraveDyAe imeyArUve vaNNAvAse pannatte taM jahA- vairAmayA nemA riTThAmayA paiTThANA veruliyAmayA khaMbhA suvaNNaruppamayA phalagA lohitakkhamaIyo sUIo vairAmayA saMdhI nAnAmaNimayA kalevarA nAnAmaNimayA kalevarasaMghADagA nAnAmaNimayA rUvA nAnAmaNimayA rUvasaMdhADagA aMkAmayA pakkhA pakkhabAhAo joIrasamayA vaMsA vaMsakavelluyAo rayayAmaIo paTTiyAo jAyarUvamaIo ohADaNIo irAI uvaripuMchaNIo savveseyarayayAmae chAyaNe / sA NaM paumavaraveDyA egamegeNaM hemajAleNaM egamegeNaM gavakkhajA-leNaM egamegeNaM khaMkhiNIjAleNaM egamegeNaM ghaMTAjAleNaM egamegeNaM muttAjAleNaM egamegeNaM maNijAleNaM egamegeNaM kaNagajAleNaM egamegeNaM rayaNajAleNaM egamegeNaM paumajAleNaM savvato samaMtA saMparikhittA te NaM jAlA tavaNi-jjalaMbUsagA jAva uvasobhemANA uvasobhemANA ciTThati / tIse NaM paumavaraveiyAe tattha tattha dese tahiM tahiM bahave hayasaMghADA jAva usabhasaMghADA savvarayaNAmayA acchA jAva paDirUvA pAsAdIyA-4-jAva vIhIto paMtIto mihuNANi layAo / se keNaTTheNaM bhaMte! evaM vaccai - paramavaraveDyA paumavaraveiyA? goyamA! paumavaraveiyAe NaM tattha tattha dese tahiM tahiM veDyAsu veiyAbAhAsu ya veiyaphalaesu ya veiyapuDaMtaresu ya khaMbheesa khaMbhA khaMbhasIsesu khaMbhapuDaMtaresu sUIsu sUImukhesu sUIphalaesu sUIpuMDataresu pakkhesu pakkhabAhAsu pakkhaperaMtesu pakpuMDaMtaresu bahuyAiM uppalAI paumAiM kumuyAiM naliNAI subhagAiM sogaMdhiyAiM poMDarIyAiM mahApoMDarIyAiM sayavattAiM sahassavattAiM savvarayaNAmayAiM acchAI paDirUvAiM mahayA vAsikkachattasamANAiM pannattAI samaNAuso! se eeNaM aTTheNaM goyamA ! evaM vuccai - paumavaraveiyA paumavaraveDyA, [dIparatnasAgara saMzodhitaH] [22] [13-rAyapaseNiyaM] Page #24 -------------------------------------------------------------------------- ________________ paumavaraveiyA NaM bhaMte kiM sAsayA asAsayA? goyamA! siya sAsayA siya asAsayA / se keNaTeNaM bhaMte! evaM vuccai-siya sAsayA siya asAsayA? goyamA! davvaTThayAe sAsayA vaNNapajjevehiM gaMdhapajjavehiM rasapajjavehiM phAsapajjavehiM asAsayA, se eeNaTeNaM goyamA! evaM vuccai-siya sAsayA siyA asAsayA / paumavaraveiyA NaM bhaMte! kAlao kevaciraM hoi? goyamA! na kayAti nAsi na kayAti natthi na kayAti na bhavissai, bhuviM ca bhavai ya bhavissai ya, dhuvA niyayA sAsayA akkhayA avvayA avaTThiyA niccA paumavaraveiyA / sA NaM paumavaraveiyA egeNaM vanasaMDeNaM savvao samaMtA saMparikkhittA, se NaM vanasaMDe desaNAI do joyaNAI cakkavAlavikkhaMbheNaM uvayAriyA-leNasame parikkheveNaM, vaNasaMDavaNNao bhANiyavvo jAva vihrNti| tassa NaM uvayAriyA-leNassa cauddisiM cattAri tisovANapaDirUvagA pannattA vaNNao toraNA jhayA chattAicchattA, tassa NaM uvayAriyA-layaNassa uvariM bahasamaramaNijje bhUmibhAge pannatte jAva maNINaM phAso / sUttaM-35 [35] tassa NaM bahusamaramassa bhUmibhAgassa bahumajjhadesabhAe ettha NaM mahege mUlapAsAyavaDeMsae pannatte, se NaM mUlapAsAyavaDeMsate paMca joyaNasayAI uDDhaM uccatteNaM aDDhAijjAiM joyaNasayAI vikkhaMbheNaM abbhuggayamUsiya vaNNo bhUmibhAgo ulloo sIhAsaNaM saparivAraM bhANiyavvaM, aTThaTTa maMgalagA jhayA chattAicchattA, se NaM mUlapAsAyavaDeMsage aNNehiM cauhiM pAsAyavaDeMsaehiM tayaddhaccattappamANamettehiM savvato samaMtA saMparikhitte, te NaM pAsAyavaDeMsagA aDDhAijjAiM joyaNasayAI uDDhaM uccatteNaM paNavIsaM joyaNasayaM vikkhaMbheNaM abbhuggayamUsiya jAva vaNNao bhUmibhAgo ulloo sIhAsaNaM saparivAraM bhANiyavvaM, aTTha maMgalagA jhayA chattAicchattA / te pAsAyavaDeMsayA aNNehiM cauhiM pAsAyavaDeMsaehiM tayadhuccattappamANamettehiM savvao samaMtA saMparikhittA, te NaM pAsAvaDeMsayA paNavIsaM joyaNasayaM uDaDhaM uccatteNaM bAvahi~ joyaNAI addha-joyaNaM ca vikkhaMbheNaM abbhuggayamUsiyA vaNNao bhUmibhAgo ulloo sIhAsaNaM saparivAraM bhANiyavvaM, aTTha maMgalagA jhayA chattAticchattA / [36] tassa NaM mUlapAsayavaDeMsayassa uttarapuratthimeNaM ettha NaM sabhA suhammA pannattA, egaM joyaNasayaM AyAmeNaM pannAsaM joyaNAI vikkhaMbheNaM bAbattari joyaNAI uDaDhaM uccatteNaM aNegakhaMbhasayasanniviTThA jAva accharagaNasaMghasaMvikiNNA divvatuDiyasaddasaMpaNAiyA acchA jAva paDirUvA, sabhAe NaM sahammAe tidisiM tao dArA pannattA taM jahA- paratthimeNaM dAhiNeNaM uttareNaM, te NaM dArA solasa joyaNAI uDDhaM uccateNaM aTTha joyaNAiM vikkhaMbheNaM tAvatiyaM ceva paveseNaM seyA varakaNagathUbhiyAgA jAva vaNamAlAo, tesi NaM dArANaM uvariM aTTha maMgalagA jhayA chattAichattA, tesi NaM dArANaM purao patteyaM-patteyaM muhamaMDave pannatte, te NaM muhamaMDavA egaM joyaNasayaM AyAmeNaM pannAsaM joyaNAI vikkhaMbheNaM sAiregAiM solasa joyaNAI uDDhaM uccatteNaM vaNNao sabhAe sariso, dIparatnasAgara saMzodhitaH] [23] [13-rAyapaseNiya Page #25 -------------------------------------------------------------------------- ________________ tesi NaM muhamaMDavANaM tidisiM tato dArA pa0 taM jahA- puratthimeNaM dAhiNeNaM uttareNaM, te NaM dArA solasa joyaNiM uDDhaM uccatteNaM aTTha joyaNAiM vikkhaMbheNaM tAvaiyaM ceva paveseNaM seyA varakaNaga thUbhiyAgA jAva vaNamAlAo | tesi NaM muhamaMDavANaM bhUmibhAgA ulloyA, tesi NaM muhamaMDavANaM uvariM aTThaTTa maMgalagA jhayA chattAichattA | tesi NaM muhamaMDavANaM purato patteyaM-patteyaM pecchAgharamaMDave pannatte muhamaMDavavattavvayA jAva dArA bhUmibhAgA ulloyA / tesi NaM bahusamaramaNijjANaM bhUmibhAgANaM bahumajjhadesabhAe patteyaM-patteya vairAmae akkhAie pannatte, tesi NaM vairAmayANaM akkhADagANaM bahumajjhadesabhAge patteyaM-patteyaM maNipeDhiyA pannattA, tAo NaM maNipeDhiyAo aTTha joyaNAI AyAma-vikkhaMbheNaM cattAri joyaNAI bAhalleNaM savvamaNimaIo acchAo jAva paDirUvAo | tAsi NaM maNipeDhiyANaM uvariM patteyaM-patteyaM sIhAsaNe pannatte, sIhAsaNavaNNao saparivAro, tesi NaM pecchAgharamaMDavANaM uvariM aTThaTTa maMgalagA jhayA chattAtichattA | tesi NaM pecchAgharamaMDavANaM purao patteyaM patteyaM maNipeDhiyAo pannattAo tAo NaM maNipeDhiyAo solasa joyaNAI AyAmavikkhaMbheNaM aTTha joyaNAI bAhalleNaM savvamaNimaIo acchAo sUttaM-36 jAva paDirUvAo / tAsi NaM maNipeDhiyANaM uvariM-patteyaM-patteyaM ceiyathUbhe pannatte, te NaM ceiyathUbhA solasa joyaNAI AyAmavikkhaMbheNaM sAiregAiM losala joyaNAiM uDDhaM uccatteNaM seyA saMkhaMka-kuMda-dagaraya-amayamahiya-phemapuMjasannigAsA savvarayaNAmayA acchA jAva paDirUvA / tesi NaM ceiyathUbhANaM uvariM aTThaTTha maMgalayA jhayA chattAtichattA jAva sahassapattahatthayA tesiM NaM ceiyathUbhANaM patteyaM-patteyaM cauddisiM maNipeDhiyAo pannattAo, tAo NaM maNipeDhi-yAo aTTha joyaNAI AyAmavikkhaMbheNaM cattAri joyaNAI bAhalleNaM savvamaNimaIo acchAo jAva pddiruuvaao| tAsi NaM maNipeDhiyANaM uvariM cattAri jiNapaDimAto jiNussehapamANamettAo paliyaMkanisannAo thUbhAbhimuhIo sannikhittAo ciTThati taM jahA- usabhA vaddhamANA caMdANaNA vAriseNA | tesi NaM ceiyathUbhANaM purao patteyaM-patteyaM maNipeDhiyAo pannattAo, tAo NaM maNipeDhittAo solasa joyaNAiM AyAmavikkhaMbheNaM aTTha joyaNAiM bAhalleNaM savvamaNimaIo acchAo jAva paDirUvAo / tAsi NaM maNipeDhiyANaM uvariM patteyaM-patteyaM ceiyarukkhe pannatte, te NaM ceiyarukkhA aTTha joyaNAiM uDDhaM uccatteNaM addhajoyaNaM uvveheNaM do joyaNAiM khaMdhA addhajoyaNaM vikkhaMbheNaM cha joyaNAI viDimA bahumajjhadesabhAe aTTha joyaNAiM AyAmavikkhaMbheNaM sAiregAiM aTTha joyaNAiM savvaggeNaM pannattA, tesi NaM ceirukkhANaM imeyArUve vaNNAvAse pannatte taM jahA- vairAmayamUla-rayayaspaiTThiyaviDimA riTThAmaya-viulakaMda-veruliya-ruila khaMdhA sujAyavarajAyasvapaDhamaga visAlasAlA nANA-maNimayaraNaviviha-sAhappasAha-veruliyapatta-tavaNijjapattabiMTA jaMbUNaya-ratta-madhya-sukumAla-pavAla-pallava-varaMkura-dhArA [dIparatnasAgara saMzodhitaH] [24] [13-rAyapaseNiyaM] Page #26 -------------------------------------------------------------------------- ________________ vicittamaNirayaNasurabhi - kusuma-phala-bhara- namiyasAlA sacchayA sappabhA sassirIyA saujjoyA ahiyaM nayaNamananivvuikarA amayarasasamarAsaphalA pAsAdIyA darisaNijjA abhiruvA paDirUvA tesi NaM ceiyarukkhANaM uvariM aTThaTTha maMgalagA jhayA chattAichattA / tesi NaM ceiyarukkhANaM purao patteyaM-patteyaM maNipeDhiyA pannattA, tAo NaM maNipeDhiyA aTTha joyaNAI AyAma - vikkhaMbheNaM cattAri joyaNAiM bAhalleNaM savvamaNimaIo acchAo jAva paDirUvAo, tAsi NaM maNipeDhiyANaM uvariM patteyaM-patteyaM mahiMdajjhae pannatte, te NaM mahiMdajjhayA saTThi joyaNAiM uDDhaM uccatteNaM joyaNaM uvveheNaM joyaNaM vikkhaMbheNaM vairAmaya vaTTa - laTTha - saMThiya-susiliTTha-parighaTThamaTTha-supatiTThiyA visiTThA aNegavarapaMcavaNmakuDabhIsahassa-parimaMDiyAbhirAmA vAughuya vijaya-vejayaMtI-paDAgacchattAticchatta-kaliyA tuMgA gagaNatalamaNulihaMtasiharA pAsAdIyA darisaNijjA abhiruvA paDirUvA tesi NaM mahiMdajjhayANaM uvariM aTThaaTTha maMgalagA jhyA chattAtichattA / tesi NaM mahiMdajjhayANaM purato patteyaM-patteyaM naMdA pukkhariNI pannattA, tAo NaM pukkhariNIo egaM joyaNasayaM AyAmeNaM pannAsaM joyaNAiM vikkhaMbheNaM dasa joyaNAiM uvveheNaM acchAo jAva vaNNao egaiyAo udagaraseNaM pannattAo, patteyaM-patteyaM paumavaraveDyAparikkhittAo patteyaM-patteyaM vaNasaMDaparikkhittAo / tAsi NaM naMdANaM pukkhariNINaM tidisiM tisovANapaDirUvagA pannattA, tisovANapaDirUvagANaM vaNNao, toraNA jhayA chattAtichattA / sabhAe NaM suhammAe aDayAlIsaM maNoguliyAsAhassIo pannattAo taM jahA- puratthimeNaM solasasAhassIo paccatthimeNaM solasasAhassIo dAhiNeNaM aTThasAhassIo uttareNaM sUttaM-36 aTThAsAhasIo / tAsu NaM maNoguliyAsu bahave suvaNNaruppamayA phalagA pannattA, tesu NaM suvaNNaruppamaesu phalagesu bahave vairAmayA nAgadaMtayA pannattA, tesu NaM vairAmaesa nAgadaMtaesa kiNhasuttabaddha vagghAriyamalladAmakalAvA ciTThati, sabhAe NaM suhammAe aDayAlIsaM gomANasiyAsAhassIo pannattAo taM jahA- maNoguliyA jAva nAgadaMtayA, tesu NaM rayayAmaesu sikkagesu bahave veruliyAmaio dhUvaghaDiyAo pannattAo, tAo NaM dhUvaghaDiyAo kAlagaru-pavara jAva ciTThati, sabhAe NaM suhammAe aMto bahusamaramaNijje bhUmibhAge pannatte jAva maNIhiM uvasobhie maNiphAso ya ulloyao / tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjha - desabhAe ettha NaM mahegA maNipeDhIyA pannattA solasa joyaNAiM AyAmavikkhaMbheNaM aTTha joyaNAiM bAhalleNaM savvamaNimaI acchA jAva paDiruvA | tIse NaM maNipeDhiyAe uvari ettha NaM mANavae ceiyakhaMbhe pannatte, saTThi joyaNAiM uDDhaM uccatteNaM joyaNaM uvveheNaM joyaNaM vikkhaMbheNaM aDayAlIsaM aMsie aDayAlI saMikoDIe aDayAlIsaM saiviggahie sesaM jahA- mahiMdajjhayassa, mANavagassa NaM ceiyakhaMbhassa uvariM bArasa joyaNAiM ogAhettA heTThAvi bArasa joyaNAiM vajjettA majjhe battIsAe joyaNesu ettha NaM bahave suvaNNaruppamayA phalagA pannattA, su NaM suvaNmaruppamaesu phalaesu bahave vairAmayA nAgadaMtA pannattA, tesu NaM vairAmaesa nAgadaMtesu bahave rayayAmayA sikkagA pannattA, tesu NaM rayayAmaesu sikkaesu bahave vairAmayA golavaTTasamuggayA pannattA, tesu NaM vayarAmesu golavaTTasamuggaesu bahuyAo jiNa sakahAo saMnikhittAo ciTThati, [dIparatnasAgara saMzodhitaH] [25] [13-rAyapaseNiyaM] Page #27 -------------------------------------------------------------------------- ________________ tAo NaM sUriyAbhassa devassa annesiM ca bahUNaM devANa ya devINa ya accaNijjAo jAva pajjuvAsaNijjAo mANavagassa ceiyakhaMbhassa uvariM aTThaTTha maMgalagA jhayA chattAicchattA | __ [37] tassa mANavagassa ceiyakhaMbhassa puratthimeNaM ettha NaM mahegA maNipeDhiyA pannattA, aTTha joyaNAI AyAmavikkhaMbheNaM cattAri joyaNAI bAhalleNaM savvamaNiI acchA jAva paDirUvA, tIse NaM maNipeDhiyAe uvariM ettha NaM mahege sIhAsaNe pannatte, sIhAsaNa0 vaNNatto saparivAro, tassa NaM mANavagassa ceDayakhaMbhassa paccatthimeNaM ettha NaM mahegA maNipeDhiyA pannattAaTThajoyaNAI AyAmavikkhaMbheNaM cattAri joyaNAiM bAhalleNaM savvamaNimaI acchA jAva paDirUvA | tIse NaM maNipeDhiyAe uvariM ettha NaM mahege devasayaNijje pannatte, tassa NaM devasayaNijjassa imeyArUve vaNNAvAse pannatte, taM jahA- nANAmaNimayA paDipAyA sovaNiyA pAyA nANAmaNimayAI pAyasIsagAI jaMbUNayAmayAiM gattagAiM nANAmaNimae vicce rayayAmaI tUlI tavaNijjamayA gaMDovahANayA lohiyakkhamayA bibboyaNA, se NaM devasayaNijje sAliMgaNavaTTie ubhao bibboyaNe duhao unnatte majjhe nayagaMbhIre gaMgApuliNavAluyA uddAlasAlisae suviraiyarayattANe ovacikhomadugullapaTTa-paDicchAyaNe rattaMsuyasaMvue suramme AiNaga-rUya-bUra-navaNIya-tUlaphAse mautte / [38] tassa NaM devasayaNijjassa uttarapuratthimeNaM mahegA maNipeDhiyA pannattA, aTTha joyaNAI AyAma vikkhaMbheNaM cattAri joyaNAI bAhalleNaM savvamaNimaI acchA jAva paDirUvA, tIse NaM maNipeDhiyAe uvariM ettha NaM mahege khuDDae mahiMdajjhae pannatte, sahi joyaNAI uDDhe uccatteNaM joyaNaM uvveheNaM joyaNaM vikkhaMbheNaM vairAmayavaTTalaTThasaMThiyasusiliTTha-paDirUve, tassa NaM khuDDAmahiMdajjhayassa sUttaM-38 uvariM aTThaDha maMgalagA jhayA chattAticchattA | tassa NaM khuDDAmahiMdajjhayassa paccatthimeNaM ettha NaM sUriyAbhassa devassa mahaM ege coppAle nAma paharaNakose pannatte, savvavairAmae acche jAva paDIrUve, tattha NaM sUriyAbhassa devassa phaliharayaNakhagga-gayA-dhaNuppamuhA bahave paharaNarayaNA saMnikhittA ciTThati, ujjalA nisiyA sutikkhadhArA pAsAdIyA darisaNijjA abhirUvA paDirUvA / sabhAe NaM suhammAe uvariM aTThaTTha maMgalagA jhayA chattAticchattA / [39] sabhAe NaM suhammAe uttarapuratthimeNaM ettha NaM mahege siddhAyataNe pannatte, egaM joyaNasayaM AyAmeNaM pannAsaM joyaNAiM vikkhaMbheNaM bAvattari joyaNAiM uDhaM uccatteNaM sabhAgameNaM jAva gomANasiyAo bhUmibhAgo ulloyA taheva, tassa NaM siddhAyataNassa majjhadesabhAe ettha NaM mahegA maNipeDhiyA pannattA, solasa joyaNAI AyAmavikkhaMbheNaM aTTha joyaNAI bAhalleNaM, tIse NaM maNipeDhiyAe uvariM ettha NaM mahege devacchaMdae pannatte, solasa joyaNAI AyAmavikkhaMbheNaM sAiregAiM solasa joyaNAI uDDhaM uccatteNaM savvarayaNAmae acche jAva paDirUve / tattha NaM aTThasayaM jiNapaDimANaM jiNussehappamANamittANaM saMnikhittaM saMciTThati, tAsi NaM jiNapaDimANaM imeyArUve vaNNAvAse pannatte taM jahA- tavaNijjamayA hatthatalapAyatalA aMkAmayAiM nakkhAI aMtolohiyakkhapaDisegAiM kaNagAmaIo jaMghAo kaNagAmayA jANU kaNagAmayA Uru kaNagAmaIo gAyalaTThIo tavaNijjamaIo nAbhIo riTThAmaIo romarAIo tavaNijjamayA cucUyA tavaNijjamayA sirivacchA silappavAlamayA oTThA phAliyAmayA daMtA tavaNijja-maIo jIhAo tavaNijjamayA tAluyA kaNagAmaIo [dIparatnasAgara saMzodhitaH] [26] [13-rAyapaseNiya] Page #28 -------------------------------------------------------------------------- ________________ nAsigAo aMtolohiyakkhapaDisegAo aMkAmayANi acchINi aMtolohiyakkhapaDisegANi riTThAmaIo tArAo riTThAmayANi acchipattANi riTThAmaIo bhamuhAo kaNagAmayA kavolA kaNagAmayA savaNA kaNagAIo niDAlapaTTiyAo vairAmaIo sIsaghaDIo tavaNijjamaIo kesaMtakesabhUmIo riTThAmayA uvari muddhayA / tAsi NaM jiNapaDimANaM piTThato patteyaM-patteyaM chattadhAragapaDimAo pannattAo tAo NaM chattadhAragapaDimAo himarayayakuMdeMduppagAsAiM sakoreMTamalladAmAiM-dhavalAiM AyavattAiM salIlaM dhAremANIodhAremANIo ciTThati | tAsi NaM jiNapaDimANaM ubhao pAse patteyaM patteyaM do do cAmaradhArapaDimAo pannattAo, tAo NaM cAmaradhArapaDimAo nAnAmaNikanagarayaNavimalamahariha jAva salIlaM dhAremANIo dhAremANIo ciTuMtA / tAsi NaM jiNa-paDimANaM purato do do nAgapaDimAo jakkhapaDimAo bhUyapaDimAo kuMDadhArapaDimAo saMnikhittAo ciTuMti-savvarayaNAmaIo acchAo jAva paDirUvAo, tattha devacchaMdae jiNapaDimANaM purato aTThasayaM ghaMTANaM aTThasayaM caMdaNakalasANaM aTThasayaM bhiMgArANaM evaM-AyaMsANaM thAlANaM pAINaM supaiTThANaM maNoguliyANaM vAyakaragANaM cittANaM rayaNakaraMDagANaM hayakaMThANaM jAva usabhakaMThANaM pupphacaMgerINaM jAva lomahatthacaMgerINaM pupphapaDalagANaM jAva tellasamuggANaM jAva aMjaNasamuggANaM jAva aTThasayaM dhUvakaDucchuyANaM saMnikhittaM ciTThati, tassa NaM siddhAyataNassa uvariM aTThaTThamaMgalagA jhayA chattAticchattA / ___ [40] tassa NaM siddhAyataNassa uttarapuratthimeNaM ettha NaM mahegA uvavAyasabhA