________________
य सद्धिं संपरिवुडे सव्विड्ढीए जाव नाइयरवेणं सोधम्मस्स कप्पस्स मज्झमज्झेणं तं दिव्वं देविढिं दिव्वं देवजुत्तिं दिव्वं देवाणुभावं उवदंसेमाणे-उवदंसेमाणे पडिजागरेमाणे-पडिजागरेमाणे ।
जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निज्जाणमग्गे तेणेव उवागच्छति, उवागच्छित्ता जोयणसयसाहस्सिएहिं विग्गहेहिं ओवयमाणे वीतिवय-माणे ते उक्किट्ठाए जाव तिरियम-संखिज्जाणं दीवसूत्तं-१७
समुद्दाणं मज्झंमज्झेणं वीतीवयमाणे-वीतीवयमाणे जेणेव नंदीसरवरे दीवे जेणेव दाहिण-पुत्थिमिल्ले रतिकरपव्वए तेणेव उवागच्छइ उवागच्छित्ता तं दिव्वं देविढिं [दिव्वं देवजुति] दिव्वं देवाणु-भावं पडिसाहरेमाणे-पडिसाहरेमाणे पडिसंखेवेमाणे-पडिसंखेवेमाणे ।
जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेत्ता समणस्स भगवओ महावीरस्स उत्तरपुरत्थिमे दिसीभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणि-तलंसि ठवेई ठवेत्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणिएहिं य - गंधव्वाणिएण य नट्टाणिएण य सद्धिं संपरिवुडे-ताओ दिव्वाओ जाणविमाणाओ परत्थिमिल्लेणं तिसोवाणपडिरूवाणं पच्चोरूहति ।
तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसो-वाणपडिरूवएणं पच्चोरुहंति, अवसेसा देवा य देवीओ य ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति ।
तए णं से सरियाभे देवे चउहिं अग्गमहिसीहिं जाव सोलसहिं आयर-क्खदेव-साहस्सीहिं अण्णेहिं य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सव्विड्ढीए जाव नाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति करेत्ता वंदति नमसति वंदित्ता नमंसित्ता एवं वयासी-अहण्णं भंते सूरियाभे देवे देवाणुप्पियं वदामि नमसामि जाव पज्जवासामि ।
[१८] सूरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एवं वयासी- पोराणमेयं सूरियाभा! जीयमेयं सूरियाभा! किच्चमेयं सूरियाभा! करणिज्जमेयं सूरियाभा! आहण्णमेयं सूरियाभा! अब्भणण्णायमेयं सूरियाभा! जण्णं भवणवइ-वाणमंतर-जोइसवेमाणिया देवा अरहते भगवंते वंदति नमसंति वंदित्ता नमंसित्ता तओ पच्छा साइं-साइं नाम-गोत्ताइं साहिति, तं पोराणमेयं सूरियाभा! जाव अब्भणुण्णायमेयं सूरियाभा ।
___ [१९] तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठ जाव समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता नच्चासण्णे नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासति ।
[२०] तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महतिमहालिया इसिपरिसाए जाव परिसा जामेव दिसि पाउब्भूया तामेव दिसिं पडिगया ।
[२१] तए णं से सूरियाभे देवे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हद्वतुट्ठ-जाव हियए उट्ठाए उद्वेत्ति उहेत्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी अहण्णं भंते! सूरियाभे देवे किं भवसिद्धिए अभवसिद्धिए? सम्मदिट्ठी मिच्छदिट्ठी? परित्त-संसारिए
[दीपरत्नसागर संशोधितः]
[11]
[१३-रायपसेणिय