________________
विचित्तमणिरयणसुरभि - कुसुम-फल-भर- नमियसाला सच्छया सप्पभा सस्सिरीया सउज्जोया अहियं नयणमननिव्वुइकरा अमयरससमरासफला पासादीया दरिसणिज्जा अभिरुवा पडिरूवा तेसि णं चेइयरुक्खाणं उवरिं अट्ठट्ठ मंगलगा झया छत्ताइछत्ता ।
तेसि णं चेइयरुक्खाणं पुरओ पत्तेयं-पत्तेयं मणिपेढिया पन्नत्ता, ताओ णं मणिपेढिया अट्ठ जोयणाई आयाम - विक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ, तासि णं मणिपेढियाणं उवरिं पत्तेयं-पत्तेयं महिंदज्झए पन्नत्ते, ते णं महिंदज्झया सट्ठि जोयणाइं उड्ढं उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं वइरामय वट्ट - लट्ठ - संठिय-सुसिलिट्ठ-परिघट्ठमट्ठ-सुपतिट्ठिया विसिट्ठा अणेगवरपंचवण्मकुडभीसहस्स-परिमंडियाभिरामा वाउघुय विजय-वेजयंती-पडागच्छत्तातिच्छत्त-कलिया तुंगा गगणतलमणुलिहंतसिहरा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा तेसि णं महिंदज्झयाणं उवरिं अट्ठअट्ठ मंगलगा झ्या छत्तातिछत्ता ।
तेसि णं महिंदज्झयाणं पुरतो पत्तेयं-पत्तेयं नंदा पुक्खरिणी पन्नत्ता, ताओ णं पुक्खरिणीओ एगं जोयणसयं आयामेणं पन्नासं जोयणाइं विक्खंभेणं दस जोयणाइं उव्वेहेणं अच्छाओ जाव वण्णओ एगइयाओ उदगरसेणं पन्नत्ताओ, पत्तेयं-पत्तेयं पउमवरवेड्यापरिक्खित्ताओ पत्तेयं-पत्तेयं वणसंडपरिक्खित्ताओ ।
तासि णं नंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपडिरूवगा पन्नत्ता, तिसोवाणपडिरूवगाणं वण्णओ, तोरणा झया छत्तातिछत्ता । सभाए णं सुहम्माए अडयालीसं मणोगुलियासाहस्सीओ पन्नत्ताओ तं जहा- पुरत्थिमेणं सोलससाहस्सीओ पच्चत्थिमेणं सोलससाहस्सीओ दाहिणेणं अट्ठसाहस्सीओ उत्तरेणं सूत्तं-३६
अट्ठासाहसीओ ।
तासु णं मणोगुलियासु बहवे सुवण्णरुप्पमया फलगा पन्नत्ता, तेसु णं सुवण्णरुप्पमएसु फलगेसु बहवे वइरामया नागदंतया पन्नत्ता, तेसु णं वइरामएस नागदंतएस किण्हसुत्तबद्ध वग्घारियमल्लदामकलावा चिट्ठति, सभाए णं सुहम्माए अडयालीसं गोमाणसियासाहस्सीओ पन्नत्ताओ तं जहा- मणोगुलिया जाव नागदंतया,
तेसु णं रययामएसु सिक्कगेसु बहवे वेरुलियामइओ धूवघडियाओ पन्नत्ताओ, ताओ णं धूवघडियाओ कालगरु-पवर जाव चिट्ठति, सभाए णं सुहम्माए अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीहिं उवसोभिए मणिफासो य उल्लोयओ ।
तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झ - देसभाए एत्थ णं महेगा मणिपेढीया पन्नत्ता सोलस जोयणाइं आयामविक्खंभेणं अट्ठ जोयणाइं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरुवा | तीसे णं मणिपेढियाए उवरि एत्थ णं माणवए चेइयखंभे पन्नत्ते, सट्ठि जोयणाइं उड्ढं उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं अडयालीसं अंसिए अडयाली संइकोडीए अडयालीसं सइविग्गहिए सेसं जहा- महिंदज्झयस्स, माणवगस्स णं चेइयखंभस्स उवरिं बारस जोयणाइं ओगाहेत्ता हेट्ठावि बारस जोयणाइं वज्जेत्ता मज्झे बत्तीसाए जोयणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा पन्नत्ता, सु णं सुवण्मरुप्पमएसु फलएसु बहवे वइरामया नागदंता पन्नत्ता, तेसु णं वइरामएस नागदंतेसु बहवे रययामया सिक्कगा पन्नत्ता, तेसु णं रययामएसु सिक्कएसु बहवे वइरामया गोलवट्टसमुग्गया पन्नत्ता, तेसु णं वयरामेसु गोलवट्टसमुग्गएसु बहुयाओ जिण सकहाओ संनिखित्ताओ चिट्ठति,
[दीपरत्नसागर संशोधितः]
[25]
[१३-रायपसेणियं]