pannattA, jahAsUttaM-40 sabhAe suhammAe taheva jAva maNipeDhiyA pannattA-aTThajoyaNAI devasayaNijjaM taheva sayaNijjavaNNao aTTha maMgalagA jhayA chattAticchattA / tIse NaM uvavAyasabhAe uttarapuratthimeNaM ettha NaM mahege harae pannatte-egaM joyaNasayaM AyAmeNaM pannAsaM joyaNAI vikkhaMbheNaM dasa joyaNAI uvveheNaM taheva, se NaM harae egAe paumavaraveiyAe egeNaM vaNasaMDeNaM savvao samaMtA saMparikkhitte paumavaraveiyAe vaNasaMDavaNNao tassa NaM harayassa tidisaM tisovANapaDirUvagA pannattA / tassa NaM harayassa uttarapuratthimeNaM ettha NaM mahegA abhisegasabhA pannattA, suhammAgamaeNaM jAva gomANasiyAo maNipeDhiyA sIhAsaNaM saparivAraM jAva dAmA ciTuMti, tattha NaM sUriyAbhassa devassa subahu abhiseyabhaMDe saMnikhitte ciTThai, adRDha maMgalagA taheva tIse NaM abhisegasabhAe uttarapuratthimeNaM ettha NaM mahegA alaMkAriyasabhA pannattA, jahA- sabhA sudhammA maNipeDhiyA aTTha joyANAiM sIhAsaNaM saparivAra / tattha NaM sUriyAbhassa devassa subahu alaMkAriyabhaMDe saMnikhitte ciTThati, sesaM taheva, tIse NaM alaMkAriyasabhAe uttaraparacchime NaM ettha NaM mahegA vavasAyasabhA pannattA, jahA uvavAyasabhA jAva sIhAsaNaM saparivAra maNipeDhiyA aTThaTTha maMgalagA0, tattha NaM sUriyAbhassa devassa ettha NaM mahege potthayarayaNe sannikhitte ciTThai, tassa NaM potthayarayaNassa imeyArUve vaNNAvAse pannatte taM jahA- riTThAmaIo kaMbiAo tavaNijjamae dore nAnAmaNimae gaMThI aMkamayAiM pattaI veruliyamae lippAsaNe tavaNijjamaI saMkalA riTThAmae chAdaNe riTThamaI masI vairAmaI lehaNI riTThAmayAiM akkharAiM dhammie satthe, [dIparatnasAgara saMzodhitaH] [27] [13-rAyapaseNiya Page #29 -------------------------------------------------------------------------- ________________ vavasAyasabhAe NaM uvariM aTTha maMgalagA, tIse NaM vavasAyasabhAe uttarapuratthimeNaM mahage balipIDhe pannatte-aTTha joyaNAI AyAmavikkhaMbheNaM cattAri joyaNAiM bAhalleNaM savvarayaNAmae acche jAva paDirUve tassa NaM balipIDhassa uttarapuratthimeNa ettha NaM mahegA naMdA pukkhariNI pannattA harayasarisA tIseNaM naMdANaM pukkhariNIe uttarapuracchimeNaM mahege balipIThe pannattA savvarayaNAmae acche jAva paDirUve / [41] teNaM kAleNaM teNaM samaeNaM se sUriyAbhe deve ahaNovavaNNamittae ceva samANe paMcavihAe pajjattIe pajjattibhAvaM gacchai taM jahA- AhArapajjattIe sarIrapajjattIe iMdiyapajjattIe ANapANa-pajjattIe bhAsamaNapajjattIe, tae NaM tassa sUriyAbhassa devassa paMcavihAe pajjattIe pajjattibhAvaM gayassa samANassa imeyArUve ajjhathie ciMtie patthie maNogae saMkappe sampajjitthA-kiM me pavviM karaNijjaM? kiM me pacchA karaNijjaM? kiM meM puTviM seyaM? kiM me pacchA seyaM? kiM me puTviM pi pacchA vi hiyAe suhAe khamAe nisseyasAe tAe bhavissai? tae NaM tassa sUriyAbhassa devassa sAmANiyaparisovavaNNagA devA sUriyAbhassa devassa imeyArUvaM ajjhatthiyaM jAva samuppaNNaM samabhijANittA jeNeva sUriyAbhe deve teNeva uvAgacchaMti, sUriyAbhaM devaM karayalapariggahiyaM jAva vaddhAveMti vaddhAvettA evaM vayAsI-evaM khalu devANuppiyANaM sUriyAbhe vimANe siddhAyataNaMsi jiNapaDimANaM jiNussehapamANamettANaM aTThasayaM saMnikhittaM ciTThati, sabhAe NaM suhammAe mANavae ceie khaMbhe vairAmaesa golavaTTasamaggaesa bahUo jiNa-sakahAo saMnikhittAo ciTThati / tAo NaM devANuppiyANaM aNNesiM ca bahUNaM vemANiyANaM devANaM ya devINaM ya accaNijjAo sUttaM-41 jAva pajjuvAsaNijjAo, taM eyaNNaM devANuppiyANaM puTviM karaNijja, taM eyaNNaM devANuppiyANaM pacchA karaNijjaM taM eyaNNaM devANuppiyANaM puTviM seyaM taM eyaNNaM devANuppiyANaM pacchA seyaM taM eyaNNaM devANuppiyANaM puvviM pi pacchA vi hiyAe suhAe khamAe nisseyasAe ANugAmiyattAe bhavissati / [42] tae NaM se sUriyAbhe deve tesiM sAmANiyaparisovavaNNagANaM devANaM aMtie eyamaTuM soccA nisamma hadvatuTTha jAva hiyae sayaNijjAo abbhututi abbhuDhettA uvavAyasabhAo puratthi-milleNaM dAreNaM niggacchai, jeNeva harae teNeva uvAgacchati uvAgacchittA harayaM anupayAhiNI karemANe-anupayAhiNI karemANe purathimilleNaM toraNeNaM anupavisai anupavisittA purathimilleNaM tisovANapaDirUeNaM paccorUhai paccorUhittA jalAvagAhaM karei karettA jalamajjaNaM karei karettA jalakiDDaM karei karettA jalAbhiseyaM karei karettA AyaMte cokkhe paramasUIbhae harayAo paccottarai / __paccottarittA jeNeva abhiseyasabhA teNeva uvAgacchiti uvAgacchittA abhiseyasabhaM anupayAhiNI karemANe-anupayAhiNI karemANe purathimilleNaM dAreNaM anupavisai anupavisittA jeNeva sIhAsaNe teNeva uvAgacchar3a uvAgacchittA sIhAsaNavaragae puratthAbhimuhe saNNisaNNe | tae NaM sUriyAbhassa devassa sAmANiya parisovavaNNagA devA Abhiogie deve saddAveMti saddAvettA evaM vayAsI-khippAmeva bho devA sariyAbhassa devassa mahatthaM mahagdhaM maharihaM viulaM iMdAbhiseyaM uvaTThaveha / tae NaM te AbhiogiA devA sAmANiya parisovavaNNehiM devehiM evaM vuttA samANA haTThA jAva hiyayA karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa evaM devo! tahatti ANAe viNaeNaM vayaNaM dIparatnasAgara saMzodhitaH] [28] [13-rAyapaseNiya Page #30 -------------------------------------------------------------------------- ________________ paDisuNeti, paDisuNittA uttarapuratthimaM disIbhAgaM avakkamaMti, avakka-mittA veuvviyasamagghAeNaM samohaNNaMti samohaNittA saMkhejjAiM joyaNAiM doccaM pi veuvviyasamagghAeNaM samohaNNaMti samohaNittA aTThasahassaM sovaNNiyANaM kalasANaM aTThasahassaM ruppamayANaM kalasANaM aTThasahassaM-maNimayANaM kalasANaM aTThasahassaM suvaNNaruppamayANaM kalasANaM aTThasahassaM suvaNNaruppamaNimayANaM kalasANaM aTThasahassaM bhomijjANaM kalasANaM evaM bhiMgArANaM AyaMsANaM thAlANaM pAINaM supatiTThANaM maNoguliyANaM vAyakaragANaM cittANaM rayaNakaraMDagANaM pupphacaMgerINaM jAva lomahatthacaMgerINaM pupphapaDalagANaM jAva lomahatthapaDa-lagANaM sIhAsaNANaM chattANaM cAmarANaM tellasamaggANaM jAva aMjaNasamuggANaM aTThasahassaM jhayANaM aTThasa-hassaM dhUvakaDucchuyANaM viuvvaMti / viuvvittA te sAbhAvie ya veThavvie ya kalase ya jAva kaDucchue ya giNhaMti giNhittA sUriyAbhAo vimANAo paDinikkhamaMti paDinikkhamittA tAe ukkiTThAe turiyAe cavalAe jAva tiriyamasaMkhejjANaM vItivayamANA-vItivayamANA jeNeva khIrodayasamudde teNeva uvAgacchaMti uvAgacchittA khIroyagaM giNhaMti giNhittA jAI tatthuppalAiM jAva sahassapattAiM tAiM giNhaMti giNhittA jeNeva pukkharodae samudde teNeva uvAgacchaMti uvAgacchittA pukkharodayaM geNhaMti geNhittA jAiM tatthuppalAiM jAva sahassapattAiM tAiM giNhati giNhittA jeNeva samayakhette jeNeva bharaheravayAiM vAsAiM jeNeva mAgahavaradAmapabhAsAiM titthAI teNeva uvAgacchati / uvAgacchittA titthodagaM geNhaMti geNhittA titthamaTTiyaM geNhaMti geNhittA jeNeva gaMgA siMdhU rattA rattavaIo mahAnaIo teNeva uvAgacchittA salilodagaM geNhati geNhittA ubhaokUlamaTTiyaM geNhati sUttaM-42 geNhittA jeNeva cullahimavaMtasiharivAsaharapavvayA teNeva uvAgacchaMti uvAgacchittA savvatUyare savvapupphe savvagaMdhe savvamalle savvosahisiddhatthae giNhaMti giNhittA jeNeva pauma-puMDarIyadahA teNeva uvAgacchaMti uvAgacchittA dahodagaM geNhaMti geNhittA jAiM tattha uppalAiM jAva sahassapattAiM tAiM gehaMti geNhittA / jeNeva hemavaya-eraNNavayAiM vAsAiM jeNeva rohiyaM-rohiyaMsa-suvaNNakUla-rUppakUlAo mahAnaIo teNeva uvAgacchaMti, uvAgacchittA salilodagaM geNhaMti geNhittA ubhaokUlamaTTiyaM giNhaMti giNhittA jeNeva saddAvAti-viyaDAvAti-vaTTaveyaDDhapavvayA teNeva uvAgacchaMti uvAgacchittA savvatUyare taheva jeNeva mahAhimavaMtarUppivAsaharapavvayA teNeva uvAgacchaMti taheva jeNeva mahApauma-mahApuMrIyaddahA teNeva uvAgacchaMti uvAgacchittA dahodagaM giNhaMti giNhittA taheva jeNeva harisavAsarammagavAsAiM jeNeva hari-harikaMta-naranArikatAo mahAnaIo teNeva uvAgacchati jeNeva gaMdhAvAti-mAlavaMtapariyAgA vaTTaveyaDaDhapavvayA teNeva uvAgacchaMti taheva jeNeva nisaDha nIlavaMta vAsadharapavvayA taheva jeNeva tigiccha-kesarIddahAo teNeva uvAgacchaMti taheva jeNeva puvvavidehAvaravidehavAsiM jeNeva sItA-sItodAo mahAnadIo teNeva uvAgacchaMti jeNeva savvacakkavaTTivijayA jeNeva savvamAgahavaradAmapabhAsAiM titthAI teNeva uvAgacchati uvAgacchittA titthodagaM geNhaMti geNhittA titthamaTTiyaM gehaMti geNhittA / jeNeva savvaMtaranaIo jeNeva savvavakkhArapavvayA teNeva uvAgacchaMti uvAgacchittA savvatUyare taheva jeNeva maMdare pavvate jeNeva bhaddasAlavane teNeva uvAgacchaMti uvAgacchittA savvatUyare savvagaMdhe savvamalle savvosahisiddhatthae ya gehati geNhittA / [dIparatnasAgara saMzodhitaH] [29] [13-rAyapaseNiya Page #31 -------------------------------------------------------------------------- ________________ jeNeva naMdanavane teNeva uvAgacchaMti uvAgacchittA savvatUyare jAva savvosahisiddhatthae ya sarasaM ca gosIsacaMdaNaM giNhaMti giNhittA jeNeva somanasavane teNeva uvAgacchaMti uvAgacchittA savvatUyare jAva savvosahisiddhatthae ya sarasaM ca gosIsasacaMdaNaM ca divvaM ca sumanadAmaM giNhaMti giNhittA jeNeva paMDagavaNe teNeva uvAgacchaMti uvAgacchittA savvatUyare jAva savvosahisiddhatthae ca sarasaM ca gosIsacaMdaNaM ca divvaM ca sumanadAmaM daddaramalayasugaMdhiyagaMdhe giNhaMti giNhittA gato milAyaMti milAittA tAe ukkaTThA jAva / jeNeva sohamme kappe jeNeva sUriyAbhavimANe jeNeva abhiseyasabhA jeNeva sUriyAme deve teNeva uvAgacchaMti uvAgacchittA sUriyAbhaM devaM karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTu jaeNaM vija vaddhAveMti vaddhAvettA taM mahatthaM mahagghaM maharihaM viulaM iMdAbhiseyaM uTThaveMti / tae NaM taM sUriyAbhaM devaM cattAri sAmANiyasAhassIo cattAri aggamahisIo saparivArAto tiNNi parisAo satta aNiyAo satta aNiyAhivaiNo jAva aNNevi bahave sUriyAbhavimANavAsiNo devA ya devo ya tehiM sAbhAviehiM ya veuvviehi ya varakamalapaiTThANehiM surabhivara-vAripaDipunnehiM caMdaNakayacaccAehiM AviddhakaMTheguNehiM paThamuppalapihANehiM sukumAlakomalakarayalapariggahiehiM aTThasahasseNaM sovaNiyANaM kalasANaM jAva aTThasahasseNaM suvaNNaruppamaNimayANaM kalasANaM aTThasahasseNaM bhomijjANaM kalasANaM savvodaehiM savvamaTTiyAhiM savvatUyarehiM jAva savvosahisiddhatthaehiM ya savviDDhIe jAva nAiyaraveNaM mahayAmahayA iMdAbhiseeNaM abhisiMcati / tae NaM tassa sUriyAbhassa devassa mahayA - mahayA iMdAbhisee vaTTamANe-appegatiyA devA sUtaM -42 sUriyAbhaM vimANaM naccoyagaM nAtimaTTiyaM pavirala-phusiya-rayareNu-viNA-saNaM divvaM surabhigaMdhodaga vAsaM vAsaMti, appegatiyA devA sUriyAbhaM vimANaM hayarayaM naTTharayaM bhaTTharayaM uvasaMta-rayaM pasaMtarayaM kareMti / appegatiyA devA sUriyAbhaM vimANaM AsiyasaMmajjiovalittaM sui-saMmaTTharatthatarANavIhiyaM kareMti, appegatiyA devA sUriyAbhaM vimANaM maMcAimaMcakaliyaM kareMti, appegaiyA devA sUriyAbhaM vimAnaM nANAviharAgosiya jhayapaDAgAipaDAgamaMDiyaM kareMti appegatiyA devA sUriyAbhaM vimANaM lAulloiyamahiyaM gosIsasarasaratta-caMdaNadaddara - diNNapaMcaMgulitalaM kareMti, appegatiyA devA sUriyAbhaM vimANaM uvaciyacaMdaNakalasaM caMdaNa-ghaDasukayatoraNapaDiduvAradesabhAgaM kareMti, appegatiyA devA sUriyAbhaM vimANaM AsattosattaviulavaTTavagghAriyamalladAmakalAvaM kareMti, appegatiyA devA sUriyAbhaM vimANaM paMcavaNNasurabhi-mukkapupphapuMjovayArakaliyaM kareMti, appegatiyA devA sUriyAbhaM vimANaM kAlagaru-pavarakuMdurukka-taru-kka-dhUvamaghamagheMtagaMdhughuyAbhirAmaM kareMti / appegaiyA devA sUriyAbhaM vimANaM sugaMdhagaMdhiyaM gaMdhavaTTibhUtaM kareMti appegatiyA devA hiraNNavAsaM vAsaMti suvaNNavAsaM vAsaMti rayaNavAsaM vAsaMti vairavAsaM vAsaMti pupphavAsaM vAsaMti phalavAsaM vAsaMti mallavAsaM vAsaMti gaMdhavAsaM vAsaMti cuNNavAsaM vAsaMti AbharaNavAsaM vAsaMti appegaiyA devA hiraNNavihiM bhAetiM, evaM suvaNNavihiM rayaNavihiM pupphavihiM phalavihiM mallavihiM gaMdhavihiM cuNNavihiM vatthavihiM AbharaNavihiM bhAeMti, appegatiyA devA cauvvihaM vAittaM vAeMti-tataM vitataM ghaNaM jhusiraM, appegaiyA devA cauvvihaM geyaM gAyaMti taM jahA- ukkhittAyaM pAyaMttAyaM maMdAyaM roiyAvasANaM, [dIparatnasAgara saMzodhitaH ] [30] [13-rAyapaseNiyaM] Page #32 -------------------------------------------------------------------------- ________________ appegatiyA devA duyaM naTTavihiM uvadaMseMti appegatiyA devA vilaMbiyaM naTTavihiM uvadaMseMti appegatiyA devA datavilaMbiyaM naTTavihiM uvadaMseti, evaM appegatiyA aMciyaM naTTavihiM uvadaMseti / appegatiyA devA ribhiyaM naTTavihiM uvadaMseMti appegaiyA devA aMciya-ribhiyaM naTTavihiM uvadaMseMti, appegaiyA devA ArabhaDaM naTTavihiM uvadaMseMti appegaiyA devA bhasolaM naTTavihiM uvadaMseMti appegaiyA devA ArabhaDa-bhasolaM naTTavihiM uvadaMseMti, appegaiyA devA uppAyanivAyapasattaM saMkuciya-pasAriyaM riyAriyaM bhaMta-saMbhaMtaM nAmaM divvaM naTTavihiM uvadaMseMti, appegatiyA devA cauvvihaM abhinayaM abhinayaMti taM jahA- dilRtiyaM pAuMtiyaM sAmannaoviNivAiyaM logamajjhAvasANiyaM, appegatiyA deva rati appegagiyA devA pINeti te appegatiyA hakkAreMti, appegatiyA viNeti appegatiyA taMDaveMti appegatiyA bukkAreMti pINeti lAseMti taMDaveMti, appegatiyA apphoDeMti appegatiyA vaggaMti appegatiyA tivaiM chiMdaMti appegatiyA apphoDeMti vaggaMti tivaiM chiMdaMti, appegatiyA hayahesiyaM kareMti appegatiyA hatthigulagulAiyaM kareMti appegatiyA rahadhaNadhaNAiyaM kareMti appegatiyA hayahesiyaM kareMti hatthigulagulAiyaM kareMti appegatiyA haraghaNagaNAI kareMti appegatiyA uccholeMti paccholeMti appegatiyA ukkidviyaM kareMti appegatiyA tinnivi kareti appegatiyA ovayaMti appegatiyA uppayaMti appegatiyA parivayaMti appegaiyA tiNNi vi, appegaiyA sIhanAyaM nayaMti appegatiyA padadaddarayaM kareMti appegatiyA bhUmicaveDaM dalayaMti | appegatiyA tiNNi vi / appegatiyA gajjati appegatiyA vijjayAyaMti appegaiyA vAsaM vAsaMti appegatiyA tiNNi vi kareMti, appegatiyA jalaMti appegatiyA tavaMti appegatiyA pataveMti appegatiyA tiNNi vi, sUttaM-42 appegatiyA hakkAreMti appegatiyA thukkAreMti appegatiyA dhakkAreMti appegatiyA sAiM sAiM nAmAiM sAheti appegatiyA cattAri vi, appegatiyA devasaNNivAyaM kareMti appegatiyA devujjoyaM kareMti appegaiyA devukkaliyaM kareMti appegaiyA devakahakahagaM kareMti appegatiyA devaduhaduhagaM kareMti appegatiyA celukkhevaM kareMti appegaiyAdevasaNNivAyaM devujjoyaM devukkaliyaM devakahakahagaM devaduhaduhagaM celukkhevaM kareMti, appegatiyA uppalahatthagayA jAva sahassapattahatthagayA appegatiyA caMdaNakalasahatthagayA jAva dhUvakaDucchuyahatthagayA haTTa tuTTha jAva hiyayA savvao samaMtA AhAvaMti paridhAvati / tae NaM taM sUriyAbhaM devaM cattAri sAmANiyasAhassIo jAva solasa AyarakkhadevasAhassIo aNNe ya bahave sUriyAbharAyahANivatthavvA devA ya devIo ya mahayA-mahayA iMdAbhisegeNaM abhisiMcaMti abhisiMcittA patteyaM-patteyaM karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa evaM vayAsI-jaya-jaya naMdA jayajaya bhaddA jaya-jaya naMdA bhadaM te ajiyaM jiNAhi jiyaM ca pAlehiM jiyamajjhe vasAhi-iMdo iva devANaM jAva bharaho iva maNuyANaM-bahUiM paliovamAI bahUiM sAgarovamAI bahUiM paliovama-sAgarovamAiM cauNhaM sAmANiyasAhassINaM jAva AyarakkhadevasAhassINaM sUriyAbhassa vimANassa annesiM ca bahUNaM sUriyAbhavimANavAsINaM devANa ya devINa ya AhevaccaM jAva mahayA mahayA kAremANe pAlemANe viharAhi tti kaTTa jayajaya sadaM pauMjaMti / tae NaM se sUriyAbhe deve mahayA-mahayA iMdAbhisegeNaM abhisitte samANe abhiseyasabhAo purathimilleNaM dAreNaM niggacchati niggacchittA jeNeva alaMkAriyasabhA teNeva uvAgacchati uvAgacchittA dIparatnasAgara saMzodhitaH] [31] [13-rAyapaseNiya Page #33 -------------------------------------------------------------------------- ________________ niyaMseti alaMkAriyasabhaM anupayAhiNI karemANe-anupayAhiNI karemANe alaMkAriyasabhaM purathimilleNaM dAreNaM anupavisati anupavisittA jeNeva sIhAsaNe teNeva uvAgacchati uvAgacchittA sIhAsaNavaragate puratthAbhimuhe saNNisaNNe tae NaM tassa sUriyAbhassa devassa sAmANiyaparisovavaNNagA devA alaMkAriyabhaMDaM uvaTThaveMti, tae NaM se sUriyAbhe deve tappaDhamayAe pamhalasUmAlAe surabhIe gaMdhasakAsAIe