Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
तए णं से पएसी राया चित्तं सारहिं एवं वयासी- अहोऽवहियं णं वयासी चित्ता! अण्णजीवियत्तं णं वयासी चित्ता? हंता! सामी! अहोऽवहियं णं वयामि०, अण्णजिवियं णं वयामि अभिगमणिज्जे णं चित्ता! एस पुरिसे? हंता! सामी! अभिगमणिज्जे अभिगच्छामो णं चित्ता अम्हे एयं पुरिसं? हंता सामी! अभिगच्छामो ।
[६३] तए णं से पएसी राया चित्तेणं सारहिणा सद्धि जेणेव केसी कुमार-समणे तेणेव उवागच्छइ उवागच्छित्ता केसिस्स कुमार-समणस्स अदूरसामंते ठिच्चा एवं वयासी-तुब्भे णं भंते! अहोऽवहिया अण्णजीविया?
तए णं केसी कुमार-समणे परसिं रायं एवं वयासी-पएसी! से जहानामए अंकवाणिया इ वा संखवाणिया इ वा सुकं भंसेउकामा नो सम्म पंथं पुच्छंति, एवामेव पएसी तुमं वि विणयं भंसेउकामो नो सम्म पुच्छसि, से नूणं तव पएसी ममं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-जड्डा खलु भो जड्डं पज्जुवासंति जाव पवियरित्तए, से नूणं पएसी अत्थे समत्थे हंता अत्थि |
[६४] तए णं से पएसी राया केसिं कमार-समणं एवं वयासी-से केणद्वेणं भंते! तुज्झं नाणे वा दंसणे वा जेणं तुब्भं एयारूवं अज्झत्थियं जाव संकप्पं समुप्पण्णं जाणह पासह?
तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी- एवं खलु पएसी! अम्हं समणाणं निग्गंथाणं पंचविहे नाणे पन्नत्ते तं जहा- आभिणिबोहियनाणे सुयनाणे ओहिनाणे मणपज्जवनाणे केवलनाणे ।
से किं तं आभिणिबोहियनाणे? आभिणिबोहियनाणे चउव्विहे पन्नत्ते तं जहा- उग्गहो ईहा अवाए धारणा | से किं तं उग्गहे? उग्गहे दुविहे पन्नत्ते जहा- नंदीए जाव से तं धारणा, से तं आभिणिबोहियनाणे |
से किं तं सुयनाणं सुयनाणं दुविहं पन्नत्तं तं जहा- अंगपविद्धं च अंगबाहिरगं च, सव्वं भाणियव्वं जाव दिहिवाओ |
से किं तं ओहिनाणं? ओहिनाणं दुविहं पन्नत्तं तं जहा- भवपच्चइयं च खंओवसमियं च जहा- नंदीए ।
से किं तं मणपज्जवनाणे? मणपज्जवनाणे दुविहे पन्नत्ते तं जहा- उज्जुमई य विउलमई
य |
से किं तं केवलनाणं तहेव केवलनाणं सव्वंभाणियव्वं, तत्थ णं जेसे आभिणिबोहि-यानाणे से णं ममं अत्थि, तत्थ णं जे से सुयनाणे से वि य ममं अत्थि, तत्थ णं जे से ओहिनाणे से विय ममं अत्थि, तत्थ णं जे से मणपज्जवनाणे सि वि य ममं अत्थि, तत्थ णं जे से केवलनाणे से णं मम नत्थिं, से णं अरहंताणं भगवंताणं इच्चेएणं पएसी अहं तव चउव्विहेणं छाउमथिएणं नाणेणं इमेयारूवं अज्झत्थियं जाव समुप्पन्नं जाणामि पासामि ।
[६५] तए णं से पएसी राया केसिं कुमार-समणं एवं वयासी-अह णं भंते! इहं उवविसा
सूत्तं-६५
मि? पएसी! एसाए उज्जाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सद्धिं केसिस्स कुमार-समणस्स अदूरसामंते उवविसइ, केसिं कुमार-समणं एवं वयासी-तुब्भं णं भंते! समणाणं
दीपरत्नसागर संशोधितः]
[46]
[१३-रायपसेणिय
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62