Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
तेसिं णं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा चोयगसमुग्गा तगरसमुग्गा एलास-मुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलायसमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ।
[३०] सूरीयाभे णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयणं एवं मिगज्झयाणं गरुडज्झयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झयाणं सिहज्झयाणं उसभज्झयाणं अट्ठसयं सेयाणं चउ-विसाणाणं नागवरकेऊणं एवामेव सव्वावरेणं सूरियाभे विमाणे एगमेगे दारे असीयं केउसहस्सं भवति इति मक्खायं, तेसिं णं दाराणं एगमेगे दारे पन्नटुिं-पन्नदि भोमा पन्नत्ता तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा ।
तेसि णं भोमाणं बहुमज्झदेसभागे पत्तेय पत्तेयं सीहासणे पन्नत्ते, सीहासण-वण्णओ सपरिवारो, अवसे
पत्तेयं-पत्तेयं सीहासणे पन्नत्ते । तेसि णं दाराणं उत्तम्मरागारा सोलसविहेहिं रयणेहिं उवसोभिया, तं जहा- रयणेहिं जाव रिटेहिं, तेसि णं दाराणं उप्पिं अटूटू मंगलगा [पन्नत्ता] सझया जाव छत्तातिछत्ता एवामेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंतीतिमक्खायं, सूत्तं-३०
सूरियाभस्स विमाणस्स चउद्दिसिं पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पन्नत्ता, तं जहा- पुत्थिमेणं असोगवणे दाहिणेणं सत्तवण्णवणे पच्चत्थिमेणं चंपगवणे उत्तरेणं चूयवणे, ते णं वणसंडा साइरेगाइं अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं पत्तेयं पागारपरिखित्ता किण्हा किण्होभासो जाव वणसंडवण्णओ ।
[३१] तेसि णं वणसंडाणं अंतो बहुसमरणिज्जा भूमिभागा पन्नत्ता, से जहानामए आलिंग-पुक्खरेति वा जाव नानाविह पंचवण्णेहिं मणीहिं य तणेहि य उवसोभिया, तेसि णं गंधो फासो नायव्वो जहक्कम, तेसि णं भंते! तणाण य मणीण य पुव्वावरदाहिणुत्तरागतेहिं वातेहिं मंदाय-मंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरियाणं केरिसए सद्दे भवइ?
गोयमा! से जहानामए सीयाए वा संदमाणीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सनंदि-घोसस्स सखिखिणिहेमजालपरिखित्तस्स हेमवय-चित्तविचित्ततिणिस-कणग-णिज्जुत्त-दारुयायस्स सुसंपिण-द्धारकमंडल धुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवर-तुरगसुसंपउत्तस्स कुसलनरच्छेयसारहि-सुसंपग्गहियस्स सरसय-बत्तीस-तोण-परिमंडियस्स सकंकडावयंसगस्स सचाव-सर-पहरण-आवरण-भरिय-जोहजुज्झ सज्जस्स रायंगणंसि वा रायंतेरंसि वा रम्मंसि वा मणिकोट्टिमतलंसि अभिक्खणं-अभिक्खणं अभिघट्टिज्जमाणस्स उराला मणुण्णा मनोहरा कण्णमण-निव्वुइकरा सदा सव्वओ समंता अभिनिस्संवति, भवेयारूवे सिया? नो इणढे समढे |
से जहानामए वेयालियवीणाए उत्तरमंदा-मुच्छियाए अंके सुपइट्ठियाए कुसलनर-नारिसुसंपउगहियाते चंदण सार-निम्मिय-कोण-परिघट्टियाए पुव्वरत्तावरत्तकालसमयंसि मंदायं-मंदायं एइयाए वेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मनहरा कण्णमण-निव्वुइकरा सद्दा सव्वओ समंता अभिनिस्सवंति, भवेयारूवे सिया? नो इणढे समढे ।
से जहानामए किन्नराण वा किंपरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसाल-वनगयाणं वा नंदनवनगयाणं वा सोमनसवनगयाणं वा पंडगवनगयाणं वा हिमवंत-मलय-मंद
मन्नागयाणं
[दीपरत्नसागर संशोधितः]
[20]
[१३-रायपसेणियं]
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62