gAyAiM lUheti lUhettA saraseNaM gosIsa-caMdaNeNaM gAyAiM analiMpati analiMpittA nAsAnIsAsa-vAya-vojjhaM cakkhaharaM vaNNapharisajattaM hayalAlA-pelavA-tiregaM dhavalaM kaNaga-khaciyaMtakammaM AgAsaphAliya-samappabhaM divvaM niyaMsettA hAraM piNiddhati piNivettA addhahAraM piNiddhati piNivettA egAvaliM piNi ti piNiddhattA muttAvaliM piNiddheti piNiddhattA rayaNAvaliM piNiddheti piNiddhattA evaM-aMgayAiM keyUrAiM kaDagAiM tuDiyAI kaDisattagaM dasama-dANaMtagaM vikacchasattagaM maraviM kaMThamaraviM pAlaMbaM kaMDalAiM cUDAmaNiM cittarayaNasaMkaDaM mauDaMpiNiddhati piNivettA gaMthima-veDhima-pUrima-saMghAimeNa cauvviheNaM malleNaM kapparukkhagaM piva appANaM alaMkiya-vibhasiyaM karer3a karettA daddaramalayasagaMdhagaMdhiehiM gAyAiM bhakhaMDeti divvaM ca samaNadAma piNiddher3a / __ [43] tae NaM se suriyAbhe deve kesAlaMkAreNaM mallAlaMkAreNaM AbharaNAlaMkAreNaM vatthAlaMkAreNa-cauvviheNaM alaMkAreNaM alaMkiyavibhUsie samANe paDipunnANaMlaMkAre sIhAsaNAo abbhuDheti abbhuDhettA alaMkAriyasabhAo purathimilleNaM dAreNaM paDinikkhamai paDinikkhamittA jeNeva vavasAyasabhA teNeva uvAgacchati vavasAyasabhaM anupayAhiNIkaremANe-anupayAhiNIkaremANe purathimillemaM dAreNaM anupavisati anupavisittA jeNeva sIhAsaNe teNeva uvAgacchati uvAgacchittA sIhAsaNavaragatte puratthAbhimuhe saNNisaNNe tae NaM tassa sUriyAbhassa devassa sAmANiyaparisovavaNNagA devA potthayarayaNaM uvaNeti, tae sUttaM-43 NaM se sUriyAbhe deve potthayarayaNaM giNhati giNhittA potthayarayaNaM muyai muittA potthayarayaNaM vihADei vihADittA potthayarayaNaM vAeti vAettA dhammiyaM vavasAyaM vavasai vavasaittA potthayarayaNaM paDinikkhavai paDinikkhivittA sIhAsaNAto abbhuDheti abbhuDhettA vavasAyasabhAto purathimilleNaM dAreNaM paDinikkhamai paDinikkhamittA / jeNeva naMdA pukkhariNI teNeva uvAgacchati uvAgacchittA naMda pukkhariNiM purathimilleNaM toraNeNaM tisovANapaDirUvaeNaM paccoruhai paccoruhittA hatthapAdaM pakkhAleti pakkhelettA AyaMte cokkhe paramasuIbhae ega mahaM seyaM rayayAmayaM vimalaM salilapannaM mattagayamahAmahAgitisamANaM bhiMgAraM pageNhati pageNhittA jAiM tattha uppalAiM jAva satasahassapattAiM tAiM geNhati geNhittA naMdAto pukkhariNIto paccottarati paccottarittA jeNeva siddhAyataNe teNeva pahArettha gamaNAe | ___ [44] tae NaM taM sUriyAbhaM devaM cattAri sAmANiyasAhassIo jAva solasa AyarakkhadevasAhassIo aNNe ya bahave sUriyAbhavimANavAsiNo [vemANiyA devA] ya devIo ya appegatiyA uppalahatthagayA jAva sahassapattahatthagayA sUriyAbhaM devaM piTThato-piTThato samaNugacchaMti / tae NaM tassa sUriyAbhassa devassa AbhiogiyA devA ya devIo ya appegatiyA caMdaNakalasahatthagayA jAva appegatiyA dhUvakaDucchuya-hatthagayA hadvatuTTha-jAva sUriyAbhaM devaM cidvatto-pitto samaNugacchaMti / dIparatnasAgara saMzodhitaH] [32] [13-rAyapaseNiya Page #34 -------------------------------------------------------------------------- ________________ tae NaM se sUriyAbhe deve cauhiM sAmANiya-sAhassIhiM jAva AyarakkhadevasAhassIhiM aNNehiM bahUhiM ya [sUriyAbhavimANavAsIhiM] vemANiehiM devehi ya devIhi ya saddhiM saMparivuDe savviDDhIe jAva nAtiyaraveNaM jeNeva siddhAyataNe teNeva uvAgacchati uvagAcchittA siddhAyataNaM puratthamilleNaM dAreNaM anupavisati anupavisittA / jeNeva devacchaMdae jeNeva jinapaDimAo teNeva uvAgacchati uvAgacchittA jinapaDimANaM Aloe paNAmaM kareti karettA lohamatthagaM gihiti giNhittA jinapaDimANaM lomahatthaeNaM pamajjai pamajjittA jinapaDimAo surabhiNA gaMdhodaeNaM NhAei NhAittA saraseNaM gosIsacaMdaNeNaM gAyAiM anulipai anuliMpaittA surabhigaMdhakAsAieNaM gAyAI lUhei luhettA jinapaDimANaM ahayAI devadUsajuyalAI niyaMseiM niyaMsettA aggehiM varehiM gaMdhehiM mallehi ya accei accattA pupphAruhaNaM jAva AbharaNAruhaNaM karei karettA AsattosattaviulaTTavagghAriyamalladAmakalAvaM karei karettA kayaggahagahiyakarayala-pabbhaTThavippamukkeNaM dasaddhavaNNeNaM kusumeNaM pupphapuMjoyavayArakaliyaM karei karettA jinapaDimANaM purato acchehiM saNhehiM rayayAmaehiM accharasA-taMdulehiM aTTha maMgale Alihai taM jahA sotthiyaM jAva dappaNaM tayANaMtaraM ca NaM caMdappabha-vairaveruliya-vimaladaMDa kaMcamaNirayaNabhatticittaM kAlAgaru-pavarakuMdurukka-turukka-dhUva-maghamagheta-gaMdhuttamANuviddhaM ca dhUvavahi viNimmuyaMtaM veruliyamayaM kaDucchuyaM paggahiyaM payatteNaM dhUvaM dAUNaM jinavarANaM aTThasaya visuddha-ganthajuttehiM attha-juttehiM apunaruttehiM mahAvittehiM saMthaNai saMthuNittA sattaTTha padANi paccosakkei paccosakkittA vAmaM jANuM aMcei aMcittA dAhiNaM jANu dharaNitalaMsi nihaTTa tikkhutto muddhANaM dharaNitalaMsi nivADei nivADittA IsiM paccuNNamai paccuNNamittA karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTha evaM vayAsI namotthuNaM arahaMtANaM jAva saMpattANaM vaMdai-namaMsai vaMdittA namaMsittA-jeNeva siddhAyataNassa sUttaM-44 bahumajjhadesabhAe teNeva uvAgacchai uvAgacchittA lomahatthagaM parAmusai parAmusittA siddhAyataNassa bahumajjha-desabhAgaM lomahattheNaM pamajjati, divvAe dagadhArae abbhukkhei, abbhukkhettA saraseNaM gosIsaMcadeNaNaM paMcaM-gulitalaM dalayai dalaittA kayaggahagahiyaM jAva puMjovayArakaliyaM karei karettA dhUve dalayai dalayittA jeNeva siddhAyataNassa dAhiNille dAre teNeva uvAgacchati uvAgacchittA lomahatthagaM parAmusai parAmusittA dAraceDIo ya sAlabhaMjiyAo ya vAlarUvae ya lomahatthaeNaM pamajjai pamajjittA divvAe dagadhArae abbhukkheiM abbhukkhettA saraseNaM gosIsacaMdaNeNaM caccae dalayai dalaittA pupphAruhaNaM mallA jAva AbharaNAruhaNaM karei karettA AsattosattaM jAva dhUvaM dalayai dalayittA-jeNeva dAhiNille dAre muhamaMDave jeNeva dAhiNillassa muhamaMDavassa bahumajjhadesabhAe teNeva uvAgacchar3a uvAgacchittA lomahatthagaM parAmusai parAmusittA bahumajjhadesabhAgaM lomahattheNaM pamajjai pamajjittA divvAe dagdhArAe abbhukkher3a abbhukkhettA saraseNaM gosIsacaMdaNeNaM paMcagulitalaM maMDalagaM Alihai AlihittA kayaggahagahiya jAva dhUvaM dalayai dalayittA jeNeva dAhiNillassa muhamaMDavassa paccatthimille dAre teNeva uvAgacchai uvAgacchittA lomahatthagaM parAmasai parAmusittA dAraceDIo ya sAlabhaMjiyAo ya vAlarUvae ya lomahattheNaM pamajjai pamajjittA divvAe dagadhArAe abbhukkhei abbhukkhettA saraseNaM gosIsaMcadaNeNaM caccae dalayai dalayittA [dIparatnasAgara saMzodhitaH] [33] [13-rAyapaseNiya] Page #35 -------------------------------------------------------------------------- ________________ pupphAruhaNaM jAva AbharaNAruhaNaM karei karettA AsattosattaM jAva dhUvaM dalayai dalayittA-jeNeva dAhiNillassa muhamaMDavassa uttarillA khaMbhapaMtI teNeva uvAgacchai uvAgacchittA lomahatthaM parAmasar3a parAmusittA khaMbhe ya sAlabhaMjiyAo ya vAlarUvae ya lomahatthaeNaM pamajjai pamajjittA jahA ceva paccatthimillassa dArassa jAva dhUvaM dalayai dalayittA jeNeva dAhaNillassa muhamaMDavassa purathimille dAre teNeva uvAgacchai uvAgacchittA lomahatthagaM parAmusittA dAraceDAo ya sAlabhaMjiyAo ya vAlarUvae ya lomahatthemaM pamajjai pamajjittA taM ceva savvaM / jeNeva dAhiNillassa mahamaMDavassa dAhiNille dAre teNeva uvAgacchar3a uvAgacchittA dAraceDIo ya taM ceva savvaM jeNeva dAhiNille pecchAgharamaMDave jeNeva dAhiNillassa pecchAgharamaMDavassa bahumajjhadesabhAge jeNeva vairAmae akkhAie jeNeva maNipeDhiyA jeNeva sIhAsaNe teNeva uvAgacchar3a uvAgacchittA lomahatthagaM parAmusai parAmusittA akkhADagaM ca maNipeDhiyaM ca sIhAsaNaM ca lomahatthaeNaM pamajjai pamajjittA divve dagadhArAe abbhukkhei abbhukkhettA saraseNaM gosIsasacaMdaNemaM caccae dalayai dalayittA pupphArUhaNaM Asattosatta jAva dhUvaM dalayai dalaittA jeNeva dAhiNillassa pecchAgharamaMDavassa paccatthimille dAre0 uttarille dAre taM ceva jaM ceva puratthimille dAre, taM ceva, jeNeva dAhiNille ceiyathUbhe teNeva uvAgacchai uvAgacchittA jAva thUbhaM ca maNipeDhiyaM ya divvAe dagadhArAe abbhukkhei abbhakkhettA saraseNaM gosIsacaMdaNemaM caccae dalayai dalayittA pupphAruhaNaM Asattosatta jAva dhUvaM dhalayai dalayitA jeNeva paccatthimillA maNipeDhiyA jeNeva paccatthimillA jinapaDimA teNeva uvAgacchar3a uvAgacchittA jinapaDi-mAe Aloe paNAmaM karei karettA taM ceva, jeNeva uttarillA jinapaDimA taM ceva savvaM jeNeva patthimillA maNipeDhiyA jeNeva purathimillA jinapaDimA teNeva uvAgacchar3a uvAgacchittA taM ceva jeNeva dAhiNillA maNipeDhiyA jeNeva dAhiNillA jinapaDimA taM ceva savvaM jeNeva dAhiNille ceiyarukkhe sUttaM-44 teNeva uvAgacchai uvAgacchittA taM ceva, jeNeva dAhiNille mahiMdajjhae taM ceva savvaM / jeNeva dAhiNillA naMdApukkhariNI teNeva uvAgacchai uvAgacchittA lomahatthagaM parAmusati parAmusittA toraNe ya tisovANapaDirUvaae ya sAlabhaMjiyAo ya vAlarUvae ya lomahatthaeNaM pamajjai pamajjitatA divvAe dagadhArae abbhukkher3a abbhukkhettA saraseNaM gosIsacaMdaNeNaM0 pupphArUhaNaM0 Asattosatta0 dhUvaM dalayati dalaittA siddhAyataNaM anupayAhiNIkaremANe jeNeva uttarillA naMdApukkhariNI teNeva uvAgacchati uvAgacchittA taM ceva / jeNeva uttarille ceiyarukkhe teNeva uvAgacchai uvAgacchittA jeNeva uttarille ceiyathUbhe teNeva uvAgacchai uvAgacchittA jeNeva paccatthi-millA maNipeDhiyA jeNeva paccatthimillA jinapaDimA taM ceva, jeNeva uttarille pecchAgharamaMDave teNeva uvAgacchar3a uvAgacchittA jA ceva dAhiNille vattavvayA sA ceva savvA purathimille dAre,dAhiNillA khaMbhapaMti taM ceva savvaM, jeNeva uttarillassa dAre muhamaMDave jeNeva uttarillassa muhamaMDavassa bahumajjhadesabhAe taM ceva savvaM, paccatthimille dAre teNeva uvAgacchai uvAgacchittA jeNeva uttarillassa muhamaMDavassa [dIparatnasAgara saMzodhitaH] [34] [13-rAyapaseNiya Page #36 -------------------------------------------------------------------------- ________________ uttarille dAre0 dAhiNillassa khaMbhapaMtI teNeva uvAgacchai uvAgacchittA jeNeva siddhAyataNassa uttarille dAre teNeva uvAgacchai uvAgacchittA taM ceva jeNeva siddhAyataNassa puritthimille dAre teNeva uvAgacchar3a uvAgacchittA jeNeva purathimille dAre muhamaMDave jeNeva puritthimillassa muhamaMDavassa bahumajjha-desabhAge teNeva uvAgacchar3a uvAgacchittA jeNeva purathimille muhamaMDavassa dAhiNille paccatthimallA khaMbhapaMtI uttarille dAre taM va purathimille dAre taM ceva / jeNeva purathimillassa pecchAgharamaMDave evaM thUbhe jinapaDimAo ceiyarUkkhA mahiMdajjhayA naMdApukkhariNI taM ceva jAva dhUvaM dalayai dalayittA jeNeva sabhA suhammA teNeva uvAgacchatti uvAgacchittA sabhaM suhamma puratthimileNaM dAreNaM anupavisai anupavisittA jeNeva mANavae ceiyakhaMbhe jeNeva vairAmae golavaTTa samuggae teNeva uvAgacchai uvAgacchittA lomahatthagaM parAmusaiparAmusittA vairAmae golavaTTasamuggae lomahattheNaM pamajjai pamajjittA vairAmae golavaTTa samuggae vihADei vihADettA jiNasagahAo lomahattheNaM pamajjai pamajjittA surabhiNA gaMdhodaeNaM pakkhAlei pakkhAlittA aggehiM varehiM gaMdhehi ya sallehi ya accei dhUvaM dalayai dalaittA jinasakahAo vairAmaesu golavaTTasamuggae paDinikkhivai mANavagaM ceiyakhaMbhaM halomahatthaeNaM pamajjai divvAe dagadhArAe saraseNaM gosIsacaMdaNeNaM caccae dalayai, pupphArAhaNaM jAva dhUvaM dalayai, jeNeva sIhAsaNe taM ceva, jeNeva khuDDAgamahiMdajjae taM ceva, jeNeva paharaNakose coppAlae teNeva uvAgacchar3a uvAgacchittA lomahatthagaM parAmusai parAmusittA paharaNakosaM coppAlaM lomahatthaeNaM pamajjai pamajjittA divvAe dagadhArAe saraseNaM gosIsacaMdaNeNaM caccae dalayai dalayittA pupphAruhaNaM Asattosatta jAva dhUvaM dalayai dalayittA jeNeva sabhAe suhammAe bahumajjhadesabhAe jeNeva maNipeDhiyA jeNeva devasayaNijjaM teNeva uvAgacchai uvAgacchittA lomahatthagaM parAmusai devasayaNijjaM ca maNipeDhiyaM ca lomahatthaeNaM pamajjai jAva dhUvaM dalayai dalayittA-jeNeva uvavAyasabhAe dAhiNille dAre taheva abhiseyasabhAsarisaM jAva purathimillA naMdA pukkhariNI jeNeva harae teNeva uvAgacchai uvAgacchittA toraNe ya tisovANe ya sAlabhaMjiyAo ya vAla sUttaM-44 rUvae ya taheva, jeNeva abhiseyasabhA teNeva uvAgacchai uvAgacchittA taheva sIhAsaNaM ca maNipeDhiyaM ca sesaM taheva AyayaNasarisaM jAva purathimillA naMdA pukkhariNI, jeNeva alaMkAriyasabhA teNeva uvAgacchar3a uvAgacchittA jahA abhiseya sabhA taheva savvaM / jeNeva vavasAyasabhA teNeva uvAgacchada uvAgacchittA taheva lomahatthayaM parAmusati potthayarayaNaM lomahatthaeNaM pamajjai pamajjittA divvAe dagadhArAe aggehiM varehi ya gaMdhehi mallehi ya acceti accattA maNipeDhiyaM sIhAsaNaM ca sesaM taM ceva, purathimillAnaMdA pukkhariNI jeNeva harae teNeva uvAgacchai uvAgacchittA toraNe ya tisovANe ya sAlibhaMjiyAo ya vAlarUvae ya taheva / jeNeva balipIDhe teNeva uvAgacchai uvAgacchittA balivisajjaNaM karei karettA Abhiogie deve saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA sUriyAbhe vimANe siMghADaesu tiesu caukkesu dIparatnasAgara saMzodhitaH] [35] [13-rAyapaseNiya Page #37 -------------------------------------------------------------------------- ________________ caccaresu caummuhesu mahApahapahesu pAgAresu aTTAlaesu cariyAsu dAresu gopuresu toraNesu ArAmesu ujjANesu kAnanesu vanesu vanasaMDesu vaNarAIsu accaNiyaM kareha karettA | ___ eyamANattiyaM khippAmeva paccappiNaha / tae NaM te AbhiogiyA devA sUriyAbheNaM deveNaM evaM vuttA samANA jAva paDisuNettA sUriyAbhe vimANe siMghADaesu tiesu caukkaesu caccaresu caummuhesu mahApahapahesu pAgAresu aTTAlaesu cariyAsu dAresu gopuresu toraNelasu ArAmesu ujjANesu kAnanesu vanesu vanasaMDesu vanarAIsu accaNiya kareMti karettA jeNeva sUriyAbhe deve jAva paccappiNaMti / tae NaM se sUriyAbhe deve jeNeva naMdA pukkhariNI teNeva uvAgacchai uvAgacchittA naMdaM pukkhariNiM purathimilleNaM tisomANapaDirUvaeNaM paccoruhati paccoruhittA hatthapAe pakkhAlei pakkhAlettA naMdAo pukkhariNIo paccuttarai paccuttarettA jeNeva sabhA sudhammA teNeva pahArettha gamaNAe | tae NaM se sUriyAbhe deve cauhiM sAmANiyasAhassIhiM jAva solasahiM AyarakkhadevasAhassIhiM aNNehiM ya bahUhi~ sUriyAbhavimANavAsIhiM vemANiehiM devehi ya devIhi ya saddhiM saMparivuDe savviDDhIe jAva nAiyaraveNaM jeNeva sabhA suhammA teNeva uvAgacchar3a uvAgacchittA sabhaM suhammaM puratthamilleNaM dAreNaM anupavisati anupavisittA jeNeva sIhAsaNe teNeva uvAgacchai uvAgacchittA sIhAsaNavaragae puratthAbhimuhe saNNisaNNe / [45] tae NaM tassa sUriyAbhassa devassa avaruttareNaM uttareNaM uttarapuratthamilleNaM cattAri sAmANiyasAhassIo causu bhaddAsaNasAhassIsu nisIyaMti, tae NaM tassa sUriyAbhassa devassa puratthimeNaM cattAri aggamahisIo causu bhaddAsaNesu nisIyaMti, tae NaM tassa sUriyAbhassa devassa dAhiNapuratthimeNaM abhiMtariyAe parisAe aTTha devasAhassIo aTThasu bhaddAsaNasAhassIsu nisIyaMti, tae NaM tassa sUriyAbhassa devassa dAhiNeNaM majjhimAe parisAe dasa devasAhassIo dasahiM bhaddAsaNasAhassIhiM nisIyaMti, tae NaM tassa sUriyAbhassa devassa dAhiNapaccatthimeNaM bAhiriyAe parisAe bArasa devasAhassIto bArasAhiM bhaddAsaNasAhassIhiM nisIyaMti, tae NaM tassa sUriyAbhassa devassa paccatthimeNaM satta aNiyAhivaiNo sattahiM bhaddAsaNehiM nisIyaMti, tae NaM tassa sUriyAbhassa devassa paccatthimeNaM satta aNiyAhivaiNo sattahiM bhaddAsaNehiM nisIyaMti / sUttaM-45 tae NaM tassa sUriyAbhassa devassa cauddisiM solasa AyarakkhadevasAhassIo solasahiM bhaddAsaNasAhassIhiM nisIyaMti, taM jahA- purathimilleNaM cattAri sAhassIo dAhiNeNaM cattAri sAhassIo paccatthimeNaM cattAri sAhassIo uttareNaM cattAri sAhassIo | te NaM AyarakkhA saNNaddha-baddha-vammiyakavayA uppIliyasarAsaNapaTTiyA piNaddhagevijjA Aviddhavimala-varaciMdhapaTTA gahiyAuhapaharaNA tinayANi ti-saMdhINi vayarAmaya-koDINi dhaNUiM pagijjha pariyAiyakaMDakalAvA nIlapANiNo pItapANiNo rattapANiNo cAvapANiNo cArupANiNo cammapANiNo daMDapANiNo khaggapANiNo pAsapANiNo nIla-pIya-ratta-cAva-cAru-camma-daMDa-khagga-pAsadharA AyarakkhA rakkhovagA guttA guttapAliyA juttA jutta-pAliyA patteyaM-patteyaM samayao vinayao kiMkarabhUyA iva ciTThati / [46] sUriyAbhassa NaM bhaMte! devassa kevaiyaM kAlaM ThiI pannattA? goyamA! cattAri