Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 38
________________ ठिई पन्नत्ता? गोयमा! चत्तारि पलिओवमाई ठिई पन्नत्ता, एमहिड्ढीए एमहज्जुईए एमहब्बले एमहायसे एमासोक्खे एमहाणुभागे सूरियाभे देवे, अहो णं भंते! सूरियाभे देवे महिड्ढीए जाव महाणुभागे । [४७] सूरियाभे णं भंते! देवे णं सा दिव्वा देविढि सा दिव्वा देवज्जुई से दिव्वे देवाणुभागे-किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमण्णागए? पुव्वभवे के आसी? किं णामए वा को वा गोत्तेणं? कयरंसि वा गामंसि वा जाव सण्णिवेसंसि वा? किं वा दच्चा किं वा भोच्चा किं वा किच्चा किं वा समायरित्ता कस्स वा तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म? जण्णं सूरियाभेणं देवेणं सा दिव्वा देविड्ढी जाव देवाणुभागे लद्धे पत्ते अभिसमण्णागए | मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “सूरियाभदेव पयरण" समत्तं [४८] गोयमाति! समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे केयइ-अद्धे नामं जणवए होत्थारिद्धत्थिमियसमिद्धे० तत्थ णं केइय-अद्धे जणवए सेयविया नामं नगरी होत्था-रिद्ध-त्थिमिय-समिद्धा जाव पडिरूवा । तीसे णं सेयवियाए नगरी बहिया उत्तरपुरत्थिमे दिसीभागे एत्थ णं मिगवणे नामं उज्जाणे होत्था, रम्मे नंदनवनप्पगासे सव्वोउय-पुप्फ-फलसमिद्धे सुभसुरभिसीयलाए छायाए सव्वओ चेव समणुबद्धे पासादीए जाव पडिरूवे । तत्थ णं सेयवियाए नगरीए पएसी नामं राया होत्था-महयाहिमवंत-जाव विहरइ अधम्मिए अधम्मिटे अधम्म-क्खाई अधम्माणुए अधम्मपलोई अधम्मपलज्जणे अधम्मसीलसमुयाचारे अधम्मेणं चेव वित्तिं कप्पेमाणे हण-छिंद-भिंद-पवत्तए लोहियपाणी पावे चंडे रुद्दे खुद्दे साहस्सीए उक्कंचण-वंचण-मायानियडि-कूड-कूवड-दुप्पय-चउप्पय-मिय-पसु-पक्खि-सरिसिवाणं घायए वहाए उच्छेयणयाए अधम्मकेऊ समुट्ठिए, गुरूणं नो अब्भुढेइ नो विणयं पउंजइ समण-माहणाणं० सयस्स वि य णं जणवयस्स नो सम्म करभरवित्तिं पवत्तेइ । [४९] तस्स णं पएसिस्स रण्णो सूरियकंता नामं देवी होत्था, सुकुमालपाणिपाया, धारिणी वण्णओ, पएसिणा रण्णा सद्धिं अनुरत्ता अविरत्ता इढे सद्दे रूवे जाव विहरइ । सूत्तं-५० [१०] तस्स णं पएसिस्स रण्णो जेट्टे पुत्ते सूरियकंताए देवीए अत्तए सूरियकंते नामं कुमारे होत्था-सुकुमालपाणिपाए जाव पडिरूवे | से णं सूरियकंते कुमारे जुवराया वि होत्था पएसिस्स रण्णो रज्जं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च अंतेउरं च जणवयं च सयमेव पच्चवेक्खमाणे पच्चुवेक्खमाणे विहरइ । [११] तस्स णं पएसिस्स रण्णो जेट्टे भाउय-वयंसए चित्ते नामं सारही होत्था-अडढे जाव बहुजणस्स अपरिभूए साम-दंड-भेय-उवप्पयाण-अत्थसत्थ-ईहामइ-विसारए उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए-चउव्विहाए बुद्धीए उववेए, पएसिस्स रण्णो बहुसु कज्जेसु य कारणेसु य कुटुंबेसु य मंतेसु य रहस्सेसु य गुज्झेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए चक्खुभूए सव्वट्ठाण-सव्वभूमियासु लद्धपच्चए विदिन्नविचारे रज्जधुराचिंतए आवि होत्था । [दीपरत्नसागर संशोधितः] [37] [१३-रायपसेणिय

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62