Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
पुढविसिलापट्टगा पन्नत्ता समणा-उसो ! आईणग रूय- बूर-नवणीय-तूल - फासा सव्वरयणामया अच्छा जाव पडिरुवा |
तत्थ णं बहवे वेमाणिया देवा य देवीओ य आसयंति सयंति चिद्वंति निसीयंति तुयट्टंति हसंति रमंति ललंति कीलंति किट्टंति मोहेंति पुरा पोराणाणं सुचिण्णाणं सुपडिक्कंताणं सुभाणं णं कम्माणं कल्लाणाणं कल्लाणं फलविवागं पच्चणुब्भवमाणा विहरंति ।
[३३] तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं पासायवडेंसगा पन्नत्ता, ते णं पासायवडेंसगा पंच जोयणसयाई उड्ढं उच्चत्तेणं अड्ढाइज्जाई जोयणसयाइं विक्खंभेण अब्भुग्गयमूसियपहसिया इव तहेव बहुसमरमणिज्जभूमिभागो उल्लोओ सीहासणं सपरिवारं तत्थं णं चत्तारि देवा महिड्ड्ढिया जाव पलिओवमद्वितीया परिवसंति, तं जहा- असोए सत्तपन्ने चंपए चू ।
सूरियाभस्स णं देवविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते तं जहावणसंडविहूणे जाव बहवे वेमाणिया देवा य देवीओ य आसयंति जाव विहरति ।
तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेगे उवागरियालय पन्नत्ते, एगं जोयणसयसहस्सं आयाम - विक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलस सहस्साइं दोण्णि य सूत्तं-३३
सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसूणं परिक्खेवेणं जोयणं बाहल्लेणं सव्व जंबूणयामए अच्छे जाव पडिरूवे ।
[३४] से णं एगाए पउमवरवेड्याए एगेणं य वनसंडेणं सव्वओ समंता संपरिखित्ते, साणं पउमवरवेइया अद्धजोयणं उड्ढं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं उवकारियलेणसमा परिक्खेवेणं, तीसे णं पउमवरवेड्याए इमेयारूवे वण्णावासे पन्नत्ते तं जहा- वइरामया नेमा रिट्ठामया पइट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहितक्खमईयो सूईओ वइरामया संधी नानामणिमया कलेवरा नानामणिमया कलेवरसंघाडगा नानामणिमया रूवा नानामणिमया रूवसंधाडगा अंकामया पक्खा पक्खबाहाओ जोईरसमया वंसा वंसकवेल्लुयाओ रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ इराई उवरिपुंछणीओ सव्वेसेयरययामए छायणे ।
सा णं पउमवरवेड्या एगमेगेणं हेमजालेणं एगमेगेणं गवक्खजा-लेणं एगमेगेणं खंखिणीजालेणं एगमेगेणं घंटाजालेणं एगमेगेणं मुत्ताजालेणं एगमेगेणं मणिजालेणं एगमेगेणं कणगजालेणं एगमेगेणं रयणजालेणं एगमेगेणं पउमजालेणं सव्वतो समंता संपरिखित्ता ते णं जाला तवणि-ज्जलंबूसगा जाव उवसोभेमाणा उवसोभेमाणा चिट्ठति ।
तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे हयसंघाडा जाव उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा पासादीया-४-जाव वीहीतो पंतीतो मिहुणाणि लयाओ ।
से केणट्ठेणं भंते! एवं वच्चइ - परमवरवेड्या पउमवरवेइया? गोयमा! पउमवरवेइयाए णं तत्थ तत्थ देसे तहिं तहिं वेड्यासु वेइयाबाहासु य वेइयफलएसु य वेइयपुडंतरेसु य खंभेएस खंभा खंभसीसेसु खंभपुडंतरेसु सूईसु सूईमुखेसु सूईफलएसु सूईपुंडतरेसु पक्खेसु पक्खबाहासु पक्खपेरंतेसु पक्पुंडंतरेसु बहुयाइं उप्पलाई पउमाइं कुमुयाइं नलिणाई सुभगाइं सोगंधियाइं पोंडरीयाइं महापोंडरीयाइं सयवत्ताइं सहस्सवत्ताइं सव्वरयणामयाइं अच्छाई पडिरूवाइं महया वासिक्कछत्तसमाणाइं पन्नत्ताई समणाउसो! से एएणं अट्ठेणं गोयमा ! एवं वुच्चइ - पउमवरवेइया पउमवरवेड्या,
[दीपरत्नसागर संशोधितः]
[22]
[१३-रायपसेणियं]
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62