paliovamAiM ThiI pannattA, sUriyAbhassa NaM bhaMte! devassa sAmANiyaparisovavaNNagANaM devANaM kevaiyaM kAlaM [dIparatnasAgara saMzodhitaH] [36] [13-rAyapaseNiyaM] Page #38 -------------------------------------------------------------------------- ________________ ThiI pannattA? goyamA! cattAri paliovamAI ThiI pannattA, emahiDDhIe emahajjuIe emahabbale emahAyase emAsokkhe emahANubhAge sUriyAbhe deve, aho NaM bhaMte! sUriyAbhe deve mahiDDhIe jAva mahANubhAge / [47] sUriyAbhe NaM bhaMte! deve NaM sA divvA deviDhi sA divvA devajjuI se divve devANubhAge-kiNNA laddhe kiNNA patte kiNNA abhisamaNNAgae? puvvabhave ke AsI? kiM NAmae vA ko vA gotteNaM? kayaraMsi vA gAmaMsi vA jAva saNNivesaMsi vA? kiM vA daccA kiM vA bhoccA kiM vA kiccA kiM vA samAyarittA kassa vA tahAruvassa samaNassa vA mAhaNassa vA aMtie egamavi AriyaM dhammiyaM suvayaNaM soccA nisamma? jaNNaM sUriyAbheNaM deveNaM sA divvA deviDDhI jAva devANubhAge laddhe patte abhisamaNNAgae | muni dIparatnasAgareNa saMzodhitaH sampAditazca "sUriyAbhadeva payaraNa" samattaM [48] goyamAti! samaNe bhagavaM mahAvIre bhagavaM goyamaM AmaMtettA evaM vayAsI-evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse keyai-addhe nAmaM jaNavae hotthAriddhatthimiyasamiddhe0 tattha NaM keiya-addhe jaNavae seyaviyA nAmaM nagarI hotthA-riddha-tthimiya-samiddhA jAva paDirUvA / tIse NaM seyaviyAe nagarI bahiyA uttarapuratthime disIbhAge ettha NaM migavaNe nAmaM ujjANe hotthA, ramme naMdanavanappagAse savvouya-puppha-phalasamiddhe subhasurabhisIyalAe chAyAe savvao ceva samaNubaddhe pAsAdIe jAva paDirUve / tattha NaM seyaviyAe nagarIe paesI nAmaM rAyA hotthA-mahayAhimavaMta-jAva viharai adhammie adhammiTe adhamma-kkhAI adhammANue adhammapaloI adhammapalajjaNe adhammasIlasamuyAcAre adhammeNaM ceva vittiM kappemANe haNa-chiMda-bhiMda-pavattae lohiyapANI pAve caMDe rudde khudde sAhassIe ukkaMcaNa-vaMcaNa-mAyAniyaDi-kUDa-kUvaDa-duppaya-cauppaya-miya-pasu-pakkhi-sarisivANaM ghAyae vahAe uccheyaNayAe adhammakeU samuTThie, gurUNaM no abbhuDhei no viNayaM pauMjai samaNa-mAhaNANaM0 sayassa vi ya NaM jaNavayassa no samma karabharavittiM pavattei / [49] tassa NaM paesissa raNNo sUriyakaMtA nAmaM devI hotthA, sukumAlapANipAyA, dhAriNI vaNNao, paesiNA raNNA saddhiM anurattA avirattA iDhe sadde rUve jAva viharai / sUttaM-50 [10] tassa NaM paesissa raNNo jeTTe putte sUriyakaMtAe devIe attae sUriyakaMte nAmaM kumAre hotthA-sukumAlapANipAe jAva paDirUve | se NaM sUriyakaMte kumAre juvarAyA vi hotthA paesissa raNNo rajjaM ca raTuM ca balaM ca vAhaNaM ca kosaM ca koTThAgAraM ca aMteuraM ca jaNavayaM ca sayameva paccavekkhamANe paccuvekkhamANe viharai / [11] tassa NaM paesissa raNNo jeTTe bhAuya-vayaMsae citte nAmaM sArahI hotthA-aDaDhe jAva bahujaNassa aparibhUe sAma-daMDa-bheya-uvappayANa-atthasattha-IhAmai-visArae uppattiyAe veNatiyAe kammayAe pAriNAmiyAe-cauvvihAe buddhIe uvavee, paesissa raNNo bahusu kajjesu ya kAraNesu ya kuTuMbesu ya maMtesu ya rahassesu ya gujjhesu ya nicchaesu ya vavahAresu ya ApucchaNijje paDipucchaNijje meDhI pamANaM AhAre AlaMbaNaM cakkhU meDhibhUe pamANabhUe AhArabhUe AlaMbaNabhUe cakkhubhUe savvaTThANa-savvabhUmiyAsu laddhapaccae vidinnavicAre rajjadhurAciMtae Avi hotthA / [dIparatnasAgara saMzodhitaH] [37] [13-rAyapaseNiya Page #39 -------------------------------------------------------------------------- ________________ [52] teNaM kAleNaM teNaM samaeNaM kuNAlA nAmaM jaNavae hotthA, riddhatthimiyasamiddhe, tattha NaM kuNAlAe jaNavae sAvatthI nAmaM nayarI hotthA riddha-tthimiyasamiddhA jAva paDirUvA / tIse NaM sAvatthIe nayarIe bahiyA uttarapuratthime disIbhAe koTThae nAmaM ceie hotthA, porANe jAva pAsAdIe0 tattha NaM sAvatthIe nayarIe paesissa raNNo aMtevAsI jiyasattU nAma rAyA hotthA, mahayAhimavaMta- jAva viharai / tae NaM se paesI rAyA annayA kayAi mahatthaM mahagdhaM maharihaM viulaM rAyArihaM pAhuDaM sajjAvei sajjAvettA cittaM sArahiM saddAvei saddAvettA evaM vayAsI- gaccha NaM cittA! tumaM sAvatti jiyasattussa raNNo imaM mahatthaM jAva pAhuDaM uvaNehiM, jAiM tattha rAyakajjANi ya rAya-kiccANi ya rAyaNIIo ya rAyavavahArA ya tAiM jiyasattuNA saddhiM sayameva paccuvekkhamANe viharAhi tti kaTTa visajjie tae NaM se citte sArahI paesiNA raNNA evaM vutte samANe haTTha jAva paDisuNettA taM mahatthaM jAva pAhuDaM geNhai geNhittA paesissa raNNo jAva paDinikkhamai paDinikkhamittA seyaviyaM nagariM majjhamajjheNaM jeNeva sae gihe teNeva uvAgacchati uvAgacchittA taM mahatthaM jAva pAhuDaM Thavei ThavettA koDubiyapurise saddAvei saddAvettA evaM vayAsI- khippAmeva bho! devANuppiyA! sacchattaM jAva cAugghaMTaM AsarahaM juttAmeva uvadvaveha jAva paccappiNaha / tae NaM te koDubiyapurisA taheva paDisuNittA khippAmeva sacchattaM jAva juddhasajjaM cAugghaMTe AsarahaM juttAmeva uvaTThaveMti uvadvavettA tamANattiyaM paccaNNiNaMti / tae NaM se citte sArahI koDubiyapurisANaM aMtie eyamaDhe jAva hiyae pahAe kayabalikamme kayakouya-maMgalapAyacchitte saNNaddha-baddha-vammiyakavae uppIliya-sarAsaNa-paTTie piNaddhagevijjavimalavaraciMdhapaTTe gahiyAuhapaharaNe taM mahatthaM jAva pAhuDaM geNhai geNhittA jeNeva cAugghaMTe Asarahe teNeva uvAgacchai uvAgacchittA cAugghaMTaM AsarahaM duruheti duruhettA bahuhuM purisehiM saNNaddha-jAva gahiyuhapaharaNehiM saddhiM saMparivur3e sakoreMTamalladAmeNaM chatteNaM dharejjamANeNaM-dharejjamANeNaM mahayA bhaDa-caDagara-rahapahakaraviMdaparikkhitte sAo gihAo niggacchai seyaviyaM nagariM majjhaMmajjheNaM niggacchai suhehiM vAsehi pAyarAsehiM nAivikiTehiM aMtarA vAsehiM vasamANe-vasamANe keyai-addhassa jaNavayassa majjhaMmajjheNaM jeNeva kaNAlAjaNavae jeNeva sAvatthI nayarI teNeva uvAgacchai-uvAgacchittA sAvatthIe nayarIe majjhaMmajjheNaM anupavisai / sUttaM-52 jeNeva jiyasattussa raNNo gihe jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchar3a, turae nigiNhai, rahaM Thaveti, rahAo paccoruhai, taM mahatthaM jAva pAhuDaM giNhai, jeNeva anbhitariyA uvaTThANasAlA jeNeva jiyasattU rAyA teNeva uvAgacchai, jiyasattuM rAyaM karayalapariggahiyaM jAva kaTTa jaeNaM vijaeNaM vaddhAvei, taM mahatthaM jAva pAhaDaM uvaNei / tae NaM se jiyasattU rAyA cittassa sArahissa taM mahatthaM jAva pAhuDaM paDicchai cittaM sArahiM sakkArei sammANei paDivisajjei rAyamaggamogADhaM ca se AvAsaM dalayai / tae NaM se citte sArahI visajjitte samANe jiyasattussa raNNo aMtiyAo paDinikkhamai, jeNeva bAhiriyA uvaTThANasAlA jeNeva cAugghaMTe Asarahe teNeva uvAgacchai cAugghaMTaM AsarahaM duruhai, sAvatthiM nagariM majjhamajjheNaM jeNeva rAyamaggamogADhe AvAse teNeva uvAgacchai turae nigiNhai, rahaM Thavei, rahao paccoruhai, bahAe kayabalikamme kayakouya-maMgala-pAyacchitte suddhAppAvesAI maMgallAiM vatthAI pavaraparihite dIparatnasAgara saMzodhitaH] [38] [13-rAyapaseNiya] Page #40 -------------------------------------------------------------------------- ________________ appamahagghArabhaNAlaMkie jimiyabhuttuttarAgae'vi ya NaM samANe puvvAvaraNhakAlasamayaMsi gaMdhavvehiM ya nADagehi ya uvanaccijjamANe uvagAijjamANe uvalAlijjamANe iDhe sadda-pharisa-rasa-rUva-gaMdhe paMcavihe mANussae kAmabhoe paccaNubhavamANe viharai / [53] teNaM kAleNaM teNaM samaeNaM pAsAvaccijje kesI nAma kumAra-samaNe jAtisaMpanne kulasaMpanne balasaMpanne rUvasaMpanne vinayasaMpanne nANasaMpanne daMsaNasaMpanne carittasaMpanne lajjAsaMpanne lAghava-saMpanne oyaMsI teyaMsI vaccaMsI jasaMsI jiyakohe jiyamANe jiyamAe jiyalohe jiyanidde jitidie jiyapa-rIsahe jiviyAsamaraNabhayavippamukke tavappahANe guNappahANe karaNappahANe caraNappahANe niggahappahANe nicchayappahANe ajjavappahANe maddavapahANe lAghavappahANe khaMtippahANe guttippahANe muttippahANe vijjappahANe maMtappahANe baMbhappahANe veyappahANe nayappahANe niyamappahANe saccappahANe soyappahANe nANappahANe daMsaNappahANe carittappahANe0 caudasapuvvI caunANovagae paMcahi aNagArasaehiM saddhiM saMparivuDe puvvANupuvviM caramANe gAmA-NugAmaM dUijjamANe suhaMsuheNaM viharamANe jeNeva sAvatthI nayarI jeNeva koTThae ceie teNeva uvAgacchai sAvatthInayarIe bahiyA koTThae ceie ahApaDirUvaM oggahaM ogiNhai ogiNhittA saMjameNaM tavasA appANaM bhAvemANe viharar3a / [14] tae NaM sAvatthIe nayarIe siMghADaga-tiya-caukka-caccara-caummuha-mahApahapahesu mahayA jaNasadde i vA jaNavUhe i vA jaNabole i vA jaNakalakale i vA jaNaummI i vA jaNasaNNivAe i vA jAva tae NaM tassa sArahahissa taM mahAjaNasadaM ca jaNakalakalaM ca suNettA ya pAsettA ya imeyArUve ajjhatthie jAva samuppajjitthA kiM NaM ajja jAva sAvatthIe nayarIe iMdamahe i vA khaMdamahe i vA ruddamahe i vA mauMdamahe i vA sivamahe i vA vesamaNamahe i vA nAgamahe i vA jakkhamahe i vA bhUyamahe i vA thUbhamahe i vA ceiyamahe i vA rukkhamahe i vA girimahe i vA darimahe i vA agaDamahe i vA naImahe i vA saramahe i vA sAgaramahe i vA jaM NaM ime bahave uggA uggaputtA bhogA rAiNNA ikkhAgA nAyA koravvA jAva ibbhA ibbha-puttA0 NhAyA kayabalikammA jahovavAie jAva appegatiyA hayagayA, appegatiyA gayagayA jAva pAyavihAracAreNaM mahayAmahayA vaMdAvaMdaehiM niggacchaMti, evaM saMpehei saMpehettA kaMcuijjapurisaM saddAveiM saddAvettA evaM vayAsI-kiM NaM devANuppiyA ajja sAvatthIe nagarIe iMdamahei vA jAva sAgaramahei vA jaM NaM ime bahave sUttaM-54 uggA uggaputtA bhogA jAva niggacchaMti? | tae NaM se kaMcui-purise kesissa kumArasamaNassa AgamaNa-gahiya-viNicchae cittaM sArahiM karayalapariggahiyaM jAva vaddhAvettA evaM vayAsI-no khalu devANuppiyA! ajja sAvatthIe nayarIe iMdamahe i vA jAva sAgaramahe i vA jaM NaM ime bahave jAva / viMdAvaMdaehiM niggacchaMti, evaM khalu bho devANuppiyA! pAsAvaccijje kesI nAma kumAra-samaNe jAtisaMpanne jAva gAmANugAma dUijjamANe ihamAgae jAva viharai, teNaM ajja sAvatthIe nayarIe bahave uggA jAva ibbhA ibbhaputtA appegatiyA vaMdaNavattiyAe mahayA-mahayA vaMdAvaMdaehiM niggacchaMti, ___ tae NaM se citte sArahI kaMcuipurisassa aMtie eyamaDhe soccA nisamma hadvatuTTha-jAva-hiyae koDubiyapurise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA! cAugghaMTaM AsarahaM juttAmeva uvaTThaveha jAva sacchattaM uvaTThaveMti / [dIparatnasAgara saMzodhitaH] [39] [13-rAyapaseNiya Page #41 -------------------------------------------------------------------------- ________________ tae NaM se citte sArahI pahAe kayabalikamme kayakouya-maMgala-pAyacchitte suddhappAvesAI maMgallAiM vatthAI pavaraparihite appamahagghAbharaNA-laMkiyasarIre jeNeva cAugghaMTe Asarahe teNeva uvAgacchar3a uvAgacchittA cAugghaMTaM AsarahaM duruhai duruhittA sakoreMTamalladAmeNaM chatteNaM dharijjamANeNaM mahayA bhaDacaDagara-vaMdaparikhitte sAvatthInagarIe majjhaMmajjheNaM niggacchai niggacchittA jeNeva koTThae ceie jeNeva kesI kumAra-samaNe teNeva uvAgacchai uvAgacchittA kesi-kumAra-samaNassa adUrasAmaMte turae nigiNhai raha Thavei ThavettA rahAo paccoruhati paccoruhittA jeNeva kesI kumAra-samaNe teNeva uvAgacchai uvAgacchittA kesi kumArasamaNaM tikkhutto AyAhiNa-payAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA naccAsaNNe nAtidUre sussUsamANe namasamANe abhimuhe paMjaliuDe viNaeNaM pajjuvAsai / tae NaM se kesI kumArasamaNe cittassa sArahissa tIse mahatimahAliyAe mahaccaparisAe cAujjAmaM dhamma parikahei taM jahA- savvAo pANAivAyAo veramaNaM savvAo musAvAyAo veramaNaM savvAo adinnAdANAo veramaNaM savvAo bahiddhAdANAo veramaNaM / tae NaM sA mahatimahAliyA mahaccaparisA kesissa kumAra-samaNassa aMtie dhamma soccA nisamma jAmeva disiM pAubbhUyA tAmeva disiM paDigayA, tae NaM se citte sArahI kesissa kumArasamaNassa aMtie dhamma soccA nisamma haTTa jAva hiyae uTThAe uDhei udvettA kesiM kumAra-samaNaM tikkhutto AyAhiNapayAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA evaM vayAsI saddahAmi NaM bhaMte! niggaMthaM pAvayaNaM pattiyAmi NaM bhaMte! niggaMthaM pAvayaNaM roemi NaM bhaMte! niggaMthaM pAyavaNaM abbhaTemi NaM bhaMte! niggaMthaM pAyavaNaM evameyaM bhaMte! tahameyaM bhaMte! avitahameyaM bhaMte! asaMdiddhameyaM bhaMte! icchiyameyaM bhaMte! paDicchiyameyaM bhaMte! icchi-paDicchiyameyaM bhaMte! jaM NaM tubbhe vadaha tti kaTTa vaMdai namasai vaMdittA namaMsittA evaM vayAsI jahA NaM devANuppiyANaM aMtie bahave uggA uggapattA bhogA jAva ibbhA ibbhaputtA ciccA hiraNNaM ciccA savaNNaM evaM-dhaNaM dhannaM balaM vAhaNaM kosaM koTThAgAraM paraM aMteuraM ciccA viulaM dhaNa-kaNagarayaNa-maNi-mottiya-saMkha-sila-ppavAla-saMtasArasAvaejjaM vicchaDittA vigovaittA dANaM dAiyANaM paribhAittA muMDA bhavittA NaM agArAo aNagAriyaM pavvayaMti, no khalu ahaM tahA saMcAemi ciccA hiraNNaM taM ceva jAva aNagAriyaM pavvaittae, ahaM NaM devANuppiyANaM aMtie paMcaNuvAiyaM satta sikkhAvaiyaM duvAlasavihaM gihidhamma sUttaM-54 paDivajjissAmi / ahAsuhaM devANuppiyANaM! mA paDibaMdha karehi, tae NaM se citte sArahI kesissa kumAra-samaNassa aMtie paMcANuvvatiyaM jAva gihidhamme uvasaMpajjittANaM viharati, tae NaM se citte sArahI kesi kumAra-samaNaM vaMdai namasai vaMdittA namaMsittA jeNeva cAugghaMTaM Asarahe teNeva pahArettha gamaNAe cAugghaMTaM AsarahaM duruhai duruhittA jAmeva disiM pAubbhUe tAmeva disiM paDigae / [15] tae NaM se citte sArahI samaNovAsae jAe ahigayajIvAjIve uvaladdhapunnapAve Asava-saMvara-nijjara-kiriyAhigaraNabaMdhappamokkhaksale asahijje devAsura-nAga-suvanna-jakkha-rakkhasakinnara-kiMpurisa-garula-gaMdhavva-mahoragAiehiM devagaNehiM niggaMthAo pAvayaNo aNaikkamaNijje niggaMthe [dIparatnasAgara saMzodhitaH] [40] [13-rAyapaseNiya] Page #42 -------------------------------------------------------------------------- ________________ pAvayaNe nissaMkie nikkaMkhie nivvitigicche laddhaTThe gahiyaTThe abhigayaTThe pucchiyaTThe viNicchiyaTThe aTThimijapemmANurAgaratte ayamAuso ! niggaMthe pAvayaNe aTThe ayaM paramaTThe sese aNaTThe, Usiyaphalihe avaMguyaduvAre ciyattaM-teuradharappavese cAuddasamuddiTThapunnamAsiNIsu paDipunnaM posahaM sammaM anupAlemANe samaNe niggaMthe phAsue-saNijjeNaM asanapAnakhAimasAimeNaM pIDha-phalaga-sejjA-saMthAreNaM vatthapaDiggaha-kaMbala-pAyapuMchaNeNaM osaha-bhesajjeNaM ya paDilAbhemANe- paDilAbhemANe bahUhiM sIlavvaya-guNa- veramaNa-paccakkhANaM-posahovavAsehiM appANaM bhAvemANe jAI tattha rAyakajjANi ya jAva rAyavavahArANi ya tAiM jiyasattuNA raNNA saddhiM sayameva paccuvekkhamANe-paccuvekkhamANe viharai / [ 56 ] tae NaM se jiyasatturAyA aNNayA kayAi mahatthaM jAva pAhuDaM sajjei sajjettA cittaM sArahiM saddAvei sadyAvettA evaM vayAsI - gacchAhi NaM tumaM cittA! seyaviyaM nagariM paesissa raNNo imaM mahatthaM jAva pAhuDaM uvaNehi, mama pAuggaM ca NaM jahAbhaNiyaM avitahamasaMdiddhaM vayaNaM viNNavehi tti kaTTu visajjie / tae NaM se citte sArahI jiyasattuNA raNNA visajjie samANe taM mahatthaM jA pahu giNhai jAva jiyasattussa raNNo aMtiyAo paDinikkhamai paDinikkhamittA sAvatthInayarIe majjhaMmajjheNaM niggacchai jeNeva rAyamaggamogADhe AvAse teNeva uvAgacchai taM mahatthaM jAva Thavei, NhAe jAva sakoreMTa0 mahayA0 pAyavihAracAreNaM mahayA purisavaggurAparikkhitte, rAyamaggamogADhAo AvAsAo niggacchai niggacchittA sAvatthINagarIe majjhaMmajjheNaM niggacchati niggacchittA jeNeva koTThae ceie jeNeva kesI kumAra-samaNe teNeva uvAgacchati uvAgacchittA kesissa kumArasamaNassa aMtie dhammaM soccA jAva haTThatuTTha0 uTThAe jAva evaM vayAsI evaM khalu ahaM bhaMte! jiyasattuNA raNNA paesissa raNNo imaM mahatthaM jAva pAhuDaM uvaNehiM tti kaTTu visajjie, taM gacchAmi NaM ahaM bhaMte! seyaviyaM nagariM, pAsAdIyA NaM bhaMte! seyaviyA nagarI, evaM darisaNijjA NaM bhaMte! seyaviyA nagarI, abhirUvA NaM bhaMte! seyaviyA nagarI, paDirUvA NaM bhaMte! seyaviyA nagarI, samosarahaNaM bhaMte! tubbhe seyaviyaM nagariM / tae NaM se kesI kumAra-samaNe citteNaM sArahiNA evaM vutte samANe cittassa sArahissa eyamaTThe no ADhAi no parijANai tusiNIe saMciTThai, tae NaM citte sArahI kesiM kumAra-samaNaM doccaM pa taccaM pi evaM vayAsI- evaM khalu ahaM