Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 27
________________ ताओ णं सूरियाभस्स देवस्स अन्नेसिं च बहूणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ माणवगस्स चेइयखंभस्स उवरिं अट्ठट्ठ मंगलगा झया छत्ताइच्छत्ता | __ [३७] तस्स माणवगस्स चेइयखंभस्स पुरत्थिमेणं एत्थ णं महेगा मणिपेढिया पन्नत्ता, अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे सीहासणे पन्नत्ते, सीहासण० वण्णत्तो सपरिवारो, तस्स णं माणवगस्स चेडयखंभस्स पच्चत्थिमेणं एत्थ णं महेगा मणिपेढिया पन्नत्ताअट्ठजोयणाई आयामविक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा | तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे देवसयणिज्जे पन्नत्ते, तस्स णं देवसयणिज्जस्स इमेयारूवे वण्णावासे पन्नत्ते, तं जहा- नाणामणिमया पडिपाया सोवणिया पाया नाणामणिमयाई पायसीसगाई जंबूणयामयाइं गत्तगाइं नाणामणिमए विच्चे रययामई तूली तवणिज्जमया गंडोवहाणया लोहियक्खमया बिब्बोयणा, से णं देवसयणिज्जे सालिंगणवट्टिए उभओ बिब्बोयणे दुहओ उन्नत्ते मज्झे नयगंभीरे गंगापुलिणवालुया उद्दालसालिसए सुविरइयरयत्ताणे ओवचिखोमदुगुल्लपट्ट-पडिच्छायणे रत्तंसुयसंवुए सुरम्मे आइणग-रूय-बूर-नवणीय-तूलफासे मउत्ते । [३८] तस्स णं देवसयणिज्जस्स उत्तरपुरत्थिमेणं महेगा मणिपेढिया पन्नत्ता, अट्ठ जोयणाई आयाम विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे खुड्डए महिंदज्झए पन्नत्ते, सहि जोयणाई उड्ढे उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं वइरामयवट्टलट्ठसंठियसुसिलिट्ठ-पडिरूवे, तस्स णं खुड्डामहिंदज्झयस्स सूत्तं-३८ उवरिं अट्ठढ मंगलगा झया छत्तातिच्छत्ता | तस्स णं खुड्डामहिंदज्झयस्स पच्चत्थिमेणं एत्थ णं सूरियाभस्स देवस्स महं एगे चोप्पाले नाम पहरणकोसे पन्नत्ते, सव्ववइरामए अच्छे जाव पडीरूवे, तत्थ णं सूरियाभस्स देवस्स फलिहरयणखग्ग-गया-धणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिट्ठति, उज्जला निसिया सुतिक्खधारा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । सभाए णं सुहम्माए उवरिं अट्ठट्ठ मंगलगा झया छत्तातिच्छत्ता । [३९] सभाए णं सुहम्माए उत्तरपुरत्थिमेणं एत्थ णं महेगे सिद्धायतणे पन्नत्ते, एगं जोयणसयं आयामेणं पन्नासं जोयणाइं विक्खंभेणं बावत्तरि जोयणाइं उढं उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागो उल्लोया तहेव, तस्स णं सिद्धायतणस्स मज्झदेसभाए एत्थ णं महेगा मणिपेढिया पन्नत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे देवच्छंदए पन्नत्ते, सोलस जोयणाई आयामविक्खंभेणं साइरेगाइं सोलस जोयणाई उड्ढं उच्चत्तेणं सव्वरयणामए अच्छे जाव पडिरूवे । तत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिखित्तं संचिट्ठति, तासि णं जिणपडिमाणं इमेयारूवे वण्णावासे पन्नत्ते तं जहा- तवणिज्जमया हत्थतलपायतला अंकामयाइं नक्खाई अंतोलोहियक्खपडिसेगाइं कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलट्ठीओ तवणिज्जमईओ नाभीओ रिट्ठामईओ रोमराईओ तवणिज्जमया चुचूया तवणिज्जमया सिरिवच्छा सिलप्पवालमया ओट्ठा फालियामया दंता तवणिज्ज-मईओ जीहाओ तवणिज्जमया तालुया कणगामईओ [दीपरत्नसागर संशोधितः] [26] [१३-रायपसेणिय]

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62