________________
[५७] तए णं से चित्ते सारही केसिं कुमार-समणं एवं वयासी-किं णं भंते! तुब्भं पएसिणा रण्णा कायव्वं? अत्थि णं भंते! सेयवियाए नगरीए अण्णे बहवे ईसर-तलवर-जाव सत्थवाहपभितयो जे णं देवाणुप्पियं वंदिस्संति नमंसिस्संति जाव पज्जुवासिस्संति विउलं असणपाणखाइमसाइमेणं पडिलाभिस्संति, पाडिहारिएणं पीढ-फलग-सेज्जा-संथारेणं उवनिमंतिस्संति,
तए णं से केसि कुमारसमणे चित्तं सारहिं एवं वयासी-अवियाई चित्ता! समोसरिस्सामो ।
तए णं से चित्ते सारही केसिं कमारसमणं वंदड़ नमंसह वंदित्ता नमंसित्ता केसिस्स कुमारसमणस्स अंतियाओ कोट्ठयाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव सावत्थी नगरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ उवागच्छित्ता कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी
खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जहा- सेयवियाए नगरीए निग्गच्छइ तहेव जाव वसमाणे-वसमाणे कुणाला-जणवयस्स मज्झंमज्झेणं जेणेव केकयअद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ उवागच्छित्ता उज्जाणपालए सद्दावेइ सद्दावेत्ता एवं वयासी
जया देवाणुप्पिया! पासावच्चिज्जे केसी नाम कुमार-समणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागच्छिज्जा तया णं तुब्भे देवाणुप्पिया! केसि कुमार-समणं वंदिज्जाह नमंसिज्जाह वंदित्ता नमंसित्ता अहापडिरूवं ओग्गहं अनुजाणेज्जाह पाडिहारिएणं पीढ-फलग जाव उवनिमं-तिज्जाए एयमाणत्तियं खिप्पामेव पच्चप्पिणेज्जाह
तए णं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वुत्ता समाणा हद्वतुट्ठ जाव हियया करयल-परिग्गहियं जाव एवं वयासी- तहत्ति, आणाए विणएणं वयणं पडिसणेति ।
[५८] तए णं चित्ते सारही जेणेव सेयविया नगरी तेणेव उवागच्छद उवागच्छित्ता सेयवियं नगरि मज्झमज्झेणं अनुपविसइ अनुपविसित्ता जेणेव पएसिस्स रण्णो गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छित्ता तुरए निगिण्हइ निगिण्हित्ता रहं ठवेइ, रहाओ पच्चोरुहइ पच्चोरूहित्ता तं महत्थं जाव पाहुडं गेण्हइ जेणेव पएसी राया तेणेव उवागच्छइ पएसिं रायं करयल जाव वद्धावेत्ता तं महत्थं जाव उवणेइ ।
तए णं से पएसी राया चित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ, चित्तं सारहिं सक्कारेइ सम्माणेइ, पडिविसज्जेइ ।
तए णं से चित्ते सारही पएसिणा रण्णा विसज्जिए समाणे हट्ठ जाव हियए पएसिस्स
सूत्तं-५८
रण्णो अंतियाओ पडिनिक्खमइ, जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, चाउग्घंटं आसरहं दुरुहइ, सेयवियं नगरिं मझमज्झेणं जेणेव सए गिहे तेणेव उवागच्छइ, तुरए निगिण्हइ, रहं ठवेइ रहओ पच्चोरुहइ, बहाए जाव उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणे, उवगाइज्जमाणे, उवलालिज्जमाणे, इढे सद्दफरिस-पच्चणुभवमाणे विहरइ ।
[५९] तए णं से केसी कुमार-समणे अन्नया कयाइ पाडिहारियं पीढ-फलग-सेज्जा-संथारगं पच्चप्पिणइ, सावत्थीओ नगरीओ कोट्ठगाओ चेइयाओ पडिनिक्खमणइ, पंचहिं अणगारसएहिं जाव विहरमाणे जेणेव केयइ-अद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ।
[दीपरत्नसागर संशोधितः]
[42]
[१३-रायपसेणिय