Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे लद्धट्ठे गहियट्ठे अभिगयट्ठे पुच्छियट्ठे विणिच्छियट्ठे अट्ठिमिजपेम्माणुरागरत्ते अयमाउसो ! निग्गंथे पावयणे अट्ठे अयं परमट्ठे सेसे अणट्ठे, ऊसियफलिहे अवंगुयदुवारे चियत्तं-तेउरधरप्पवेसे चाउद्दसमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अनुपालेमाणे समणे निग्गंथे फासुए-सणिज्जेणं असनपानखाइमसाइमेणं पीढ-फलग-सेज्जा-संथारेणं वत्थपडिग्गह-कंबल-पायपुंछणेणं ओसह-भेसज्जेणं य पडिलाभेमाणे- पडिलाभेमाणे बहूहिं सीलव्वय-गुण- वेरमण-पच्चक्खाणं-पोसहोववासेहिं अप्पाणं भावेमाणे जाई तत्थ रायकज्जाणि य जाव रायववहाराणि य ताइं जियसत्तुणा रण्णा सद्धिं सयमेव पच्चुवेक्खमाणे-पच्चुवेक्खमाणे विहरइ ।
[ ५६ ]
तए णं से जियसत्तुराया अण्णया कयाइ महत्थं जाव पाहुडं सज्जेइ सज्जेत्ता चित्तं सारहिं सद्दावेइ सद्यावेत्ता एवं वयासी - गच्छाहि णं तुमं चित्ता! सेयवियं नगरिं पएसिस्स रण्णो इमं महत्थं जाव पाहुडं उवणेहि, मम पाउग्गं च णं जहाभणियं अवितहमसंदिद्धं वयणं विण्णवेहि त्ति कट्टु विसज्जिए ।
तए णं से चित्ते सारही जियसत्तुणा रण्णा विसज्जिए समाणे तं महत्थं जा पहु गिण्हइ जाव जियसत्तुस्स रण्णो अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता सावत्थीनयरीए मज्झंमज्झेणं निग्गच्छइ जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ तं महत्थं जाव ठवेइ, ण्हाए जाव सकोरेंट० महया० पायविहारचारेणं महया पुरिसवग्गुरापरिक्खित्ते, रायमग्गमोगाढाओ आवासाओ निग्गच्छइ निग्गच्छित्ता सावत्थीणगरीए मज्झंमज्झेणं निग्गच्छति निग्गच्छित्ता जेणेव कोट्ठए चेइए जेणेव केसी कुमार-समणे तेणेव उवागच्छति उवागच्छित्ता केसिस्स कुमारसमणस्स अंतिए धम्मं सोच्चा जाव हट्ठतुट्ठ० उट्ठाए जाव एवं वयासी
एवं खलु अहं भंते! जियसत्तुणा रण्णा पएसिस्स रण्णो इमं महत्थं जाव पाहुडं उवणेहिं त्ति कट्टु विसज्जिए, तं गच्छामि णं अहं भंते! सेयवियं नगरिं, पासादीया णं भंते! सेयविया नगरी, एवं दरिसणिज्जा णं भंते! सेयविया नगरी, अभिरूवा णं भंते! सेयविया नगरी, पडिरूवा णं भंते! सेयविया नगरी, समोसरहणं भंते! तुब्भे सेयवियं नगरिं ।
तए णं से केसी कुमार-समणे चित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमट्ठे नो आढाइ नो परिजाणइ तुसिणीए संचिट्ठइ, तए णं चित्ते सारही केसिं कुमार-समणं दोच्चं प तच्चं पि एवं वयासी- एवं खलु अहं भंते! जियसत्तुणा रण्णा पएसिस्स रण्णो इमं महत्थं जाव विसज्जिए तं चेव जाव समोसरह णं भंते! तुब्भे सेयवियं नगरिं,
सूत्तं-५६
तए णं केसी कुमार-समणे चित्तेणं सारहिणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे चित्तं सारहिं एवं वयासी-चित्ता ! से जहानामए वनसंडे सिया- किण्हे किण्होभासे जाव जाव पडिरूवे, से नूणं चित्ता! से वनसंडे बहूणं दुपयचउप्पय-मिय- पसु पक्खी - सिरीसिवाणं अभिगमणिज्जे ? हंता अबिगणिज्जे, तंसि च णं चित्ता! वनसंडंसि बहवे भिलुंगा नाम पावसउणा परिवसंति, जे णं तेसिं बहूणं दुपय-चउप्पयमिय-पसु-पक्खी-सिरीसिवाणं ठियाणं चेव मंसासोणियं आहारेंति, से नूणं चित्ता! से वनसंडे तेसि णं बहूणं दुपय जाव सिरीसिवाणं अभिगमणिज्जे ? नो ति०, कम्हा णं? भंते! सोवसग्गे एवमेव चित्ता! तुब्भं प सेयविया नयरीए पएसी नामं राया परिवसइ - अहम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेइ, तं कहं णं अहं चित्ता! सेयवियाए नगरीए समोसरिस्सामि ? |
[दीपरत्नसागर संशोधितः ]
[41]
[१३-रायपसेणियं]
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62