Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 3
________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदसणस्स ॐ ह्रीं नमो पवयणस्स १३ रायपसेणियं बीइ उवंगसुत्तं [१] तेणं कालेणं तेणं समएणं आमलकप्पा नाम नयरी होत्था-'रिद्ध-त्थिमिय'-समिद्धा जाव पासादीया दरिसणीया अभिरूवा पडिरूवा | [२] तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए अंबसालवणे नामं चेइए होत्थ, चिराईए जाव पडिरूवे । ___ [३] असोयवरपायवपुढवीसिलावट्टय वत्तव्वया उववातियगमेणं नेया [तस्स णं वणसंडस्स बहुमज्झदेसभाए, एत्थ णं महं एगे असोगवरपायवे पन्नत्ते तस्स णं असोगवरपायवस्स हेट्ठा ईसिं खंधसमल्लीणे एत्थ ण महं एक्के पुढविसिलापट्टए पन्नत्ते] [४] सेयो राया धारिणी देवी, सामी समोसढे, परिसा निग्गया, जाव राया पज्जुवासइ । [५] तेणं कालेणं तेणं समएणं सूरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे सभाए सुहम्माए सूरियाभंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं, अन्नेहिं बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरितुडे महयाऽऽहयनट्ट-गीय-वाइय-तंती-तलताल-तुडिय-घण-मुइंग-पडुप्पवादियरवेणं दिव्वाइं भोगभोगाइं भुंजमाणे विहरति, इमं च णं केवलकप्पं जंबहीवं दीवं विउलेणं ओहिणा आभोएमाणे-आभोएमाणे पासति । तत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणं पासति, पासित्ता हहतुट्ठ-चित्तमाणंदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए विगसियवर-कमलनयने पयलिय-वरकडग-तुडिय-केऊर-मउड-कुंडल-हारविरायंतरइयवच्छे पालंब पलंबमाण-घोलंत-भूसणधरे ससंभमं तुरियं चवलं सुरवरे सीहासणाओ अब्भुढेइ अब्भुढेत्ता पायपीढाओ पच्चोरूहति पच्चोरूहित्ता एगसाडियं उत्तरासंगं करेति करेत्ता तित्थयराभिमुहे सत्तट्ठपयाइं अनुगच्छइ अनुगच्छित्ता वामं जाणुं अंचेइ अंचेत्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ निवेसेत्ता ईसिं पच्चुन्नमइ, पच्चुन्नमित्ता कडयतुडियर्थभियाओ भुयाओ पडिसाहरइ पडिसाहरेत्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी नमोत्थु णं अरहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुसिरवरपुंडरीयाणं पुरिसरवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाण लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मेदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवर-नाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नूणं सव्वदरिसीणं सिवमयलमरुयमणंतमक्खय-मव्वाबाहम-पुनरावत्तयं सिद्धि-गइनामधेयं ठाणं संपत्ताणं, समणस्स भगवओ महावीरस्स आइगरस्स तित्थयरस्स जाव सिद्धिगइनामधेयं दीपरत्नसागर संशोधितः] [2] [१३-रायपसेणियPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 62