Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
णं पएसी राया समणोवासए जाए तप्पभिदं च णं रज्जं च रट्ठे च बलं च वाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च जणवयं च अणाढायमाणे यावि विहरति ।
[८१] तए णं तीसे सूरियकंता देवीए इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - जप्पभिड़ं च णं पएसी राया समणोवासए जाए तप्पभिदं च णं रज्जं च रट्ठे च जाव अंतेउरं च ममं जणवयं च अणाढायमाणे विहरइ, तं सेयं खलु मे पएसिं रायं केणवि सत्थप्पओगेणं वा अग्गिप्पओगेण वा मंतप्पओगेणं वा विसप्पओगेण वा उद्दवेत्ता सूरियकतं कुमारं रज्जे ठवित्ता सयमेव रज्जसिरिं कारेमाणी पालेमाणीए विहरित्तए त्ति कट्टु एवं संपेहेइ संपेहित्ता सूरियकंतं कुमारं सद्दावेइ सद्दावेत्ता एवं वयासीजप्पभि च णं पएसी राया समणोवासए जाए तप्पभिदं च णं रज्जं च जाव अंतेउरं च ममं जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ, तं सेयं खलु तव पुत्ता! पएसिं राय के सत्थप्पओगेण वा जाव उद्दवेत्ता सयमेव रज्जसिरिं कारेमाणस्स पालेमाणस्स विहरित्त ।
तए णं सूरियकंते कुमारे सूरियकंताए देवीए एवं वुत्ते समाणे सूरियकंताए देवीए एयमट्ठे नो आढाइ नो परियाणाइं तुसिणीए संचिट्ठा,
त णं तीसे सूरियकंताए देवीए इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-माणं सूरियकंते कुमारे पएसिस्स रण्णो इमं रहस्सभेय करिस्सइ त्ति कट्टु पएसिस्स रण्णो छिद्दाणि य मम्माणि य रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणी- पडिजागरमाणी विहरड़ |
तए णं सूरियकंता देवी अण्णया कयाइ पएसिस्स रण्णो अंतरं जाणइ जाणित्ता असणं पाणं खाइमं साइमं सव्व-वत्थ-गंध-मल्लालंकारं विसप्पजोगं पउंजइ, पएसिस्स रण्णो ण्हायरस जाव पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुत्तं असणं जाव वत्थं जाव अलंकारं निसिरेइ घात ।
तए णं तस्स पएसिस्स रण्णो तं विससंजुत्तं असणं० आहारेमाणस्स ससीरगंसि वेयणा पाउब्भूया-उज्जला विपुला पगाढा कक्कसा कडुया फरुसा निड्डुरा चंडा तिव्वा दुक्खा दुग्गा दुरहियासा पित्त-जरपरिगयसरीरे दाहवक्कंतिए यावि विहरइ ।
तए णं से पएसी राया सूरियकंताए देवीए अप्पदुस्समाणे जेणेव पोसहसाला तेणेव उवागच्छइ पोसहसालं पविसइ उच्चारपासवणभूमिं पडिलेहेइ दब्भसंथारगं संथरइ, दब्भसंथारगं दुरुहइ, पुरत्थाभिमुहे संपलियंकनिसण्णे करयल-परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी
नमोत्थु णं अरहंताणं जाव सिद्धिगइनामधेयं ठाणं संपत्ताणं । नमोत्थु णं केसिस्स कुमारसमणस्स मम धम्मोवदेसगस्स धम्मायरियस्स, वंदामि णं भगवंत तत्थगयं इह गए, पासउ मे भगवं तत्थ-गए इहगयं ति कट्टु वंदइ नमसइ, पुव्विं पिणं मए केसिस्स कुमार-समणस्स अंतिए थूल पाणाइवाए पच्चक्खाए जाव परिग्गहे पच्चक्खाए ।
तं इयाणिं पिणं तस्सेव भगवतो अंतिए सव्वं पाणाइवायं पच्चक्खामि जाव परिग्गहं पच्चक्खामि सव्वं-कोहं जाव मिच्छादंसणसल्लं, अकरणिज्जं जोयं पच्चक्खामि सव्वं असणं० चउव्विहं पि आहारं जावज्जीवाए पच्चक्खामि, जं पि य मे सरीरं इट्ठे जाव फुसंतु त्ति एयं पि य णं चरिमेहिं ऊसासनिस्ससेहिं वोसिरामि त्ति कट्टु आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभे विमाणे उववायसभाए जाव उववण्णे ।
तणं से सूरिया देवे अहुणोववण्णए चेव समाणे पंचविहाए पज्जत्ती पज्ज-तिभावं
सूत्तं-८१
[दीपरत्नसागर संशोधितः ]
[58]
[१३-रायपसेणियं]
Loading... Page Navigation 1 ... 57 58 59 60 61 62