bhaMte! jiyasattuNA raNNA paesissa raNNo imaM mahatthaM jAva visajjie taM ceva jAva samosaraha NaM bhaMte! tubbhe seyaviyaM nagariM, sUttaM-56 tae NaM kesI kumAra-samaNe citteNaM sArahiNaM doccaM pi taccaM pi evaM vutte samANe cittaM sArahiM evaM vayAsI-cittA ! se jahAnAmae vanasaMDe siyA- kiNhe kiNhobhAse jAva jAva paDirUve, se nUNaM cittA! se vanasaMDe bahUNaM dupayacauppaya-miya- pasu pakkhI - sirIsivANaM abhigamaNijje ? haMtA abigaNijje, taMsi ca NaM cittA! vanasaMDaMsi bahave bhiluMgA nAma pAvasauNA parivasaMti, je NaM tesiM bahUNaM dupaya-cauppayamiya-pasu-pakkhI-sirIsivANaM ThiyANaM ceva maMsAsoNiyaM AhAreMti, se nUNaM cittA! se vanasaMDe tesi NaM bahUNaM dupaya jAva sirIsivANaM abhigamaNijje ? no ti0, kamhA NaM? bhaMte! sovasagge evameva cittA! tubbhaM pa seyaviyA nayarIe paesI nAmaM rAyA parivasai - ahammie jAva no sammaM karabharavittiM pavattei, taM kahaM NaM ahaM cittA! seyaviyAe nagarIe samosarissAmi ? | [dIparatnasAgara saMzodhitaH ] [41] [13-rAyapaseNiyaM] Page #43 -------------------------------------------------------------------------- ________________ [57] tae NaM se citte sArahI kesiM kumAra-samaNaM evaM vayAsI-kiM NaM bhaMte! tubbhaM paesiNA raNNA kAyavvaM? atthi NaM bhaMte! seyaviyAe nagarIe aNNe bahave Isara-talavara-jAva satthavAhapabhitayo je NaM devANuppiyaM vaMdissaMti namaMsissaMti jAva pajjuvAsissaMti viulaM asaNapANakhAimasAimeNaM paDilAbhissaMti, pADihArieNaM pIDha-phalaga-sejjA-saMthAreNaM uvanimaMtissaMti, tae NaM se kesi kumArasamaNe cittaM sArahiM evaM vayAsI-aviyAI cittA! samosarissAmo / tae NaM se citte sArahI kesiM kamArasamaNaM vaMdar3a namaMsaha vaMdittA namaMsittA kesissa kumArasamaNassa aMtiyAo koTThayAo ceiyAo paDinikkhamai paDinikkhamittA jeNeva sAvatthI nagarI jeNeva rAyamaggamogADhe AvAse teNeva uvAgacchai uvAgacchittA koDubiyapurise saddAvei saddAvettA evaM vayAsI khippAmeva bho devANuppiyA! cAugghaMTaM AsarahaM juttAmeva uvaTThaveha jahA- seyaviyAe nagarIe niggacchai taheva jAva vasamANe-vasamANe kuNAlA-jaNavayassa majjhaMmajjheNaM jeNeva kekayaaddhe jaNavae jeNeva seyaviyA nagarI jeNeva miyavaNe ujjANe teNeva uvAgacchai uvAgacchittA ujjANapAlae saddAvei saddAvettA evaM vayAsI jayA devANuppiyA! pAsAvaccijje kesI nAma kumAra-samaNe puvvANupuvviM caramANe gAmANugAmaM dUijjamANe ihamAgacchijjA tayA NaM tubbhe devANuppiyA! kesi kumAra-samaNaM vaMdijjAha namaMsijjAha vaMdittA namaMsittA ahApaDirUvaM oggahaM anujANejjAha pADihArieNaM pIDha-phalaga jAva uvanimaM-tijjAe eyamANattiyaM khippAmeva paccappiNejjAha tae NaM te ujjANapAlagA citteNaM sArahiNA evaM vuttA samANA hadvatuTTha jAva hiyayA karayala-pariggahiyaM jAva evaM vayAsI- tahatti, ANAe viNaeNaM vayaNaM paDisaNeti / [58] tae NaM citte sArahI jeNeva seyaviyA nagarI teNeva uvAgacchada uvAgacchittA seyaviyaM nagari majjhamajjheNaM anupavisai anupavisittA jeNeva paesissa raNNo gihe jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA turae nigiNhai nigiNhittA rahaM Thavei, rahAo paccoruhai paccorUhittA taM mahatthaM jAva pAhuDaM geNhai jeNeva paesI rAyA teNeva uvAgacchai paesiM rAyaM karayala jAva vaddhAvettA taM mahatthaM jAva uvaNei / tae NaM se paesI rAyA cittassa sArahissa taM mahatthaM jAva pAhuDaM paDicchai, cittaM sArahiM sakkArei sammANei, paDivisajjei / tae NaM se citte sArahI paesiNA raNNA visajjie samANe haTTha jAva hiyae paesissa sUttaM-58 raNNo aMtiyAo paDinikkhamai, jeNeva cAugghaMTe Asarahe teNeva uvAgacchai, cAugghaMTaM AsarahaM duruhai, seyaviyaM nagariM majhamajjheNaM jeNeva sae gihe teNeva uvAgacchai, turae nigiNhai, rahaM Thavei rahao paccoruhai, bahAe jAva uppiM pAsAyavaragae phuTTamANehiM muiMgamatthaehiM battIsaibaddhaehiM nADaehiM varataruNIsaMpauttehiM uvaNaccijjamANe, uvagAijjamANe, uvalAlijjamANe, iDhe saddapharisa-paccaNubhavamANe viharai / [59] tae NaM se kesI kumAra-samaNe annayA kayAi pADihAriyaM pIDha-phalaga-sejjA-saMthAragaM paccappiNai, sAvatthIo nagarIo koTThagAo ceiyAo paDinikkhamaNai, paMcahiM aNagArasaehiM jAva viharamANe jeNeva keyai-addhe jaNavae jeNeva seyaviyA nagarI jeNeva miyavaNe ujjANe teNeva uvAgacchai uvAgacchittA ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANe viharati / [dIparatnasAgara saMzodhitaH] [42] [13-rAyapaseNiya Page #44 -------------------------------------------------------------------------- ________________ tae NaM seyaviyAe nagarIe siMghaDaga - jAva mahayA jaNasadde i vA jAva parisA niggacchai, ta NaM te ujjANapAlagA imIse kahAe laddhaTThA samANA haTThatuTTha- jAva hiyayA jeNeva kesI kumAra-samaNe teva uvAgacchaMti uvAgacchittA kesiM kumArasamaNaM vaMdaMti namaMsaMti, ahApaDirUvaM oggahaM anujANaMti pADihArieNaM jAva saMthAraeNaM uvanimaMtaMti nAmaM goyaM pucchaMti, odhAreMti, egaMtaM avakkamaMti avakkamittA annamannaM evaM vayAsI jassa NaM devANuppiyA! citte sArahI daMsaNaM kakhai daMsaNaM patthei daMsaNaM pIhei daMsaNaM abhilasai jassa NaM nAmagoyassa vi savaNayAe haTThatuTTha jAva hiyae bhavati, se NaM esa kesI kumAra-sama puvvANupuvviM caramANe gAmANugAmaM dUijjamANe ihamAgae iha saMpatte iha samosaDhe iheva seyaviyA na bahiyA miyavaNe ujjANe ahApaDirUvaM jAva viharai, taM gacchAmo NaM devANuppiyA ! cittassa sArahissa eyamaTTaM piyaM niveemo piyaM se bhavau, annamannassa aMtie eyamahaM paDisurNeti, jeNeva seyaviyA nagarI jeNeva cittassa sArahisa gihe jeNeva citte sArahI teNeva uvAgacchaMti, cittaM sArahiM karayala jAva vRddhAvettA evaM vayAsI jassa NaM devANuppiyA! daMsaNaM kakhaMti jAva abhilasaMti jassa NaM nAmagoyassa vi savaNayAe haTTha jAva bhavaha se NaM ayaM pAsAvaccijje kesI nAmaM kumAra-samaNe puvvANupuvviM caramANe jAva viharai / taNaM se citte sArahI tesiM ujjANapAlagANaM aMtie eyamaTThe soccA nisamma haTThatuTTha-jAva AsaNAo abbhuTTheti pAyapIDhAo paccoruhai paccoruhittA pAuyAo omuyai omuittA egasADiyaM uttarAsaMgaM karei, aMjali - mauliyaggahatthe kesikumAra - samaNAbhimuhe sattaTTha payAiM anugacchai anugacchattA karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTTu evaM vayAsI namotthu NaM arahaMtANaM jAva saMpattANaM, namotthu NaM kesissa kumAra-samaNassa mama dhammAyariyassa dhammovadesagassa vaMdAmi NaM bhagavaMtaM tatthagayaM ihagae pAsai me ti kaTTu vaMdai namasa ujjANapAlae viuleNaM vatthagaMdhamallAlaMkAreNaM sakkArei sammANei viulaM jIviyArihaM pIidANaM dalayai dalaittA paDivisajjei paDivisajjettA koDuMbiyapurise saddAvei sadyAvettA evaM vayAsI - khippAmeva bho devANuppiyA! cAugghaMTaM AsarahaM juttAmeva uvaTThaveha jAva paccappiNaha / tae NaM te koDuMbiyapurisA jAva khippAmeva sacchattaM sajjhayaM jAva uvaTThavettA tamANattiyaM tae NaM se citte sArahI koDuMbiyapurisANaM aMtie eyamaTThe soccA nisamma haTTatuTTha jAva paccappiNaMti, sUttaM-59 hiyae NhAe kayabali-kamme jAva sarIre jeNeva cAugghaMTe jAva duruhittA sakoreMTamalladAmeNa mahA bhaDacaDagara-taM ceva jAva pajjuvAsai tae NaM se kesI kumAra-samaNe cittassa sArahissa tI mahatimahAliyAe mahaccaparisAe dhammaM kahei0 / [60] tae NaM se citte sArahI kesissa kumAra - samassa aMtie dhammaM soccA nisamma haTThatuTTha-jAva taheva evaM vayAsI evaM khalu bhaMte! amhaM paesI rAyA adhammie jAva sayassa vi jaNava no sammaM karabharavittiM pavattei, taM jai NaM devANuppiyA! paesissa raNNo dhammamAikkhejjA bahuguNataraM khalu hojjA paesissa raNNo tesiM ca bahUNaM dupaya-cauppaya-miya-pasu pakkhI-sirIsavANaM tesiM ca bahU [dIparatnasAgara saMzodhitaH ] [43] [13-rAyapaseNiyaM] Page #45 -------------------------------------------------------------------------- ________________ samaNa-mAhaNa-bhikkhuyANaM, taM jai NaM devANuppiyA! paesissa bahuguNataraM hojjA sayassa vi ya NaM jaNavayassa | ___ [61] tae NaM kesI kumAra-samaNe cittaM sArahiM evaM vayAsI-evaM khalu cauhi ThANehiM cittA jIve kevalipannattaM dhammaM no labhejjA savaNayAe taM jahA ArAmagayaM vA ujjANagayaM vA samaNaM vA mAhaNaM vA no abhigacchaDa no vaMdai no namasai no sakkArei no sammANei no kallANaM maMgalaM devayaM ceiyaM pajjavAser3a no aTThAI heUDaM pasiNADaM kAraNADaM vAgaraNAiM pucchai, eeNaM vi ThANeNaM cittA! jIve kevali pannattaM dhammaM no labhai savaNayAe | uvassayagayaM samaNaM vA taM ceva jAva eeNa vi ThANeNaM cittA! jIve kevalipannattaM dhammaM no labhai savaNayAe goyaraggagayaM samaNaM vA mAhaNaM vA jAva no pajjuvAsei, no viuleNaM asaNapANakhAimasAimeNaM paDilAbhei no aTThAiM jAva pucchai, eeNaM vi ThANeNaM cittA! jIve kevalipannattaM dhamma no labhai savaNayAe / jattha vi ya NaM samajeNaM vA mAhaNeNaM vA saddhiM abhisamAgacchai tattha vi ya NaM hattheNa vA vattheNa vA chatteNa vA appANaM AvarittA ciTThai, no aTThAiM jAva pucchar3a, eeNa vi ThANeNaM cittA! jIve kevalipannattaM dhammaM no labhai savaNayAe | eehiM ca NaM cittA cauhiM ThANehiM jIve kelalipannattaM dhamma labhai savaNayAe taM jahA ArAmagayaM vA ujjANagayaM vA samaNaM vA mAhaNaM vA abhigacchar3a vaMdai namasai jAva pajjuvAsei aTThAiM jAva pucchai, eeNaM vi jAva labhai savaNayAe, evaM uvassayagayaM goyaraggagayaM samaNaM vA jAva pajjuvAsei viuleNaM jAva paDilAbhei aTThAiM jAva pucchai, eeNa vi0 jattha vi ya NaM samaNeNaM vA mAhaNeNa vA saddhiM abhisamAgacchai tattha vi ya NaM no hattheNa vA jAva AvarettANaM ciTThai / eeNa vi ThANeNaM cittA! jIve kevalipannattaM dhammaM labhai savaNayAe, tujjhaM ca NaM cittA! paesI rAyA-ArAmagayaM vA taM ceva savvaM bhANiyavvaM AillaeNaM gamaeNaM jAva appANaM AvarettA ciTThai, taM kahaM NaM cittA! paesissa raNNo dhammamAikkhissAmo? tae NaM se citte sArahI kesiM kumAra-samaNaM evaM vayAsI- evaM khalu bhaMte! aNNayA kayAI kaMboehiM cattAri AsA uvaNayaM uvaNIyA te mae paesissa raNNo aNNayA ceva uvaNeyA, taM eeNaM khala bhaMte! kAraNeNaM ahaM parasiM rAyaM devANuppiyANaM aMtie havvamANessAmi, taM mA NaM devANuppiyA! tubbhe paesissa raNNo dhammamAikkhamANA gilAejjAha, agilAe NaM bhaMte! tubbhe paesissa raNNo dhammamAikkhejjAha, sUttaM-61 chaMdeNaM bhaMte! tubbhe paesissa raNNo dhammamAikkhejjAha / kamAra-samaNe cittaM sArahiM evaM vayAsI-avi yAI cittA jANi-ssAmo | tae NaM se citte sArahI kesiM kumAra-samaNaM vaMdai namasai jeNeva cAugghaMTe Asarahe teNeva uvAgacchai uvAgacchittA cAugghaMTaM AsarahaM duruhai jAmeva disiM pAubbhUe tAmeva disiM paDigae | dIparatnasAgara saMzodhitaH] [44] [13-rAyapaseNiya Page #46 -------------------------------------------------------------------------- ________________ [62] tassa NaM se citte sArahI kallaM pAuppabhAe rayaNIe phulluppala-kamalakomalummili-yammi ahApaMDure pabhAe kayaniyamAvassae sahassarassimmi diNayare teyasA jalaMte sAo gihAo niggacchai niggacchittA jeNeva paesissa raNNo gihe jeNeva paesI rAyA teNeva uvAgacchar3a uvAgacchittA parasiM rAyaM karayala jAva tikaTTa jaeNaM vijaeNaM vaddhAvei vaddhAvettA evaM vayAsI evaM khalu devANuppiyANaM kaMboehiM cattAri AsA uvAyaNaM uvaNIyA te ya mae devANuppiyANaM aNNayA ceva viNaiyA taM eha NaM sAmI! te Ase ciTuM pAsaha / tae NaM se paesI rAyA cittaM sArahiM evaM vayAsI-gacchAhi NaM tumaM cittA! tehiM ceva cauhiM AsehiM cAugghaMTaM AsarahaM juttAmeva uvaTThaveha uvaTThavettA jAva paccappiNAhi / tae NaM se citte sArahI paesiNA raNNA evaM vutte samANe hadvatuTTha-jAva hiyae uvaTThavei uvadvavettA eyamANattiyaM paccappiNai / tae NaM se paesI rAyA cittassa sArahissa aMtie eyamaDhe soccA nisamma haTTatuTTha-jAva appamahagghAbharaNAlaMkiyasarIre sAo gihAo niggacchar3a, jeNAmeva cAugghaMTe Asarahe teNeva uvAgacchar3a, cAugghaMTe AsarahaM duruhai, seyaviyAe nagarIe majjhaMmajjheNaM niggacchai / tae NaM se citte sArahI taM rahaM negAI joyaNAiM ubbhAmei / tae NaM se paesI rAyA uNheNa va taNhAe ya rahavAeNaM ya parikilaMte samANe cittaM sArahiM evaM vayAsI-cittA! parikilaMte me sarIre parAvattehiM rahaM / / tae NaM se citte sArahI rahaM parAvattei, jeNeva miyavaNe ujjANe teNeva uvAgacchai, parasiM rAyaM evaM vayAsI-esa NaM sAmI! miyavaNe ujjANe ettha NaM AsANaM samaM kilAmaM samma avaNemo, tae NaM se paesI rAyA cittaM sArahiM evaM vayAsI-evaM hou cittA! tae NaM se citte sArahI jeNeva kesissa kumAra-samaNassa adUrasAmaMte teNeva uvAgacchar3a turae nigiNhei, rahaM Thavei, rahao paccoruhai, turae moeti, parasiM rAyaM evaM vayAsI- eha NaM sAmI! AsANaM samaM kilAmaM sammaM avaNemo / tae NaM se paesI rAyA rahAo paccoruhai, citteNaM sArahiNA saddhiM AsANaM samaM kilAmaM samma avaNemANe pAsai jattha kesiM kumAra-samaNaM mahaimahAliyAe mahaccaparisAe majjhagae mahayA-mahayA saddeNaM dhammamAikkhamANaM pAsai, pAsittA imeyArUve ajjhatthie jAva samuppajjitthA-jaDDA khalu bho jaDDaM pajjuvAsaMti muMDA khalu bho muMDaM pajjuvAsaMti mUDhA khalu bho mUDhaM pajjuvAsaMti apaMDiyA khalu bho! apaMDiyaM pajjuvAsaMti niviNNANA khalu bho! niviNNANaM pajjuvAsaMti, se kesa NaM esa purise jaDDe muMDe mUDhe apaMDie niviNNANe sirIe hirIe uvagae uttappasarIre, esa NaM purise kimAhAramAhArei? kiM pariNAmei? kiM khAi kiM piyai kiM dalayai kiM payacchar3a jeNaM emahAliyAe maNussaparisAe majjhagae mahayA-mahayA saddeNaM bUyAe? evaM saMpehei saMpehittA cittaM sArahiM evaM vayAsI-cittA! jaDDA khalu bho! jaDDaM pajjuvAsaMti jAva sUttaM-62 bUyAi, sAe vi ya NaM ujjANabhUmIe no saMcAemi sammaM pakAmaM paviyarittae? tae NaM se citte sArahI parasiM rAyaM evaM vayAsI-esa NaM sAmI! pAsavaccijje kesI nAmaM kumAra-samaNe jAtisaMpanne jAva caunANovagae aho'vahie aNNajIvie | [dIparatnasAgara saMzodhitaH] [45] [13-rAyapaseNiya Page #47 -------------------------------------------------------------------------- ________________ tae NaM se paesI rAyA cittaM sArahiM evaM vayAsI- aho'vahiyaM NaM vayAsI cittA! aNNajIviyattaM NaM vayAsI cittA? haMtA! sAmI! aho'vahiyaM NaM vayAmi0, aNNajiviyaM NaM vayAmi abhigamaNijje NaM cittA! esa purise? haMtA! sAmI! abhigamaNijje abhigacchAmo NaM cittA amhe eyaM purisaM? haMtA sAmI! abhigacchAmo / [63] tae NaM se paesI rAyA citteNaM sArahiNA saddhi jeNeva kesI kumAra-samaNe teNeva uvAgacchai uvAgacchittA kesissa kumAra-samaNassa adUrasAmaMte ThiccA evaM vayAsI-tubbhe NaM bhaMte! aho'vahiyA aNNajIviyA? tae NaM kesI kumAra-samaNe parasiM rAyaM evaM vayAsI-paesI! se jahAnAmae aMkavANiyA i vA saMkhavANiyA i vA sukaM bhaMseukAmA no samma paMthaM pucchaMti, evAmeva paesI tumaM vi viNayaM bhaMseukAmo no samma pucchasi, se nUNaM tava paesI mamaM pAsittA ayameyArUve ajjhatthie jAva samuppajjitthA-jaDDA khalu bho jaDDaM pajjuvAsaMti jAva paviyarittae, se nUNaM paesI atthe samatthe haMtA atthi | [64] tae NaM se paesI rAyA kesiM kamAra-samaNaM evaM vayAsI-se keNadveNaM bhaMte! tujjhaM nANe vA daMsaNe vA jeNaM tubbhaM eyArUvaM ajjhatthiyaM jAva saMkappaM samuppaNNaM jANaha pAsaha? tae NaM kesI kumArasamaNe paesiM rAyaM evaM vayAsI- evaM khalu paesI! amhaM samaNANaM niggaMthANaM paMcavihe nANe pannatte taM jahA- AbhiNibohiyanANe suyanANe ohinANe maNapajjavanANe kevalanANe / se kiM taM AbhiNibohiyanANe? AbhiNibohiyanANe cauvvihe pannatte taM jahA- uggaho IhA avAe dhAraNA | se kiM taM uggahe? uggahe duvihe pannatte jahA- naMdIe jAva se taM dhAraNA, se taM AbhiNibohiyanANe | se kiM taM suyanANaM suyanANaM duvihaM pannattaM taM jahA- aMgapaviddhaM ca aMgabAhiragaM ca, savvaM bhANiyavvaM jAva dihivAo | se kiM taM ohinANaM? ohinANaM duvihaM pannattaM taM jahA- bhavapaccaiyaM ca khaMovasamiyaM ca jahA- naMdIe / se kiM taM maNapajjavanANe? maNapajjavanANe duvihe pannatte taM jahA- ujjumaI ya viulamaI ya | se kiM taM kevalanANaM taheva kevalanANaM savvaMbhANiyavvaM, tattha NaM jese AbhiNibohi-yAnANe se NaM mamaM atthi, tattha NaM je se suyanANe se vi ya mamaM atthi, tattha NaM je se ohinANe se viya mamaM atthi, tattha NaM je se maNapajjavanANe si vi ya mamaM atthi, tattha NaM je se kevalanANe se NaM mama natthiM, se NaM arahaMtANaM bhagavaMtANaM icceeNaM paesI ahaM tava cauvviheNaM chAumathieNaM nANeNaM imeyArUvaM ajjhatthiyaM jAva samuppannaM jANAmi pAsAmi / [65] tae NaM se paesI rAyA kesiM