________________
सूत्तं-८
उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति करेत्ता वंदंति नमंसंति वंदित्ता नमंसित्ता एवं वयासी-अम्हे णं भंते! सूरियाभस्स देवस्स आभियोग्गा देवा देवाणुप्पियं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो ।
[९] देवाइ समणे भगवं महावीरे ते देवे एवं वयासी-'पोराणमेयं देवा! जायमेयं देवा! किच्चमेयं देवा! करणिज्जमेयं देवा! आइण्णमेयं देवा! अब्भणुण्णायमेयं देवा! जण्णं भवणवइ-वाणमंतरजोड़-सिय-वेमाणियदेवा अरहते भगवंते वंदंति नमसंति वंदित्ता नमंसित्ता तओ साइं-साइं नामगोयाइं साहिति तं पोराणमेयं देवा जीयमेयं देवा किच्चमेयं देवा करणिज्जमेयं देवा आइण्णमेयं देवा अब्भणुण्णायमेयं देवा ।
[१०] तए णं ते अभिओगिया देवा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा हट्ट जाव हियया समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेउव्विय-समग्घाएणं समोहण्णंति समोहणित्ता संखेज्जाइं जोयणाई दंड निसिरंति तं जहारयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाउँति परिसाडेत्ता अहासुहमे पोग्गले परियायंति परियाइत्ता दोच्चं पि वेउव्वियसमुग्घाएणं समोहण्णंति समोहणित्ता संवट्टयवाए विउव्वंति,
से जहानामए-भइयदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पायंके थिरग्गहत्थे दढपाणिपाय-पिटुंतरोरुपरिणए घण-निचिय-वट्टवलियखंधे चम्मेदृग-दुघण-मुट्ठिय-समाहय-निचियगत्ते उरस्सबलसमण्णागए तलजमलजुयलबाहू लंघण-पवण-जइण-पमद्दणसमत्थे छेए दक्खे पढे कुसले मेधावी निउणसिप्पोवगए एगं महं दंड-संपुच्छणिं वा सलागाहत्थगं वा वेणुलाइयं वा गहाय रायंगणं वा रायंतेउरं वा आरामं वा उज्जाणं वा देवउलं वा सभं वा पवं वा आरामं वा उज्जाणं वा अतुरियमचवलमसंभंतं निरंतरं सुनिउणं सव्वतो समंता संपमज्जेज्जा ।
___ एवामेव तेऽवि सूरियाभस्स देवस्स आभिओगिया देवा संवट्टयवाए विउव्वंति विउव्वित्ता समणस्स भगवओ महावीरस्स सव्वतो समंता जोयणपरिमंडलं जं किंचि तणं वा पत्तं वा तहेव सव्वं आहुणिय-आहुणिय एगंते एडेंति एडित्ता खिप्पामेव उवसमंति उवसमित्ता दोच्चं पि वेउव्विय-समुग्घाएणं समोहण्णंति, समोहणित्ता अब्भवद्दलए विउव्वंति ।
से जहानामए-भइयदारगे सिया तरुणे जाव निउणसिप्पोवगए एगं महं दगवारगं वा दगथालगं वा दगकलसगं वा दगकुंभगं वा गहाय आरामं वा जाव पवं वा अतुरिय जाव सव्वतो समंता आवरिसेज्जा एवामेव तेऽवि सरियाभस्स देवस्स आभिओगिया देवा अब्भवद्दलए विउव्वंति विउव्वित्ता खिप्पामेव पतणतणायंति पतणतणाइत्ता खिप्पामेव विज्जुयायंति विज्जुयाइत्ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं नच्चोदगं नातिमट्टियं तं पविरल-पप्फुसियं रयरेणुविणासणं
भगंधोदगं वासं वासंति वासेत्ता निहयरयं नहरयं भवरयं उवसंतरयं पसंतरयं करेंति करेत्ता खिप्पामेव उवसामंति उवसामित्ता
तच्चं पि वेउव्वियसमुग्घाएणं समोहण्णंति समोहणित्ता पुप्फवद्दलए विउव्वंति, से जहानामए मालागारदारए सिया तरुणे जाव निउणसिप्पोवगए एगं महं पुप्फछज्जियं वा पुप्फपडलगं वा पुप्फचंगेरियं वा गहाय रायंगणं वा जाव सव्वतो समंता कयग्गहगहियकरयलपब्भट्ठविप्पमुक्केणं दसद्ध-वण्णेणं कुसुमेणं पुप्फपंजोवयारकलियं करेज्जा, एवामेव ते सूरियाभस्स देवस्स आभिओगिया देवा पुप्फव-द्दलए [दीपरत्नसागर संशोधितः]
[१३-रायपसेणिय]
दिव्वं सरभि
[4]