________________
जेणेव नंदनवने तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं गिण्हंति गिण्हित्ता जेणेव सोमनसवने तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीससचंदणं च दिव्वं च सुमनदामं गिण्हंति गिण्हित्ता जेणेव पंडगवणे तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए च सरसं च गोसीसचंदणं च दिव्वं च सुमनदामं दद्दरमलयसुगंधियगंधे गिण्हंति गिण्हित्ता गतो मिलायंति मिलाइत्ता ताए उक्कट्ठा
जाव ।
जेणेव सोहम्मे कप्पे जेणेव सूरियाभविमाणे जेणेव अभिसेयसभा जेणेव सूरियामे देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विज वद्धावेंति वद्धावेत्ता तं महत्थं महग्घं महरिहं विउलं इंदाभिसेयं उट्ठवेंति ।
तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवारातो तिण्णि परिसाओ सत्त अणियाओ सत्त अणियाहिवइणो जाव अण्णेवि बहवे सूरियाभविमाणवासिणो देवा य देवो य तेहिं साभाविएहिं य वेउव्विएहि य वरकमलपइट्ठाणेहिं सुरभिवर-वारिपडिपुन्नेहिं चंदणकयचच्चाएहिं आविद्धकंठेगुणेहिं पठमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवणियाणं कलसाणं जाव अट्ठसहस्सेणं सुवण्णरुप्पमणिमयाणं कलसाणं अट्ठसहस्सेणं भोमिज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतूयरेहिं जाव सव्वोसहिसिद्धत्थएहिं य सव्विड्ढीए जाव नाइयरवेणं महयामहया इंदाभिसेएणं अभिसिंचति ।
तए णं तस्स सूरियाभस्स देवस्स महया - महया इंदाभिसेए वट्टमाणे-अप्पेगतिया देवा
सूतं -४२
सूरियाभं विमाणं नच्चोयगं नातिमट्टियं पविरल-फुसिय-रयरेणु-विणा-सणं दिव्वं सुरभिगंधोदग वासं वासंति, अप्पेगतिया देवा सूरियाभं विमाणं हयरयं नट्ठरयं भट्ठरयं उवसंत-रयं पसंतरयं करेंति ।
अप्पेगतिया देवा सूरियाभं विमाणं आसियसंमज्जिओवलित्तं सुइ-संमट्ठरत्थतराणवीहियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं मंचाइमंचकलियं करेंति, अप्पेगइया देवा सूरियाभं विमानं नाणाविहरागोसिय झयपडागाइपडागमंडियं करेंति अप्पेगतिया देवा सूरियाभं विमाणं लाउल्लोइयमहियं गोसीससरसरत्त-चंदणदद्दर - दिण्णपंचंगुलितलं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं उवचियचंदणकलसं चंदण-घडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं पंचवण्णसुरभि-मुक्कपुप्फपुंजोवयारकलियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं कालगरु-पवरकुंदुरुक्क-तरु-क्क-धूवमघमघेंतगंधुघुयाभिरामं करेंति ।
अप्पेगइया देवा सूरियाभं विमाणं सुगंधगंधियं गंधवट्टिभूतं करेंति अप्पेगतिया देवा हिरण्णवासं वासंति सुवण्णवासं वासंति रयणवासं वासंति वइरवासं वासंति पुप्फवासं वासंति फलवासं वासंति मल्लवासं वासंति गंधवासं वासंति चुण्णवासं वासंति आभरणवासं वासंति अप्पेगइया देवा हिरण्णविहिं भाएतिं, एवं सुवण्णविहिं रयणविहिं पुप्फविहिं फलविहिं मल्लविहिं गंधविहिं चुण्णविहिं वत्थविहिं आभरणविहिं भाएंति, अप्पेगतिया देवा चउव्विहं वाइत्तं वाएंति-ततं विततं घणं झुसिरं, अप्पेगइया देवा चउव्विहं गेयं गायंति तं जहा- उक्खित्तायं पायंत्तायं मंदायं रोइयावसाणं,
[दीपरत्नसागर संशोधितः ]
[30]
[१३-रायपसेणियं]