kumAra-samaNaM evaM vayAsI-aha NaM bhaMte! ihaM uvavisA sUttaM-65 mi? paesI! esAe ujjANabhUmIe tumaMsi ceva jANae, tae NaM se paesI rAyA citteNaM sArahiNA saddhiM kesissa kumAra-samaNassa adUrasAmaMte uvavisai, kesiM kumAra-samaNaM evaM vayAsI-tubbhaM NaM bhaMte! samaNANaM dIparatnasAgara saMzodhitaH] [46] [13-rAyapaseNiya Page #48 -------------------------------------------------------------------------- ________________ niggaMthANaM esa saNNA esa paiNNA esa diTThI esa ruI esa heU esa uvaese esa saMkappe esa tulA esa mANe esa pamANe esa samosaraNe jahA- aNNo jIvo aNNaM sarIraM no taM jIvo taM sarIraM? tae NaM kesI kumAra-samaNe parasiM rAyaM evaM vayAsI-paesI amhaM samaNANaM niggaMthANaM esA saNNA jAva esa samosaraNe jahA- aNNo jIvo aNNaM sarIraM, no taM jIvono taM sarIraM / / tae NaM se paesI rAyA kesi kumArasamaNaM evaM vayAsI- jati NaM bhaMte tubbhaM samaNANaM niggaMthANaM esA saNNA jAva esa samosaraNe jahA- aNNo jIvo aNNaM sarIraM no taM jIvo taM sarIraM, evaM khalu mamaM ajjae hotthA, iheva jaMbUddIve dIve seyaviyAe nagarIe adhammie jAva sayassa vi ya NaM jaNavayassa no sammaM karabharavittiM pavatteti, se NaM tubbhaM vattavvayAe subahu pAvakammaM kalikalusaM samajjiNittA kAlamAse kAlaM kiccA aNNayaresu naraesu neraiyattAe uvavaNNe / tassa NaM ajjagassa NaM ahaM nattue hotthA iTTe kaMte pie maNuNNe thejje vesAsie saMmae bahumae aNumae rayaNakaraMDagasamANe jivaussavie hiyayanaMdijaNaNe uMbarapuppha piva dullabhe savaNayAe, kimaMga puNa pAsaNayAe? taM jati NaM se ajjae mamaM AgaMtuM vaejjA-evaM khalu nattuyA! ahaM tava ajjae hotthA, iheva seyaviyAe nayarIe adhammie jAva no sammaM karabharavittiM pavattemi, tae NaM ahaM subaha pAvakamma kalikalasaM samajjiNittA naraesa uvavaNNe taM mA NaM nattayA! tamaM pi bhavAhi adhammie jAva no sammaM karabharavittiM pavattehi, mA NaM tumaM pi evaM ceva subahuM pAvakammaM jAva uvavajjihisi / taM jai NaM se ajjae mamaM AgaMtuM vaejjA to NaM ahaM saddahejjA pattiejjA roejjA jahAaNNo jIvo aNNaM sarIraM no taM jIvo taM sarIraM jamhA NaM se ajjae mamaM AgaMtuM no evaM vayAsI- tamhA supaiTThiyA mama paiNNA samaNAuso! jahA- tajjIvo taM sarIraM / tae NaM se kesI kumAra-samaNe paesiM rAyaM evaM vayAsI- atthi NaM paesI! tava sUriyakatA nAmaM devI? haMtA atthi, jar3a NaM tumaM paesI taM sUriyakaMtaM deviM pahAyaM kayabalikammaM kayakouyamaMgalapAyacchittaM savvAlaMkArabhUsiyaM keNai puriseNaM NhAeNaM jAva savvAlaMkAra-bhUsieNaM saddhiM iDhe saddapharisa-rasa-rUva-gaMdhe paMcavihe mANussate kAmabhoge paccaNubbhavamANiM pAsijajjasi tassa NaM tumaM paesI! parisassa kaM DaMDaM nivvattejjAsi? | ahaM NaM bhaMte! taM purisaM hatthacchiNNagaM vA pAyacchiNNagaM vA sUlAigaM vA sUlabhiNNagaM vA egAhaccaM kUDAhaccaM jIviyAo vavarovaejjA, aha NaM paesI se purise tuma evaM vadejjA-mA tAva me sAmI! mahattAga hatthacchiNNagaM vA jAva jIviyAo vavarovehi jAva tAva ahaM mitta-nADa-niyaga-sayaNa-saMbaMdhiparijaNaM evaM vayAmi-evaM khalu devANuppiyA! pAvAiM kammAiM samAyarettA imeyArUvaM AvaiM pAvijjAmi taM mA NaM devANuppiyA! tubbhe vi kei pAvAiM kammAiM samAyaraha mA NaM se vi evaM ceva AvaiM pAvijjihiha jahANaM ahaM / tassa NaM tumaM paesI! purisassa khaNamavi eyamadvaM paDisuNejjAsi? no tiNaDhe samaDhe, jamhA NaM bhaMte! avarAhI NaM se parise, evAmeva paesI! tava vi ajjae hotthA iheva seyAviyAe nayarIe adhammie jAva no sammaM karabharavittiM pavattei, se NaM amhaM vattavvayAe subaha jAva uvavaNNo, tassa NaM sUtta-65 ajjagassa tumaM nattue hotthA-iTTe kaMte jAva pAsaNayAe, se NaM icchai mANusaM logaM havvamAgacchittae, no ceva NaM saMcAeDa havvamAgacchittae, / dIparatnasAgara saMzodhitaH] [47] [13-rAyapaseNiya 3-rAyapaseNiya Page #49 -------------------------------------------------------------------------- ________________ cauhiM ca NaM ThANehiM paesI ahuNovavaNNae naraesa neraie icchejja mANusaM logaM havvamAgacchittae no ceva NaM saMcAei | ahuNovavaNNae naraesu neraie, se NaM tattha mahabbhUyaM veyaNaM vedemANe icchejjA mANussaM logaM havvamAgacchittae no ceva NaM saMcAei havvamAgacchittae / ahuNovavaNNae naraesu neraie narayapAlehiM bhujjo - bhujjo samahidvijjAmANe icchai mANusaM logaM havvamAgacchittae no ceva NaM saMcAe / ahuNovavaNNae naraesa neraie nirayaveyaNijjaMsi kammaMsi akkhINaMsi aveiyaMsi aNijjiNNaMsi icchai mANusaM logaM havvamA gacchittae no ceva NaM saMcAe / ahuNovavaNNae naraesu neraie nirayAuyaMsi kammaMsi akkhINaMsi aveiyaMsi anijjiNNaMsi icchai mANusaM logaM havvamAgacchittae no ceva NaM saMcAei havvamAgacchita / icceehiM cauhiM ThANehiM paesI ahuNovavaNNe naraesu neraie icchai mANusaM logaM havvamAgacchittae no ceva NaM saMcAei havva-mAgacchittae / taM saddahAhi NaM paesI jahA anno jIvo annaM sarIraM no taM jIvo taM sarIraM / [66] tae NaM se paesI rAyA kesiM kumAra-samaNaM evaM vayAsI-atthi NaM bhaMte! esA pannA uvamA, imeNa puNa kAraNeNaM no uvAgacchai, evaM khalu bhaMte! mama ajjiyA hotthA iheva seyaviyAe nagarIe dhammiyA jAva vittiM kappemANI samaNovAsiyA abhigayajIvA0 savvo vaNNao jAva appANaM bhAvemANI viharai, sA NaM tujjhaM vattavvayAe subahuM punnovacayaM samajjiNittA kAlamAse kAlaM kiccA aNNayaresu devaloesa devattAe uvavaNNA / tIse NaM ajjiyAe ahaM nattue hotthA iTThe kaMte jAva pAsaNayAe, taM jai NaM sA ajjiyA mama AgaMtuM evaM vajjA evaM khalu nattuyA ! ahaM tava ajjiyA hotthA, iheva seyaviyAe nayarIe dhammiyA jAva vittiM kappemANI samaNovAsiyA jAva viharAmi / tae NaM ahaM subahuM punnovacayaM samajjiNittA jAva devaloesa devattAe uvavaNNA, taM tumaM pi nattuyA! bhavAhi dhammie jAva viharAhi, tae NaM tumaM pi eyaM ceva subahuM punnovacayaM samajjiNittA jA uvavajjihisi, taM jai NaM ajjiyA mama AgaMtuM evaM vaejjA to NaM ahaM sahejjA pattiejjA rojjA jahA- aNNo jIvo annaM sarIraM no tajjIvo taM sarIraM, jamhA sA ajjiyA mamaM AgaMtuM no evaM vAsa tamhA supaiTThiyA me paiNNA jahA- tajjIvo taM sarIraM no anno jIvo annaM sarIraM / tae NaM kesI kumAra-samaNe paesiM rAyaM evaM vayAsI -jati NaM tumaM paesI ! NhAyaM kayabalikammaM kayakouyamaMgalapAyacchittaM ullapaDasADagaM bhiMgAra - kaDacchraya- hatthagayaM devakulamaNupavisamANaM kei ya purise vaccagharaMsi ThiccAevaM vadejjA - eha tAva sAmI ! iha muhuttagaM Asayaha vA ciTThaha vA nisIyaha vA tuTTahavA, tassa NaM tumaM paesI! purisassa khaNamavi eyamaTThe paDisuNijjAsi ? no tiNaTThe samaTThe, kamhA NaM? jamhANaM bhaMte! asuI asui-sAmaMto evAmeva paesI tava vi ajjiyA hotthA iheva seyaviyA nayarIe dhami viharati, sA NaM amhaM vattavvayAe subahuM jAva uvavaNNA, sUttaM-66 tIse NaM ajjiyA tumaM nattue hotthA-iTThe kimaMga puNa pAsaNayAe ? sA NaM icchai mANusaM logaM havvamAgacchittae, no ceva NaM saMcAei havvamAgacchittae / [dIparatnasAgara saMzodhitaH ] [48] [13-rAyapaseNiyaM] Page #50 -------------------------------------------------------------------------- ________________ cauhiM ThANehiM paesI ahuNovavaNNae deve devaloesa icchejjA mANusaM logaM havvamAgacchatta no ceva NaM saMcAei havvamAgacchittae ahuNovavaNNe deve devaloesa divvehiM kAmabhogehiM mucchie giddhe gaDhie ajjhovavaNe se NaM mANuse bhoge no ADhAti no parijANAti, se NaM icchejja mANusaM logaM havvamAgacchittae no cevaNaM saMcAeti havvamAgacchittae / ahuNovavaNNe deve devaloesa divvehiM kAmabhogehiM mucchie [giddhe gaDhie ] jhavaNe NaM mANusse pemme vocchiNNae bhavati divve pemme sakaMte bhavati se NaM icchejjA mANusaM logaM havvamAgacchittae no ceva NaM saMcAei havvamAgacchittae / ahuNovavaNNe deve devaloesu divvehiM kAmabhogehiM mucchie jAva ajjhovavaNNe, tassa NaM evaM bhavai-iyANiM gacchaM muhutte gacchaM jAva iha appAuyA narA kAladhammuNA saMjuttA bhavaMti, se NaM icchejjA mANusa logaM havvamAgacchittae no ceva NaM saMcAei havva mAgacchittae / ahuNovavaNNe deve devaloesu divvehiM jAva ajjhovavaNNe, tassa mANussae urAle duggaMdhe paDikUle paDilome bhavai, uDDhaM pi ya NaM cattAri paMca joaNasae asubhe mANussae gaMdhe abhisamAgacchati, se NaM icchejjA mANussaM logaM havvamAgacchittae no ceva NaM saMcAei havvamAgacchata icceehiM cauhiM ThANehiM paesI ahuNovavaNNe deve devaloesu icchejja mANusaM logaM havvamAgacchittae no ceva NaM saMcAer3a havvamAgacchittae taM saddahAhi NaM tumaM paesI jaha- anno jIvo annaM sarIraM no tajjIvo taM sarIraM / [67] tae NaM se paesI rAyA kesiM kumAra samaNaM evaM vayAsI- atthi NaM bhaMte! sA uvamA, imeNaM puNa kAraNeNaM no uvAgacchati, evaM khalu bhaMte ahaM annayA kayAi bAhiriyAe uvaTThANasAlA aNegagaNanAyaka- daMDanAyaga rAIsara-talavara-mADaMbiya- koDuMbiya - ibbha-seTThi-seNAvai-satthavAha-maMti- mahAmaMtigaNaga-dovAriya-amacca-caDa - pIDhamadda-nagara-nigama - dUya - saMdhivAlehiM saddhiM saMparivuDe viharAmi / tae NaM mama nagaraguttiyA sasakkhaM sahoDhaM saloddaM sagevejjaM avauDagabaMdhaNabaddhaM coraM uvaNeMti, tae NaM ahaM taM purisaM jIvaMtaM ceva aokuMbhIe pakkhivAvemi aumaeNaM pihANaeNaM pihAvemi aeNaM ya taueNaM ya AyAvemi AyapaccaiehiM purisehiM rakkhAvemi, tae NaM ahaM annayA kayAI jeNAmeva sA aokuMbhI teNAmeva uvAgacchAmi uvAgacchittA taM aokuMbhi uggalacchAvemi uggalacchAvittA taM purisaM sayameva pAsAmi no ceva NaM tIse aokuMbhIe kei chiDDe i vA vivare i vA aMtare i vA rAI vA o se jIve aMtohiMto bahiyA niggae / jai NaM bhaMte! tIse aokuMbhIe hojjA kei chiDDe i vA jAva rAI vA jao NaM se jIve aMtohiMto bahiyA niggae, to NaM ahaM sahejjA pattiejjA roejjA jahA- anno jIvo annaM sarIraM no tajjIvo taM sarIraM, jamhA NaM bhaMte! tIse aokuMbhIe natthi kei chiDDe i vA jAva niggae, tamhA supatiTThiyA me paiNNA jahA- tajjIvo taM sarIraM no aNNo jIvo aNNaM sarIraM / tae NaM kesI kumAra-samaNe paesiM rAyaM evaM vayAsI paesI ! se jahAnAmae kUDAgArasAlA sUttaM-67 siyA duhao littA guttA guttaduvArA nivAyA nivAyagaMbhIrA, aha NaM kei purise bheriM ca daMDaM ca kUDAgArasAlAe aMto-aMto anuppavisati anuppavisittA tIse kUDAgArasAlAe savvato samaMtA ghaNa-niciya [dIparatnasAgara saMzodhitaH] [13-rAyapaseNiyaM] [49] Page #51 -------------------------------------------------------------------------- ________________ niraMtara-nicchiDDAiM duvAravayaNAiM pihei, tIse kUDAgArasAlAe bahumajjhadesabhAe ThiccA taM bheriM daMDaNaM mahayA-mahayA saddeNaM tAlejjA, se nUNaM paesI ! se sadde NaM aMdohiMto bahiyA niggacchai ? haMtA niggacchai, atthi NaM paesI! tIse kUDAgArasAlAe kei chiDDe i vA jAva rAI vA jao NaM se sadde aMtohiMto bahiyA niggae? no tiNaTThe samaTThe, evAmeva paesI ! jIve vi appasihayagaI puDhaviM bhiccA silaM bhiccA pavvayaM bhiccA aMtohiMto bahiyA niggacchai, taM saddahAhi NaM tumaM paesI ! anno jIvo taM ceva NaM paesI rAyA kesiM kumAra-samaNaM evaM vayAsI atthi NaM bhaMte! esa paNNA uvamA imeNaM puNa kAraNeNaM no uvAgacchai, evaM khalu bhaMte! ahaM annayA kayAi bAhiriyAe uvaTThANasAlAe jAva viharAmi, tae NaM mamaM nagaraguttiyA sasakkhaM jAva uvarNeti, tae NaM ahaM taM purisaM jIviyAo vavarovemi vavarovettA aokuMbhIe pakkhivAvemi pakkhivAvettA aomaeNaM pihANaeNaM pihAvemi jAva paccaiehiM purisehiM rakkhAvemi, tae NaM aMhaM annayA kayAi jeNeva sA kuMbhI teNeva uvAgacchAmi uvAgacchittA taM aokuMbha uggalacchAvemi, taM aokuMbhiM kimikuMbhiM piva pAsAmi no ceva NaM tIse aokaMbhIe kei chiDDeD vA jAva rAI vA jatA NaM te jIvA bahiyAhiMto anupaviTThA jati NaM tIse aokuMbhIe hojja kei chiDDe i vA va anupaviTThA teNaM ahaM saddahejjA jahA anno jIvo taM ceva, jamhA NaM tIse aukuMbhIe natthi koi chiDDei vA jAva anupaviTThA tamhA supatiTThiA me paiNNA jahA- taMjIvo taM sarIraM no [anno jIvo annaM sarIraM ] | tae NaM kesI kumAra-samaNe paesiM rAyaM evaM vayAsI-atthi tume paesI! kayAi ya ae dhaMtapuvve vA dhamAviyapuvve vA? haMtA atthi se nUNaM paesI! ae dhaMte samANe savve agaNiparivAra bhavati ? haMtA bhavati, atthi NaM paesI ! tassa ayassa kei chiDDeD vA jeNaM se joI bahiyAhiMto aMto anupaviTThe ? no tiNaTThe samaTThe, evAmeva paesI ! jIvo vi appasihayagaI puDhaviM bhiccA silaM bhiccA pavvayaM bhicA bahiyAhiMto aMto anupavisai, taM saddahAhi NaM tumaM paesI! taheva / [ 68 ] tae NaM paesI rAyA kesiM kumAra-samaNaM evaM vayAsI-atthi NaM bhaMte! esA paNNA uvamA imeNaM puNaM kAraNeNaM no uvAgacchai, atthi NaM bhaMte! se jahAnAmae - kei purise taruNe jAva sippovagae pabhU paMcakaMDagaM nisirittae? haMtA pabhU! jati NaM bhaMte! sacceva purise bAle jAva maMdaviNNANe pabhU hojjA paMcakaMDagaM nisirittae, haMto pabhU jati NaM bhaMte sacceva purise bAle jAva maMdaviNNANe pabhU hojjA paMcakaMDagaM nisirittae to NaM ahaM sahejjA pattiejjA roejjA jahA- anno jIvo annaM sarIraM no tajjIvo taM sarIraM / jamhA NaM bhaMte sacceva purise jAva maMdaviNNANe no pabhU paMcakaMDayaM nisirittae tamhA supaTThiyA me paiNNA jahA tajjIvo taM sarIraM no anno jIvo jannaM sarIraM / tae NaM kesI kumAra-samaNe paesiM rAyaM evaM vayAsI se jahAnAmae - kei purise taruNe jAva niuNa sippovagae navaeNaM dhaNuNA naviyAe jIvA navaeNaM usuNA pabhU paMcakaMDagaM nisirittae? haMtA, bhU so ceva NaM purise taruNe jAva niuNasippovagae korillaeNaM dhaNuNA korillayAe jIvAe korillaNaM sUttaM-69 uNA pabhU paMcakaMDagaM nisirittae ? no tiNaTThe samaTThe, [dIparatnasAgara saMzodhitaH ] [50] [13-rAyapaseNiyaM] Page #52 -------------------------------------------------------------------------- ________________ kamhA gaM? bhaMte! tassa parisassa apajjattAiM uvagaraNAiM havaMti, evAmeva paesI! so ceva purise bAle jAva maMdaviNNANe apajjattovagaraNe, no pabhU paMcakaMDayaM nisirittae, taM saddahAhi NaM tuma paesI! jahA- anno jIvo annaM sarIraM no tajjIvo taM sarIraM / [69] tae NaM paesI rAyA kesiM kumAra-samaNaM evaM vayAsI-atthi NaM bhaMte! esa paNNA uvamA imeNaM puma kAraNeNaM no uvAgacchai, bhaMte! se jahAnAmae- kei purise taruNe jAva niuNa sippovagate pabha ega mahaM ayabhAragaM vA tauyabhAragaM vA sIsagabhAragaM vA parivahittae? haMtA pabha, so ceva NaM bhaMte! purise juNNe jarAjajjariyadehe siDhilavalitayAviNaddhagatte daMDapariggahiyaggahatthe paviralaparisaDiyadaMtaseDhI Aure kisi-e pivAsie dabbale parikilaMte no pabhU egaM mahaM ayabhAragaM vA jAva parivahittae, jati NaM bhaMte! sacceva purise juNNe jarAjajjariyadehe jAva parikilaMte pabhU egaM mahaM ayabhAragaM vA jAva parivahittae to NaM ahaM saddahejjA pattiejjA roejjA jahA- anno jIvo annaM sarIraM no tajjIvo taM sarIraM / jamhA NaM bhaMte! sacceva purise juNNe jAva parikilaMte no pabhU ega mahaM ayabhAragaM vA jAva parivahittae tamhA supatidvittA me paiNNA taheva / tae NaM kesI kumAra-samaNe paesiM rAyaM evaM vayAsI- se jahAnAmae-kei purise taruNe jAva niuNasippovagae naviyAe vihaMgiyAe navaehiM sikkaehiM navaehiM pacchiyApiMDae egaM mahaM ayabhAragaM vA [tauyabhAragaM vAsIsagabhAragaM vA] parivahittae haMtA pabhU paesI se ceva NaM purise taruNe jAva niuNasippovagae juNNiyAe dubbaliyAe dhuNakkhaiyAe vihaMgiyAe juNNaehiM dubbalaehiM dhuNakkhaiehiM siDhilatayApiNaddhaehiM sikkaehiM juNNaehiM dubbalaehiM dhuNakkhaiehiM pacchiyA-piDaehiM pabhU egaM mahaM ayabhAragaM vA parivahittae? no tiNaDhe samaDhe / ___ kamhA NaM bhaMte! tassa purisassa juNNAiM uvagaraNAiM bhavaMti, evAmeva paesI! se ceva purise juNNe jAva kilaMte juNNovagaraNe, no pabhU egaM mahaM ayabhAragaM vA jAva parivahittae, taM saddahAhi NaM tuma paesI! jahA- anno jIvo annaM sarIraM no tajjIvo taM sarIraM / [70] tae NaM se paesI rAya kesiM kumAra-samaNaM evaM vayAsI- atthi NaM bhaMte! jAva no uvAgacchai, evaM khalu bhaMte! jAva viharAmi, tae NaM mama nagaraguttiyA coraM uvaNeti, tae NaM ahaM taM purisaM jIvaMtagaM ceva tulemi tulettA chaviccheyaM akavvamANe jIviyAo vavarovemi vavarovettA mayaM tulemi no ceva NaM tassa purisassa jIvaMtassa vA tuliyassa muyassa vA tuliyassa kei aNNatte vA nANatte vA omatte vA tucchatte vA garuyatte vA lahuyatte vA / jati NaM bhaMte! tassa purisassa jIvaMtassa vA tuliyassa muyassa vA tuliyassa kei aNNatte vA jAva layatte vA to NaM ahaM saddahejjA taM