Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 33
________________ नियंसेति अलंकारियसभं अनुपयाहिणी करेमाणे-अनुपयाहिणी करेमाणे अलंकारियसभं पुरथिमिल्लेणं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा अलंकारियभंडं उवट्ठवेंति, तए णं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधसकासाईए गायाइं लूहेति लूहेत्ता सरसेणं गोसीस-चंदणेणं गायाइं अनलिंपति अनलिंपित्ता नासानीसास-वाय-वोज्झं चक्खहरं वण्णफरिसजत्तं हयलाला-पेलवा-तिरेगं धवलं कणग-खचियंतकम्मं आगासफालिय-समप्पभं दिव्वं नियंसेत्ता हारं पिणिद्धति पिणिवेत्ता अद्धहारं पिणिद्धति पिणिवेत्ता एगावलिं पिणि ति पिणिद्धत्ता मुत्तावलिं पिणिद्धेति पिणिद्धत्ता रयणावलिं पिणिद्धेति पिणिद्धत्ता एवं-अंगयाइं केयूराइं कडगाइं तुडियाई कडिसत्तगं दसम-दाणंतगं विकच्छसत्तगं मरविं कंठमरविं पालंबं कंडलाइं चूडामणिं चित्तरयणसंकडं मउडंपिणिद्धति पिणिवेत्ता गंथिम-वेढिम-पूरिम-संघाइमेण चउव्विहेणं मल्लेणं कप्परुक्खगं पिव अप्पाणं अलंकिय-विभसियं करेड़ करेत्ता दद्दरमलयसगंधगंधिएहिं गायाइं भखंडेति दिव्वं च समणदाम पिणिद्धेड़ । __ [४३] तए णं से सुरियाभे देवे केसालंकारेणं मल्लालंकारेणं आभरणालंकारेणं वत्थालंकारेण-चउव्विहेणं अलंकारेणं अलंकियविभूसिए समाणे पडिपुन्नाणंलंकारे सीहासणाओ अब्भुढेति अब्भुढेत्ता अलंकारियसभाओ पुरथिमिल्लेणं दारेणं पडिनिक्खमइ पडिनिक्खमित्ता जेणेव ववसायसभा तेणेव उवागच्छति ववसायसभं अनुपयाहिणीकरेमाणे-अनुपयाहिणीकरेमाणे पुरथिमिल्लेमं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगत्ते पुरत्थाभिमुहे सण्णिसण्णे तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा पोत्थयरयणं उवणेति, तए सूत्तं-४३ णं से सूरियाभे देवे पोत्थयरयणं गिण्हति गिण्हित्ता पोत्थयरयणं मुयइ मुइत्ता पोत्थयरयणं विहाडेइ विहाडित्ता पोत्थयरयणं वाएति वाएत्ता धम्मियं ववसायं ववसइ ववसइत्ता पोत्थयरयणं पडिनिक्खवइ पडिनिक्खिवित्ता सीहासणातो अब्भुढेति अब्भुढेत्ता ववसायसभातो पुरथिमिल्लेणं दारेणं पडिनिक्खमइ पडिनिक्खमित्ता । जेणेव नंदा पुक्खरिणी तेणेव उवागच्छति उवागच्छित्ता नंद पुक्खरिणिं पुरथिमिल्लेणं तोरणेणं तिसोवाणपडिरूवएणं पच्चोरुहइ पच्चोरुहित्ता हत्थपादं पक्खालेति पक्खेलेत्ता आयंते चोक्खे परमसुईभए एग महं सेयं रययामयं विमलं सलिलपन्नं मत्तगयमहामहागितिसमाणं भिंगारं पगेण्हति पगेण्हित्ता जाइं तत्थ उप्पलाइं जाव सतसहस्सपत्ताइं ताइं गेण्हति गेण्हित्ता नंदातो पुक्खरिणीतो पच्चोत्तरति पच्चोत्तरित्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए | ___ [४४] तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभविमाणवासिणो [वेमाणिया देवा] य देवीओ य अप्पेगतिया उप्पलहत्थगया जाव सहस्सपत्तहत्थगया सूरियाभं देवं पिट्ठतो-पिट्ठतो समणुगच्छंति । तए णं तस्स सूरियाभस्स देवस्स आभिओगिया देवा य देवीओ य अप्पेगतिया चंदणकलसहत्थगया जाव अप्पेगतिया धूवकडुच्छुय-हत्थगया हद्वतुट्ठ-जाव सूरियाभं देवं चिद्वत्तो-पित्तो समणुगच्छंति । दीपरत्नसागर संशोधितः] [32] [१३-रायपसेणिय

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62