Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 54
________________ तए णं तेसिं पुरिसाणं एगे पुरिसे छेए दक्खे पत्तढे जाव उवएसलद्धे ते पुरिसे एवं वयासीगच्छह णं तुब्भे देवाणुप्पिया! बहाया कयबलिकम्मा जाव हव्वमागच्छेह जा णं अहं असणं साहेमित्ति कट्ट परियरं बंधइ परसुं गिण्हइ, सरं करेइ सरेण अरणिं महेइ जोइं पाडेइ जोइं संधुक्खेइ तेसिं पुरिसाणं असणं साहेइ । तए णं ते पुरिसा पहाया कयब-लिकम्मा जाव पायच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छंति, तए णं से पुरिसे तेसिं पुरिसाणं सुहासणवरगयाणं तं विउलं असणं पाणं खाइमं साइमं उवणेइ, तए णं ते पुरिसा तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा वीसाएमाणा जाव विहरंति, जिमियभुत्तुत्तरागया वि य णं समाणा आयंता चोक्खा परमसुईभूया तं पुरिसं एवं वयासी-अहो णं तुम देवाणुप्पिया! जड्डे मूढे अपंडिए निविण्णाणे अनुवएसलद्धे जे णं तुम इच्छसि कटुंसि दुहा फालियंसि वा जाव जोतिं पासित्तए से एएणडेणं पएसी एवं वुच्चइ मूढतराए णं तुम पएसी ताओ तुच्छतराओ । [७२] तए णं पएसी राया केसि कुमार-समणं एवं वयासी-जुत्तए णं भंते! तुब्भं इय छेयाणं दक्खाणं पत्तट्ठाणं कुसलाणं महामईणं विणीयाणं विण्णाणपत्ताणं उवएसलद्धाणं अहं इमीसे महालियाए महच्चपरिसाए मज्झे उच्चावएहिं आओसेहिं आओसित्तए उच्चावयाहिं उद्धंसणाहिं उद्धंसित्तए उच्चावयाहिं निभंछणाहिं एवं निच्छोडणाहिं? | तए णं केसी कुमार-समणे परसिं रायं एवं वयासी-जाणासि णं तुमं पएसि! कति परिसाओ पन्नत्ताओ? भंते! जाणामि चत्तारि परिसाओ पन्नत्ताओ तं जहा- खत्तियपरिसा गाहावइपरिसा माहणपरिसा इसिपरिसा, जाणासि णं तुम पएसी राया! एयासिं चउण्हं परिसाणं कस्स का दंड-नीई पन्नत्ता? हंता! जाणामि, जे णं खत्तियं-परिसाए अवरज्झइ से णं हत्थच्छिण्णए वा पायच्छिण्णए वा सीसच्छिण्णए वा सूलाइए वा एगाहच्चे कूडाहच्चे जीवियाओ ववरोविज्जइ । जे णं गाहावइपरिसाए अवरज्झइ से णं तएणं वा वेढेण वा पलालेण वा वेढित्ता अगणिकाएणं झामिज्जइ । जे णं माहणपरिसाए अवरज्झइ से णं अणिट्ठाहिं अकंताहिं जाव अमणामाहिं वग्गूहिं उवालभित्ता कुंडियालच्छंणए वा सूणगलंछणए वा कीरइ निव्विसए वा आणविज्जइ । जे णं इसिपरिसाए अवरज्झइ से णं नाइ-अणिट्ठाहिं जाव अमणामाहिं वग्गूहिं उवालब्भइ एवं च ताव पएसी! तुम जाणासि तहावि णं तुमं ममं वामं वामेणं दडं दंडेणं पडिकूलं पडिकूलेणं पडिलोमं पडिलोमेणं विवच्चासं विवच्चासेमं वट्टसि । तए णं पएसी राया केसि कुमार-समणं एवं वयासी-एवं खल अहं देवाणप्पिएहिं पढमिल्लएणं चेव वागरणेणं संलद्धे तए णं ममं इमेयारूवे अज्झत्थिए जाव संकप्पे समुपज्जित्था, जहाजहा णं एयस्स परिसस्स वामं वामेणं जाव विवच्चासं विवच्चासेणं वट्टिस्सामि तहा-तहा णं अहं नाणं च नाणोवलंभं च करणं च करकोवलंभं च दंसणं च दंसणोवलंभं च जीवं च जीवोवलंभं च उवलभिस्सामि, तं एएणं कारणेणं अहं देवाणुप्पियाणं! वामं वामेणं जाव विवच्चासं विवच्चासेणं वट्टिए | तए णं केसी कुमार-समणे परसिं रायं एवं वयासी-जाणासि णं तुम पएसी कइ ववहारगा सूत्तं-७२ दीपरत्नसागर संशोधितः] [53] [१३-रायपसेणिय

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62