ceva, jamhA NaM bhaMte! tassa parisassa jIvaMtassa vA tuliyassa mayussa vA tuliyassa natthi kei aNNatte vA jAva garuyatte vA layatte vA tamhA supatiTThiyA me paiNNA jahA- tajjIvo [taM sarIraM no aNNo jIvo aNNaM sarIraM] / tae NaM kesI kumAra-samaNe parasiM rAyaM evaM vayAsI-atthi NaM paesI! tume kayAi vatthI sUttaM-70 dIparatnasAgara saMzodhitaH] [51] [13-rAyapaseNiya Page #53 -------------------------------------------------------------------------- ________________ dhaMtapuvve vA dhamAviyapuvve vA? haMtA atthI, atthi NaM paesI! tassa vatthissa puNmassa vA tuliyassa apunnassa vA tuliyassa kei aNNatte vA jAva lahuyatte vA no tiNaDhe samaDhe, evAmeva paesI! jIvassa aguralaghuyattaM paDucca jIvaMtassa vA tuliyassa muyassa vA tuliyassa natthi kei aNNatte jAva lahuyatte vA, taM saddahAhi NaM tuma paesI! taM ceva / [71] tae NaM paesI rAyA kesiM kumAra-samaNaM evaM vayAsI-atthi NaM bhaMte! esA jAva no uvAgacchai, evaM khalu bhaMte! ahaM aNNayA jAva coraM uvaNeti, tae NaM ahaM taM purisaM savvato samaMtA samabhiloemi, no ceva NaM tattha jIvaM pAsAmi, tae NaM a kAliyaM karemi karettA savvato samaMtA samabhiloeti no ceva NaM tattha jIvaM pAsAmi, evaM tihA cauhA saMkhejjahA phAliyaM karemi no ceva NaM tattha jIvaM pAsAmi, jai NaM bhaMte! ahaM taMsi purisaMsi duhA vA tihA vA cauhA vA saMkhejjahA vA phAliyaMmi jIvaM pAsaMto to NaM ahaM saddahejjA no taM ceva jamhA NaM bhaMte! ahaM taMsi duhA vA tihA vA cauhA vA saMkhejjahA vA phAliyaMmi jIvaM na pAsAmi ta patiTThiyA me paiNNA jahA- tajjavIo taM sarIraM taM ceva / tae NaM kesI kumAra-samaNe paesiM rAyaM evaM vayAsI- mUDhatarAe NaM tumaM paesI! tAo tucchatarAo ke NaM bhaMte! tucchatarAe paesI! se jahAnAmae-kei parisA vaNatthI vaNovajIvI vaNagavesaNayAe joiM ca joIbhAyaNaM ca gahAya kaTThANaM aDaviM anupaviTThA, tae NaM te purisA tIse agAmiyAe jAva kiMciM desaM anuppattA samANA egaM parisaM evaM vayAsI / amhe NaM devANuppiyA! kaTThANaM aDaviM pavisAmo, etto NaM tumaM joibhAyaNAo joiM gahAyaM amhaM asaNaM sAhejjAsi, aha taM joibhAyaNe joI vijjhavejjA etto NaM tuma kaTThAo joiM gahAyaM amhaM asaNaM sAhejjAsi tti kaTTa kaTThANaM aDaviM anupaviTThA, tae NaM se purise tao muhattaMtarassa tesiM purisANaM asaNaM sAhemi tti kaTTa jeNeva jotibhAyaNe teNeva uvAgacchai joibhAyaNe joiM vijjhAyameva pAsati | tae NaM se purise jeNeva se kaTTe teNeva uvAgacchai uvAgacchittA taM kaTuM savvao samaMtA samabhiloeti no ceva NaM tattha joiM pAsati, tae NaM se purise pariyaraM baMdhai pharasu geNhai taM kaTuM duhA phAliyaM karei savvato samaMtA samabhiloei no ceva NaM tattha joiM pAsai, evaM jAva saMkhejjahA vA phAliyaM karei savvato samaMtA samabhiloeDa no ceva NaM tattha joiM pAsai tae NaM se purise taMsi kaTuMsi duhAphAlie vA jAva saMkhejjahAphAlie vA joiM apAsamANe saMte taMte parissaMte niviNNe samANe parasaM egaMte eDei pariyaraM muyai muittA evaM vayAsI aho! mae tesiM purisANaM asaNe no sAhie tti kaTTa ohayamaNasaMkappe ciMtAsogasAgarasaMpaviDhe karayalapallatthamuhe ajjhANovagae bhUmigayadihie jhiyAi, te NaM te purisA kaTThAI chiMdaMti, jeNeva se purise teNeva uvAgacchaMti, taM purisaM ohayamaNasaMkappaM jAva jhiyAyamANaM pAsaMti pAsittA evaM vayAsI kiM NaM tumaM devANuppiyA! ohayamaNasaMkappe jAva jhiyAyasi? tae NaM se purise evaM vayAsItubbhe NaM devANuppiyA! kaTThANaM aDaviM anupavisamANA mamaM evaM vayAsI / amhe NaM devANuppiyA! kaTThANaM aDaviM jAva-paviTThA, tae NaM ahaM tao muhuttaMtarassa tubbhaM sUttaM-71 asaNaM sAhemi tti kaTu jeNeva joIbhAyaNa jAva jhiyAmi / dIparatnasAgara saMzodhitaH] [52] [13-rAyapaseNiyaM] Page #54 -------------------------------------------------------------------------- ________________ tae NaM tesiM purisANaM ege purise chee dakkhe pattaDhe jAva uvaesaladdhe te purise evaM vayAsIgacchaha NaM tubbhe devANuppiyA! bahAyA kayabalikammA jAva havvamAgaccheha jA NaM ahaM asaNaM sAhemitti kaTTa pariyaraM baMdhai parasuM giNhai, saraM karei sareNa araNiM mahei joiM pADei joiM saMdhukkhei tesiM purisANaM asaNaM sAhei / tae NaM te purisA pahAyA kayaba-likammA jAva pAyacchittA jeNeva se purise teNeva uvAgacchaMti, tae NaM se purise tesiM purisANaM suhAsaNavaragayANaM taM viulaM asaNaM pANaM khAimaM sAimaM uvaNei, tae NaM te purisA taM viulaM asaNaM pANaM khAimaM sAimaM AsAemANA vIsAemANA jAva viharaMti, jimiyabhuttuttarAgayA vi ya NaM samANA AyaMtA cokkhA paramasuIbhUyA taM purisaM evaM vayAsI-aho NaM tuma devANuppiyA! jaDDe mUDhe apaMDie niviNNANe anuvaesaladdhe je NaM tuma icchasi kaTuMsi duhA phAliyaMsi vA jAva jotiM pAsittae se eeNaDeNaM paesI evaM vuccai mUDhatarAe NaM tuma paesI tAo tucchatarAo / [72] tae NaM paesI rAyA kesi kumAra-samaNaM evaM vayAsI-juttae NaM bhaMte! tubbhaM iya cheyANaM dakkhANaM pattaTThANaM kusalANaM mahAmaINaM viNIyANaM viNNANapattANaM uvaesaladdhANaM ahaM imIse mahAliyAe mahaccaparisAe majjhe uccAvaehiM AosehiM Aosittae uccAvayAhiM uddhaMsaNAhiM uddhaMsittae uccAvayAhiM nibhaMchaNAhiM evaM nicchoDaNAhiM? | tae NaM kesI kumAra-samaNe parasiM rAyaM evaM vayAsI-jANAsi NaM tumaM paesi! kati parisAo pannattAo? bhaMte! jANAmi cattAri parisAo pannattAo taM jahA- khattiyaparisA gAhAvaiparisA mAhaNaparisA isiparisA, jANAsi NaM tuma paesI rAyA! eyAsiM cauNhaM parisANaM kassa kA daMDa-nII pannattA? haMtA! jANAmi, je NaM khattiyaM-parisAe avarajjhai se NaM hatthacchiNNae vA pAyacchiNNae vA sIsacchiNNae vA sUlAie vA egAhacce kUDAhacce jIviyAo vavarovijjai / je NaM gAhAvaiparisAe avarajjhai se NaM taeNaM vA veDheNa vA palAleNa vA veDhittA agaNikAeNaM jhAmijjai / je NaM mAhaNaparisAe avarajjhai se NaM aNiTThAhiM akaMtAhiM jAva amaNAmAhiM vaggUhiM uvAlabhittA kuMDiyAlacchaMNae vA sUNagalaMchaNae vA kIrai nivvisae vA ANavijjai / je NaM isiparisAe avarajjhai se NaM nAi-aNiTThAhiM jAva amaNAmAhiM vaggUhiM uvAlabbhai evaM ca tAva paesI! tuma jANAsi tahAvi NaM tumaM mamaM vAmaM vAmeNaM daDaM daMDeNaM paDikUlaM paDikUleNaM paDilomaM paDilomeNaM vivaccAsaM vivaccAsemaM vaTTasi / tae NaM paesI rAyA kesi kumAra-samaNaM evaM vayAsI-evaM khala ahaM devANappiehiM paDhamillaeNaM ceva vAgaraNeNaM saMladdhe tae NaM mamaM imeyArUve ajjhatthie jAva saMkappe samupajjitthA, jahAjahA NaM eyassa parisassa vAmaM vAmeNaM jAva vivaccAsaM vivaccAseNaM vaTTissAmi tahA-tahA NaM ahaM nANaM ca nANovalaMbhaM ca karaNaM ca karakovalaMbhaM ca daMsaNaM ca daMsaNovalaMbhaM ca jIvaM ca jIvovalaMbhaM ca uvalabhissAmi, taM eeNaM kAraNeNaM ahaM devANuppiyANaM! vAmaM vAmeNaM jAva vivaccAsaM vivaccAseNaM vaTTie | tae NaM kesI kumAra-samaNe parasiM rAyaM evaM vayAsI-jANAsi NaM tuma paesI kai vavahAragA sUttaM-72 dIparatnasAgara saMzodhitaH] [53] [13-rAyapaseNiya Page #55 -------------------------------------------------------------------------- ________________ pannattA? haMtA jANAmi, cattAri vavahAragA pannattA-"dei nAmege no saNNavei saNNavei nAmege no dei ege dei" vi saNNavei vi ege no dei no saNNavei, jANAsi NaM tumaM paesI! eesiM cauNhaM purisANaM ke vavahArI ke avvavahArI? haMtA jANAmi tattha NaM je se purise dei no saNNavei se NaM purise vavahArI, tattha NaM je se purise no dei saNNavei se NaM purise vavahArI, tattha NaM je se purise dei vi saNNavei vi se purise vavahArI, tattha NaM je se purise no dei no saNNavei se NaM avavahArI, evAmeva tumaM pi vavahArI, no ceva NaM tumaM paesI avvhaarii| [73] tae NaM paesI rAyA kesi kumAra-samaNaM evaM vayAsI-tubbhe NaM bhaMte! iya cheyA dakkhA jAva uvaesaladdhA samatthA NaM bhaMte! mamaM karayalaMsi vA AmalayaM jIvaM sarIrAo abhinivaTTittANaM uvdNsitte| teNaM kAleNaM teNaM samaeNaM paesissa raNNo adUrasAmaMte vAuyAe saMvutte, taNavaNassaikAe eyai veyai calai phaMdai ghaTTai udIrai taM taM bhAvaM pariNamai, tae NaM kesI kumAra-samaNe paesiM rAyaM evaM vayAsI- pAsasi NaM tumaM paesI rAyA! eyaM vaNassaiM eyaMtaM jAva taM taM bhAvaM pariNamaMtaM? haMtA pAsAmi, taNavaNassaikAyaM kiM devo cAlei asuro vA cAlei nAgo vA cAlei kinnaro vA cAlei kiMpariMso vA cAlei mahorago vA cAlei gaMdhavvo vA cAlei? jANAsi NaM tumaM paesI! eyaM, haMtA jANAmi, no devo cAlei jAva no gaMdhavvo cAlei vAuyAe cAlei, pAsasi NaM tumaM paesI! eyassa vAukAyassa sarUvissa sakAmmassa sarAgassa samohassa saveyassa salesassa sasarIrassa rUvaM? no tiNaDe samaDhe / jai NaM tuma paesIrAyA! eyassa vAukAyassa sarUvissa jAva sasarIrassa rUvaM na pAsasi taM kahaM NaM paesI! tava karayalaMsi vA AmalagaM jIvaM sarIrAo abhiNivaTTitANaM uvadaMsissAmi? evaM khala paesI! dasaTThANAiM chaumatthe maNusse savvabhAveNaM na jANai na pAsai taM jahA- dhammatthikAyaM adhammatthikAyaM AgAsatthikAyaM jIvaM asarIrabaddha paramANupoggalaM sadaM gaMdhaM vAyaM ayaM jiNe bhavissai vA no bhavissai ayaM savvadukkhANaM aMtaM karissai vA no vA karissai, etANi ceva uppannanANadaMsaNadhare arahA jiNe kevalI savvabhAveNaM jANai pAsai taM jahAdhammatthikAyaM jAva no vA karissai, taM saddahAhi NaM tumaM paesI! jahA- anno jIvo annaM sarIraM no tajjIvo taM sarIraM / [74] tae NaM se paesI rAyA kesi kumAra-samaNaM evaM vayAsI- se nUNaM bhaMte! hatthissa kuMthussa ya same ceva jIve? haMtA paesI! hatthissa ya kuMthussa ya same ceva jIve, se nUNaM bhaMte hatthIo kuMthU appakammatarAe ceva appakiriyatarAe ceva appAsavatarAe ceva evaM AhAra-nIhAra-ussAsa-nIsAsa iDDhIe mahajuiappatarAe ceva, evaM ca kuMthuo hatthI mahAkammatarAe ceva mahAkiriya jAva? haMtA paesI! hatthIo kuMthU appakammatarAe ceva kuMthUo vA hatthI mahAkammatarAe ceva taM ceva / kamhA NaM bhaMte! hatthissa ya kuMthassa ya same ceva jIve?, paesI! se jahAnAmae kUDAgArasAlA siyA jAva gaMbhIrA, aha NaM kei purise joiM va dIvaM va gahAyaM taM kUDAgAra-sAlaM aMto-aMto anupavisai tIse kUDAgAra-sAlAe savvatto samaMtA ghaNa-niciya- niraMtara sUttaM-74 [dIparatnasAgara saMzodhitaH] [54] [13-rAyapaseNiya Page #56 -------------------------------------------------------------------------- ________________ TNa kalava nicchiDDAI duvAra-vayaNAI piheti pihettA tIse kUDAgArasAlAe bahumajjhadesabhAe taM paIvaM palIvejjA, tae NaM se paIve taM kUDAgArasAlaM aMto-aMto obhAsei ujjovei tAveti pabhAsei, no ceva NaM bAhiM, aha NaM se purise taM paIvaM iDDaraeNaM pihejjA, tae NaM se paIve taM iDDarayaM aMto-aMto obhAsei ujjovei tAveti pabhAsei no ceva NaM iDDaragassa bAhiM no ceva NaM kUDAgArasAlaM no ceva NaM kUDAgArasAlAe bAhiM evaMgokiliMjeNaM pacchiyApiDaeNaM gaMDamANiyAe ADhaeNaM addhADhaeNaM patthaeNaM addhapatthae addhakalaveNaM cAubbhAiyAe aTThabhAiyAe solasiyAe battIsiyAe causaTThiyAe ahaM NaM se parise taM paIvaM dIvacaMpaeNaM pihejjA / tae NaM se padIve dIvacaMpagassa aMto-aMto obhAseti ujjoveDa tAveti pabhAser3a, no ceva NaM dIvacaMpagassa bAhiM, no cela NaM causaTThiyA bAhiM, no ceva NaM kUDAgArasAlaM no ceva NaM kUDAgArasAlAe bAhiM, evAmeva paesI! jIve vi jaM jArisayaM pavvakammanibaddhaM bodiM nivvattei taM asaM-khejjehiM jIvapadesehiM sacittIkarei-khuDiyaM vA mahAliyaM vA taM saddahAhi NaM tuma paesI jahA- anno jIvo annaM sarIraM no tajjIvo taM sarIraM / [75] tae NaM paesI rAyA kesi kumAra-samaNaM evaM vayAsI-evaM khala bhaMte! mama ajjagassa esa saNNA jAva samosaraNe jahA- tajjIvo taM sarIraM no anno jIvo annaM sarIraM, tayANaMtaraM ca NaM mamaM piuNo vi esA saNNA, tayANaMtaraM mama vi esA saNNA jAva samosaraNaM, taM no khalu ahaM bahupurisaparaMparAgayaM kulaNissiyaM dihi~ chaMDDessAmi, tae NaM kesI kumAra-samaNe parasirAyaM evaM vayAsI-mA NaM tumaM paesI pacchANutAvie bhavejjAsi jahA- va se purise ayahArae | ___ ke NaM bhaMte! se ayahArae? paesI! se jahAnAmae-kei purisA atthatthI atthagavesI atthaluddhagA atthakaMkhiyA atthapivAsiyA atthagavesaNAyae viulaM paNiyabhaMDamAyAe subaI bhattapANaM-patthayaNaM gahAya egaM mahaM agAmiyaM chiNNAvAyaM dIhamaddhaM uDaviM anupaviTThA / tae NaM te purisA tIse agAmiyAe aDavIe kaMci desaM anuppattA samANA egamahaM ayAgaraM pAsaMti, aeNaM savvato samaMtA AiNNaM vicchiNNaM sacchaDa uvacchaDaM phuDaM avagADhaM gADhaM pAsaMti pAsittA hadvatuTTha jAva-hiyayA aNNamaNNaM saddAveMti saddAvettA evaM vayAsI- esaM NaM devANuppiyA! ayabhaMDe iDhe kaMte jAva maNAme, taM seyaM khalu devANuppiyA! amhaM ayabhArayaM baMdhittae tti kaTTa annamannassa aMtie eyamaTuM paDisuNeti ayabhAraM baMdhati baMdhittA ahANupuvvie saMpatthiyA / tae NaM te purisA tIse agAmiyAe jAva chiNNAvAyAe dIhamaddhAe aDavIe kaMci desaM anuppattA samANA egaM mahaM tauAgaraM pAsaMti, taueNaM AiNNaM taM ceva jAva saddAvettA evaM vayAsI-esa NaM devANuppiyA! tauyabhaMDe jAva maNAme, appeNaM ceva taueNaM subahaM ae labbhati, taM seyaM khalu devANuppiyA! ayabhArayaMchaDDettA tauyabhArayaM baMdhittae tti kaTTa annamannassa aMtie eyamaDheM paDisNeti ayabhAraM chaDDeMti tauyabhAraM baMdhaMti, tattha NaM ege purise no saMcAei ayabhAraM chaDDettae tauyabhAraM baMdhittae | tae NaM te purisA taM purisaM evaM vayAsI-esa NaM devANuppiyA! tauyabhaMDe jAva subahuM ae labbhati, taM chaDDehi NaM devANuppiyA! ayabhAragaM, tauyabhAragaM baMdhAhi, tae NaM se purise evaM vayAsI-dUrAhaDe me devANuppiyA! ae cirAhaDe me devANuppiyA! ae aigADhabaMdhaNabaddhe me devANuppiyA! ae asiliTThasUttaM-75 [dIparatnasAgara saMzodhitaH] [55] [13-rAyapaseNiya Page #57 -------------------------------------------------------------------------- ________________ baMdhaNabaddhe me devANuppiyA! dhaNiyabaMdhaNabaddhe me devANuppiyA! ae- no saMcAemi ayabhAragaMchaDDettA tauyabhAragaM baMdhittae / tae NaM te purisA taM purisaM jAhe no saMcAeMti bahahiM AghavaNAhiM ya pannavaNAhi ya Aghavittae vA pannavittae vA tayA ahANupuvvIe saMpatthiyA / evaM taMbAgaraM ruppAgaraM suvannAgaraM rayaNAgaraM vairAgaraM, tae NaM te purisA jeNeva sayA jaNavayA jeNeva sAiM-sAiM nagarAiM teNeva uvAgacchaMti, vairaveyaNaM kareMti, subahaM dAsI-dAsa-go-mahisa-gavelagaM giNhaMti, advatalamUsiya-pAsAyavaDeMsage karAveMti, NhAyA kayahabalikammA uppiM pAsAvaragayA phuTTamANehiM muiMgamatthaehiM battIsaibaddhaehiM nADaehiM varataruNIsaMpauttehiM uvaNaccijjamANA uvagijjamANA uvalAlijjamANA iDhe sadda-pharisa-jAva viharaMti / tae NaM se parise ayabhArae jeNeva sae nagare teNeva uvAgacchar3a ayabhAreNaM gahAya ayavikkiNaNaM kareti, taMsi appamollaMsi nidviyasi jhINaparivvae te purise uppiM pAsayavaragae jAva viharamANe pAsati pAsittA evaM vayAsI-aho NaM ahaM a hirisirivajjie hInapunnacAuddase duraMtapaMtalakkhaNe, jati NaM ahaM mittANa vA nAINa vA niyagANa vA saNetao to NaM ahaM pi evaM ceya uppiM pAsAyavaragae jAva viharaMto; se teNaTeNaM paesI evaM vuccai-mA NaM tumaM paesI pacchANutAvie bhavejjAsi jahA va se purise ayabhArae / [76] ettha NaM se paesI rAyA saMbuddhe kesi kumAra-samaNaM vaMdai namasai vaMdittA namaMsittA evaM vayAsI-no khalu bhaMte! ahaM pacchANutAvie bhavissAmi jahA- va se purise ayabhArae, taM icchAmi NaM devANappiyANaM! aMtie kevalipannattaM dhamma nisAmittae ahAsuhaM devANappiyA! mA paDibaMdhaM karehi dhammakahA jahA cittassa gihidhamma paDivajjai, jeNeva seyaviyA nagarI teNeva pahArettha gamaNAe | 77] tae NaM kesI kumAra-samaNe paesiM rAyaM evaM vayAsI- jANAsi NaM tumaM paesI! kae AyariyA pannattA? haMtA jANAmi, tao AyariA pannattA taM jahA- kalAyarie sippAyarie dhammAyarie jANAsi NaM tumaM paesI / tesiM tiNhaM AyariyANaM kassa kA vinayapaDivattI pauMjiyavvA? haMtA jANAmi, kalAyariyassa sippAyariyassa uvalevaNaM saMmajjaNaM vA karejjA purao pupphANi vA ANavejjA majjAvejjA maMDAvejjA bhoyAvejjA vA viulaM jIviyArihaM pIidANaM dalaejjA puttANuputtiyaM vittiM kappejjA jattheva dhammAyariyaM pAsijjA tattheva vaMdejjA namasejjA sakkArejjA sammANejjA klANaM maMgalaM devayaM ceiyaM pajjuvAsejjA phAsuesaNijjeNaM asaNapANakhAimasAimeNaM paDilAbhejjA pADihArieNaM pIDha-phalaga-sejjA saMthAraeNaM uvanimaMtejjA evaM ca tAvaM tuma paesI evaM jANAsi tahAvi NaM tuma mamaM vAmaM vAmeNaM jAva vaTTittA mamaM eyamaTuM akkhAmittA jeNeva seyaviyA nagarI teNeva pahArettha