Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 4
________________ सूत्तं-५ ठाणं संपाविउकामस्स वंदामि णं भगवंतं तत्थगयं इहगते पासइ मे भगवं तत्थगते इहगतं ति कट्टु वंदति मंसति वंदिता मंसित्ता सीहासणवरगए पुव्वाभिमुहं सण्णिसण्णे । [६] तए णं तस्स सूरियाभस्स इमे एयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुपज्जित्था अंबसालवणे चेइए सेयं खलु समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमल- कप्पए नयरीए बहिया अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरड़, तं महाफलं खलु तहारूवाणं भगवंताणं नामगोयस्स वि सवणयाए किमंग पुण अभिगमण-वंदण-नमंसण-पडिपुच्छणपज्जुवासणयाए? एगस्स वि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए ? किमंग पुण विलस्स अट्ठस्स गहणयाए? तं गच्छामि णं समणं भगवं महावीरं वंदामि नम॑सामि जाव पज्जुवासामि, एयं मे पेच्चा हियाए सुहाए खमाए दयाए निस्सेयसाए आनुगामियत्ताए भविस्सतित्ति क एवं संपेइ संपेहित्ता अभिओगिए देवे सद्दावेइ सद्दावेत्ता एवं वयासी- । [७] एवं खलु देवाणुप्पिया समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नए बहिया अंबसालवणे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं गच्छ्ह णं तुमे देवाणुप्पिया जंबुद्दीवं दीवं भारहं वासं आमलकप्पं नयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेह करेत्ता वंदह नमंसह वंदित्ता नमंसि साइं-साइं नामगोयाइं साहेह साहित्ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं जं किंचि तणं वा पत्तं वा कट्टं वा सक्करं वा असुइं अचोक्खं पूइयं दुब्भिगंधं तं सव्वं आहुणिय- आहुणिय एगंते एडेह एडेत्ता नच्चोदगं नाइमट्टियं पविरलफुसियं - रयरेणुविणासणं दिव्वं सुरभिगंधोदयवासं वासह । वासित्ता निहयरयं नट्ठरयं भट्ठरयं उवसंतरयं पसंतरयं करेह करेत्ता जलयथलयभासुरप्पभूयस्स बेंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जन्नुस्सेहपमाणमेत्तिं ओहिं वासं वासह वासित्ता कालागरुपवरकुंदुरुक्क-तुरुक्कधूव-मघमघेंत - गंधुघुयाभिरामं सुगंधवर-गंध-गंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोग्गं करेह य कारवेह य करेत्ता य कारवेत्ता य खिप्पामेव एयमाणत्तियं पचच्चिप्पणह । [८] तए णं ते आभिओगिया देवा सूरियाभेणं देवेणं एवं वृत्ता समाणा हट्ठतुट्ठ जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणेत्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेउव्वियसमुग्घाएणं समोहण्णंति समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरंति तं जहा - रयणाणं वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलगाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पोग्गले परिसार्डेति परिसाडेत्ता अहासुहुमे पोग्गलेपरियायंति परियाइत्ता दोच्चं पि वेउव्वियसमुग्धाएणं समोहण्णंति समोहणित्ता उत्तरेवेउव्वियाइं रूवाइं विउव्वंति, विउव्वित्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जवणाए सिग्धाए उद्धूया दिव्वा देवगईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं वीइयवमाणा-वीईवयमाणा जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवने चेइए जेणेव समणे भगवं महावीरे तेणेव [ दीपरत्नसागर संशोधितः ] [१३-रायपसेणियं] [3]

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 62