gamaNAe | tae NaM se paesI rAyA kesiM kumAra-samaNaM evaM vayAsI- evaM khala bhaMte! mama eyArUve ajjhatthie jAva samuppajjitthA evaM khalu ahaM devANuppiyANaM! vAmaM vAmeNaM jAva vaTTie taM seyaM khalu me kallaM pAuppabhAyAe rayaNIe jAva teyasA jalaMte aMteurapariyAlasaddhiM saMparivuDassa devANuppie! vaMdittA namaMsittA eyamadraM bhujjo-bhujjo samma viNaeNaM khAmittae tti kaTTa jAmeva disiM pAubbhUe tAmeva disiM paDigae / sUttaM-77 [dIparatnasAgara saMzodhitaH] [56] [13-rAyapaseNiya Page #58 -------------------------------------------------------------------------- ________________ tae NaM se paesI rAyA kallaM pAuppabhAyAe rayaNIe jAva teyasA jalaMte hadvatuTTha jAva hiyae jaheva kUNie taheva niggacchai-aMteura-pariyAlasaddhiM saMparivaDe paMcaviheNaM abhigameNaM vaMdai namasai eyamaTuM bhujjo-bhujjo sammaM viNaeNaM khAmei / [78] tae NaM kesI kumAra-samaNe paesissa raNNo sUriyakaMtappamuhANaM devINaM tIse ya mahati-mahAliyAe mahaccaparisAe jAva dhamma parikahei / tae NaM se paesI rAyA dhamma soccA nisamma uTThAe uDeti kesiM kumAra-samaNaM vaMdai namasai jeNeva seyaviyA nagarI teNeva pahArettha gamaNAe / tae NaM kesI kumAra-samaNe paesiM rAyaM evaM vayAsI-mA NaM tumaM paesI puvviM ramaNijje bhavittA pacchA aramaNijje bhavijjAsi jahA- se vanasaMDei vA naTTasAlAi vA ikkhuvADei vA khalavADei vA, kahaM NaM bhaMte! vanasaMDe puvviM ramaNijje bhavittA pacchA aramaNijje bhavati? paesI! jayA NaM vanasaMDe pattie pupphie phalie hariyagarerijjamANe sirIe aIva-aIva uvasobhemANe ciTThai, tayA NaM vanasaMDe ramaNijje bhavati, jayA NaM vanasaMDe no pattie no papphie no phalie no hariyagarerijjamANe no sirIe aIva-aIva uvasobhemANe ciTThai tayA NaM juNNe jhaDe parisaDiya-paMDupatte sukkarukkhe iva mIlAyamANe ciTThai, tayA NaM vaNasaMDe no ramaNijje bhavati / jayA NaM naTTasAlA gijjai vAijjai naccijjai abhiNijjai hasijjhai ramijjai tayA NaM nadRsAlA ramaNijjA bhavaijayANaM naTTasAlA nogijjai jAvano ramijjai tayANaM naTTasAlA aramaNijjA bhavai / jayA NaM ikkhuvADe chijjai bhijjai lujjai khajjai pijjai dijjai tayA NaM ikkhuvADe ramaNijje bhavai jayA NaM ikkhuvADe no chijjai jAva tayA NaM ikkhuvADe aramaNijje bhavai / jayA NaM khalavADe ucchubbhai uDuijjai malaijjai puNijjai khajjai pijjai dijjai tayA NaM khalavADe ramaNijje bhavati jayA NaM khalavADe no ucchubbhai jAva aramaNijje bhavati, / se teNeTeNaM paesI evaM vuccai-mA NaM tumaM paesI puTviM ramaNijje bhavittA pacchA aramaNijje bhavijjAsi jahA- se vanasaMDei vA jAva khalavADei vA | tae NaM paesI kesi kumAra-samaNaM evaM vayAsI-no khala bhaMte! ahaM puvviM ramaNijje bhavittA pacchA aramaNijje bhavissAmi jahA- se vanasaMDei vA jAva khalavADei vA, ahaM NaM seyabiyApAmokkhAI sattagAmasahassAiM cattAri bhAge karissAmi ega bhAgaM balavAhaNassa dalaissAmi, ega bhAgaM koTThAgAre chubhissAmi, egaM bhAgaM aMteurassa dalaissAmi, egeNaM bhAgeNaM mahatimahAliyaM kUDAgArasAlaM karissAmi, tattha NaM bahUhiM purisehiM diNNa-bhai-bhatta-veyaNehiM viulaM asaNaM pANaM sAimaM khAimaM uvakkhaDAvettA bahUNaM samaNa-mAhaNa-bhikkhuyANaM paMthiya-paDiyANaM paribhAemANe bahuhiM sIlavvaya-guNavvaya-veramaNa-paccakkhANaposahovavAsehiM appANaM bhAvemANe viharissAmi tti kaTTa jAmeva disiM pAubbhUe tAmeva disiM paDigae | [79] taeNaM se paesI rAyA kallaM jAva teyasA jalaMte seyaviyApAmokkhAiM sattagAmasahassAI cattAri-bhAe karei, egaM bhAgaM balavAhaNassa dalayai jAva kUDAgArasAlaM karei, tattha NaM bahUhiM purisehiM jAva uvakkhaDAvettA bahUNaM samaNa jAva paribhAemANe viharai / [80] tae NaM se paesI rAyA samaNovAsae abhigayajIvAjIve0 jAva viharai, jappabhiI ca sUttaM-80 [dIparatnasAgara saMzodhitaH] [57] [13-rAyapaseNiya Page #59 -------------------------------------------------------------------------- ________________ NaM paesI rAyA samaNovAsae jAe tappabhidaM ca NaM rajjaM ca raTThe ca balaM ca vAhaNaM ca kosaM ca koTThAgAraM ca puraM ca aMteuraM ca jaNavayaM ca aNADhAyamANe yAvi viharati / [81] tae NaM tIse sUriyakaMtA devIe imeyArUve ajjhatthie jAva samuppajjitthA - jappabhir3aM ca NaM paesI rAyA samaNovAsae jAe tappabhidaM ca NaM rajjaM ca raTThe ca jAva aMteuraM ca mamaM jaNavayaM ca aNADhAyamANe viharai, taM seyaM khalu me paesiM rAyaM keNavi satthappaogeNaM vA aggippaogeNa vA maMtappaogeNaM vA visappaogeNa vA uddavettA sUriyakataM kumAraM rajje ThavittA sayameva rajjasiriM kAremANI pAlemANIe viharittae tti kaTTu evaM saMpehei saMpehittA sUriyakaMtaM kumAraM saddAvei saddAvettA evaM vayAsIjappabhi ca NaM paesI rAyA samaNovAsae jAe tappabhidaM ca NaM rajjaM ca jAva aMteuraM ca mamaM jaNavayaM ca mANussae ya kAmabhoge aNADhAyamANe viharai, taM seyaM khalu tava puttA! paesiM rAya ke satthappaogeNa vA jAva uddavettA sayameva rajjasiriM kAremANassa pAlemANassa viharitta / tae NaM sUriyakaMte kumAre sUriyakaMtAe devIe evaM vutte samANe sUriyakaMtAe devIe eyamaTThe no ADhAi no pariyANAiM tusiNIe saMciTThA, ta NaM tIse sUriyakaMtAe devIe imeyArUve ajjhatthie jAva samuppajjitthA-mANaM sUriyakaMte kumAre paesissa raNNo imaM rahassabheya karissai tti kaTTu paesissa raNNo chiddANi ya mammANi ya rahassANi ya vivarANi ya aMtarANi ya paDijAgaramANI- paDijAgaramANI viharar3a | tae NaM sUriyakaMtA devI aNNayA kayAi paesissa raNNo aMtaraM jANai jANittA asaNaM pANaM khAimaM sAimaM savva-vattha-gaMdha-mallAlaMkAraM visappajogaM pauMjai, paesissa raNNo NhAyarasa jAva pAyacchittassa suhAsaNavaragayassa taM visasaMjuttaM asaNaM jAva vatthaM jAva alaMkAraM nisirei ghAta / tae NaM tassa paesissa raNNo taM visasaMjuttaM asaNaM0 AhAremANassa sasIragaMsi veyaNA pAubbhUyA-ujjalA vipulA pagADhA kakkasA kaDuyA pharusA niDDurA caMDA tivvA dukkhA duggA durahiyAsA pitta-jaraparigayasarIre dAhavakkaMtie yAvi viharai / tae NaM se paesI rAyA sUriyakaMtAe devIe appadussamANe jeNeva posahasAlA teNeva uvAgacchai posahasAlaM pavisai uccArapAsavaNabhUmiM paDilehei dabbhasaMthAragaM saMtharai, dabbhasaMthAragaM duruhai, puratthAbhimuhe saMpaliyaMkanisaNNe karayala-pariggahiyaM sirasAvattaM matthae aMjaliM kaTTu evaM vayAsI namotthu NaM arahaMtANaM jAva siddhigainAmadheyaM ThANaM saMpattANaM / namotthu NaM kesissa kumArasamaNassa mama dhammovadesagassa dhammAyariyassa, vaMdAmi NaM bhagavaMta tatthagayaM iha gae, pAsau me bhagavaM tattha-gae ihagayaM ti kaTTu vaMdai namasai, puvviM piNaM mae kesissa kumAra-samaNassa aMtie thUla pANAivAe paccakkhAe jAva pariggahe paccakkhAe / taM iyANiM piNaM tasseva bhagavato aMtie savvaM pANAivAyaM paccakkhAmi jAva pariggahaM paccakkhAmi savvaM-kohaM jAva micchAdaMsaNasallaM, akaraNijjaM joyaM paccakkhAmi savvaM asaNaM0 cauvvihaM pi AhAraM jAvajjIvAe paccakkhAmi, jaM pi ya me sarIraM iTThe jAva phusaMtu tti eyaM pi ya NaM carimehiM UsAsanissasehiM vosirAmi tti kaTTu Aloiya-paDikkaMte samAhipatte kAlamAse kAlaM kiccA sohamme kappe sUriyAbhe vimANe uvavAyasabhAe jAva uvavaNNe / taNaM se sUriyA deve ahuNovavaNNae ceva samANe paMcavihAe pajjattI pajja-tibhAvaM sUttaM-81 [dIparatnasAgara saMzodhitaH ] [58] [13-rAyapaseNiyaM] Page #60 -------------------------------------------------------------------------- ________________ gacchati taMjahA- AhArapajjattIe sarIrapajjattIe iMdiyapajjattIe ANapANapajjattIe bhAsa-maNapajjattIe, taM evaM khalu goyamA ! sUriyAbheNaM deveNaM sA divvAdeviDDhI divvAdevajutI divvedevANubhAve laddhe patte abhisamaNNA - gae / [82] sUriyAbhassa NaM bhaMte! devassa kevatiyaM kAlaM ThitI pannattA? goyamA! cattAri paliovamAiM ThitI pannattA, se NaM sUriyA deve tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM anaMtaraM cayaM caittA kahiM gamihiti ? goyamA ! mahAvidehe vAse jANi imANi kulANi bhavaMti - aDDhAI dittAiM viulAI vitthiNNa-vipula-bhavaNa-sayaNAsaNa jANa - vAhaNAI bahudhaNa-bahujAtarUva-rayayAiM Aoga-paoga-saMpauttAiM vicchaDDiyapaurabhattapANAiM bahudAsI dAsa - go-mahisa- gavelagappabhUyAiM bahujaNassa aparibhUyAiM tattha aNNayaresu kulesu putattAe paccAissai / tae NaM taMsi dAragaMsi gabbhagayaMsi ceva samANaMsi ammApiUNaM dhamme daDhA paiNNA bhavissai / tae NaM tassa dArayassa navaNhaM mAsANaM bahupaDipunnANaM addhaTThamANa ya rAiMdiyANaM vitikkaMtANaM sukumAlapANipAyaM ahINapaDipunnapaMciMdiyasarIraM lakkhaNa- vaMjaNa-guNovaveyaM mANummANapaDipunnasujAyasavvaMgasuMdaraMgaM sasi-somakAraM kaMtaM piyadaMsaNaM surUvaM dArayaM payAhii / tae NaM tassa dAragassa ammApiyaro paDhame divase ThitivaDiyaM karessaMti tatiya divase caMdasUradaMsaNagaM karessaMti chaTTe divase jAgariyaM jAgarissaMti ekkArasame divase vIikkaMte saMpatte bArasa divase nivvitte asuijAyakammakaraNe cokkhe samaMjjiovalitte viulaM asaNa- pANa- khAima-sAi uvakkhaDAvessaMti mitta-nAi - niyaga-sayama- saMbaMdhi-parijaNaM AmaMtettA tao pacchA NhAyA kayabalikammA jAva alaMkiyA bhoyaNamaMDavaMsi suhAsaNavaragayA teNaM mitta-nAi - jAva parijaNeNaM saddhiM viulaM asaNaM0 AsAemANA vIsAemANA pari-bhuMjemANA paribhAemANA evaM ca NaM viharissaMti / jimiyabhuttuttarAgayA vi ya NaM samANA AyaMtA cokkhA paramasuibhUyA taM mitta nAi jAvaparijaNaM viuleNaM vattha-gaMdha-mallAlaMkAreNaM sakkAressaMti sammANissaMti / tasseva mitta-jAva-parijaNassa purato evaM vai-ssaMti-jamhA NaM devANuppiyA! imaMsi dAragaMsi gabbhagayaMsi ceva samANaMsi dhamme daDhA paiNNA jAyA taM hou NaM amhaM eyassa dArayassa daDhapaiNNe nAme NaM tae NaM tassa ammApiyaro anupuvveNaM ThitivaDiyaM ca caMdasUradarisaNaM ca jAgariyaM ca nAmadhijjakaraNaM ca pajevaNagaM ca paMcakamaNagaM ca kaNNavehaNaM ca saMvaccharapaDilehaNagaM ca cUlovaNayaM ca aNNANi ya bahU gabbhAhANajammANAiyAiM mahayA iDDhI sakkAra - samudaeNaM karissaMti / [83] tae NaM daDhapatiNNe dArage paMcadhAIparikkhitte - khIradhAIe majjaNadhAIe maMDaNadhAIe aMkadhAie kIlAvaNadhAIe aNNAhiM bahUhiM khujjAhiM cilAiyAhiM vAmaNiyAhiM vaDabhiyAhiM babbariyAhiM bausiyAhiM joNiyAhiM palhaviyAhiM IsiNiyAhiM thAruiNiyAhiM lAsiyAhiM lausiyAhiM damilAhiM siMhalIhiM puliMdIhiM ArabIhiM pakkaNIhiM vahalIhiM muraMDIhiM sabarIhiM pArasIhiM nANAdesIhiM videsa-parimaMDiyAhiM iMgiyaciMttiya-patthiya-viyANayAhi sadesa - nevattha gahiya-vesAhiM niuNakusalAhiM viNIyAhiM ceDiyAcakkavAlavarataruNivaMda-pariyAla-saMparivuDe varisadhara kaMcui-mahayavaMdaparikkhitte hatthAo hatthaM sAharijjamANe- sAharijja sUttaM-83 [dIparatnasAgara saMzodhitaH ] [59] [13-rAyapaseNiyaM] Page #61 -------------------------------------------------------------------------- ________________ mANe uvaNacijjamAme-uvaNacijjamANe aMkAo aMka paribhujjamANe- paribhujjamANe uvagAijjamANeuvagAijjamANe uvalAlijjamANe-uvalAlijjamANe uvagUhijjamANe-uvagUhijjamANe avatAsijjamANeavatAsijjamANe parivaMdijjamANe parivaMdijjamANe paricuMbijjamANe- paricuMvijjamANe rammesu maNikoTTimatalesu paraMgamANe paraMgamANe girikaMdaramallINe viva caMpagaravarapAyave nivvAghAyaMsi suhaMsuheNaM parivaDDhissai / tae NaM taM daDhapaiNNaM dAragaM ammApiyaro sAtirega aTThavAsajAyagaM jANittA sobhaNaMsi tihikaraNa-nakkhatta-muhuttaMsi NhAyaM kayabalikammaM kayakouyamaMgala-pAyacchittaM savvAlaMkAravibhUsiyaM karettA mahayA iDDhIsakkArasamudaeNaM kalAyariyassa uvaNehiMtiM / tae NaM se kalAyarie taM daDhapaiNNaM dAragaM lehAiyAo gaNiyappAhANo sauNaruyapajjavasANAo bAvattariM kalAo suttao atthao ya gaMthao ya karaNao ya sikkhAvehii sehAvehii taM jahAlehaM gaNiyaM rUvaM naTTa gIyaM vAiyaM saragayaM pukkharagayaM samatAlaM jUyaM jaNavAyaM pAsagaM aTThAvayaM porekavvaM dagamaTTiyaM annavihiM pANavihiM vatthavihiM vilevaNavihiM sayaNavihiM ajjaM paheliyaM mAgahiyaM gAhaM gIiyaM silogaM hiraNNajuttiM suvaNNajuttiM AbharaNavihiM taruNIpaDikammaM itthilakkhaNaM purisalakkhaNaM hayalakkhaNaM gayalakkhaNaM goNalakkhaNaM kukkuDalakkhaNaM chattalakkhaNaM cakkalakkha-NaM daMDalakkhaNaM asilakkhaNaM maNilakkhaNaM kAgaNilakkhaNaM vatthuvijjaM nagaramANaM khaMdhAvAramANaM cAraM paDicAraM vUhaM paDivUhaM cakkavUhaM garulavUhaM sagaDavUhaM juddhaM nijuddhaM juddhajuddhaM aTThijuddhaM muTThijuddhaM vAhujuddhaM layAjuddhaM IsatthaM charuppavAyaM dhaNuveyaM hiraNNapAgaM suvaNNapAgaM suttakheDDaM vaTTakheDDaM nAliyAkheDDa pattacchejjaM kaDagacchejjaM sajjIvaM nijjIvaM sauNaruyaM iti tae NaM se kalAyarie taM daDhapaiNNaM dAragaM lehAiyAo gaNiyappahANAo sauNaruyapajjavAsANAo bAvattari kalAo suttao ya atthao ya gaMthao ya karaNao ya sikkhAvettA havettA ammApiUNaM uvaNehii / tae NaM tassa daDhapaiNNassa dAragassa ammApiyaro taM kalayariyaM viuleNaM asaNa-pANakhAima-sAimeNaM vattha-gaMdha-mallAlaMkAreNaM sakkArissaMti sammANissaMti viulaM jIviyArihaM pIidANaM dalaissaMti dalaittA paDivisajjehiMti / [84] tae NaM se DhapaNe dArae ummukkabAlabhAve viNNayapariNayamitte jovaNNagamaNupatte bAvattarikalApaMDie navaMgasuttapaDibohie aTThArasavihadesippagArabhAsAvisArae gIyaraI gaMdhavvaNaku siMgArAgAracArUrUve saMgaya-gaya-hasiya-bhaNiya-ciTThiya-vilAsa-niuNa-juttovayArakusale hayajohI gayajohI rahajohI bAhujohI bAhuppamaddI alaM bhogasamatthe sAhasie viyAlacArI yAvi bhavisasai / tae NaM taM daDhapaiNNaM dAragaM ammApiyaro ummukkabAlabhAva jAva viyAlacAriM ca viyANittA vilehiM annabhogehiM ya pANabho-gehiM ya leNabhogehiM ya vatthabhogehiM ya sayaNabhogehiM ya uvanimaMtehiMti / tae NaM daDhapaiNaNe dArae tehiM viulehiM aNNabhogehiM jAva sayaNabhogehiM no sajjihiti no gijjhihiti nomucchihiti no ajjhovavajjihiti se jahAnAmae paumuppalei vA paumei vA jAva sahassapattei vA paMke jAte jale saMvuDDhe novalippar3a paMkaraeNaM novalippar3a jalaraeNaM evAmeva daDhapaNe vi dArae kAmehiM jAe bhogehiM-saMvaDDhie novalippihiti0 mitta-nAi - niyaga-sayaNa-saMbaMdhi-parijaNeNaM, se NaM tahA-rUvANaM therAiNaM aMtie kevalaM bohiM bujjhihiti muMDe bhavittA agArAo aNagAriyaM pavvaissati / se NaM aNagAre bhavissai-iriyAsamie jAva suhuyahuyAsaNe iva teyasA jalaMte / sUttaM-84 [dIparatnasAgara saMzodhitaH ] [60] [13-rAyapaseNiyaM] Page #62 -------------------------------------------------------------------------- ________________ tassa NaM bhagavato anuttareNaM nANeNaM anutareNaM daMsaNeNaM anutareNaM caritteNaM anuttareNaM AlaeNaM anuttareNaM vihAreNaM anuttareNaM ajjaveNaM anuttareNaM maddaveNaM anuttareNaM lAghaveNaM anuttarAe khaMtIe anuttarAe guttIe anuttarAe muttIe anuttareNaM savvasaMjama-sucariyatavaphala-nivvANamaggeNaM appANaM bhAvemANassa anaMte anuttare kasiNe paDipunne nirAvaraNe nivvAdhAe kevalavaranANaM-dasaNe samuppajjihiti / tae NaM se bhagavaM arahA jiNe kevalI bhavissai sadevamaNuyAsurassa logassa pariyAyaM jANihiti taM jahA- AgatiM gatiM Thiti cavaNaM uvavAyaM takkaM kaDaM maNomANasiyaM khaiyaM bhuttaM paDiseviyaM AvIkammaM rahokammaM arahA arahassabhAgI taM kAlaM taM maNavayakAyajoge vaTTamANANaM savvaloe savvajIvANaM savvabhAve jANamANe pAsamANe viharissai / tae NaM daDhapaiNNe kevalI eyArUveNaM vihAreNaM viharamANe vahUI vAsAiM kevalipariyAgaM pAuNihiti pAuNittA appaNo AusesaM AbhoettA bahUiM bhattAiM paccakkhAissai bahUI bhattAiM aNasaNAe cheissai jassaTThAe kIrai naggabhAve muMDabhAve kesaloe baMbhaceravAse aNhANagaM adaMtamaNagaM acchattagaM anuvAhaNagaM bhUmisejjAo phalahasejjAo paragharapaveso laddhAvaladdhAiM mANAvamANAiM paresiM hIlaNAo niMdaNAo khiMsaNAo tajjaNAo tADaNAo garahaNAo uccAvayA virUvarUvA bAvIsaM parIsaha gAmakaMTagA ahiyAsijjati tamaDheM ArAhehii ArAhittA carimehiM ussAsa-nissAsehiM sijjhihiti bujjhihiti muccihiti parinivvAhiti savvadukkhANamaMtaM karehiti / [85] sevaM bhaMte! sevaM bhaMte! tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA saMjameNaM tavasA appANaM bhAvemANe viharati, __ namo jiNANaM jiyabhayANaM, namo suyadevayAe bhagavaie, namo pannattIe bhagavaIe, namo bhagavao arahao pAsassa, passe supasse passavaNI namo / 13) rAyapaseNiyaM bItiyaM uvaMgaM samattaM muni dIparatnasAgareNa saMzodhitaH sampAditazca rAyapaseNiyaM uvaMga samattaM dIparatnasAgara saMzodhitaH] [61] [13-rAyapaseNiya