Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 11
________________ जाणविमाणस्स एत्तो इट्ठतराए चेव जाव वण्णेणं पन्नत्ते, गंधो य फासो य जहा- मणीणं । तए णं से आभियोगिए देवे दिव्वं जाणविमाणं विउव्वइ विउव्वित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छइ उवागच्छित्ता सूत्तं-१६ सूरियाभं देवं करयलपरिग्गहियं जाव पच्चप्पिति । [१६] तए णं से सूरीयाभे देवे आभियोगस्स देवस्स अंतिए एयमट्ठे सोच्चा निसम्मं हट्ठ जाव हियए दिव्वं जिनिंदाभिगमणजोग्गं उत्तरवेउव्वियरूवं विउव्वति विउव्वित्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणिएहिं, तं जहा- गंधव्वाणिएणं य नट्टाणिएण य सद्धिं संपरिवुडे तं दिव्वं जाणविमाणं अनुपयाहिणीकरेमाणे पुरत्थिमिल्लेणं तिसोमाणपडिरूवाएणं दुरुहति दुरुहित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे । तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिव्वं जाणविमाणं अनुपयाहिणीकरेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति दुरिहित्ता पत्तेयं-पत्तेयं पुव्वणत्थेहिं भद्दासणेहिं निसीयंति अवसेसा देवा य देवीओ य तं दिव्वं जाणविमाणं जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति दुरुहित्ता पत्तेयं-पत्तेयं पुव्वणत्थेहिं भद्दासणेहिं निसीयंति । तए णं तस्स सूरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरुढस्स समाणस्स अट्ठमंगला पुरतो अहाणुपुव्वीए संपत्थिया, तं जहा- सोत्थिय - सिरिवच्छ-जाव दप्पणा । तयाणंतरं च णं पुन्नकलसभिंगार - दिव्वा य छत्तपडागा सच्चामरा दंसणरइया आलोयदरिसणिज्जा वाउद्धुयविजयवेज-यंतीपडागा ऊसिया गगणतलमणुलिहंती पुरतो अहाणुपुव्वीए संपत्थिया । तयाणंतरं च णं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभितं चंदमंडलनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउया-जोयसमाउत्तं बहुकिंकरामरप-रिग्गहियं पुरतो अहाणुपुव्वीए संपत्थियं । तयाणंतरं च णं वइरामय-वटट्-लट्ठ-संठिय-सुसिलिट्ठ- परिघट्ट-मट्ठ-सुपतिट्ठि विसि-ट्ठे अणेगवरपंचवण्णकुडभी-सहस्सपरिमंडियाभिरामे वाउद्धुय-विजय- वेज-यंतीपडागच्छत्ता-तिच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जोयणसहस्समूसिए महतिमहालए महिं- दज्झए पुरतो अहाणुपुव्वीए संपत्थिए । तयाणंतरं च णं सुरूवं-नेवत्थ- परिकच्छिया सुसज्जा सव्वालंकार-भूसिया महया भड-चडगरपहगरेणं पंच अणीयाहिवइणो पुरतो अहानुपुव्वीए संपत्थिया । तयाणंतरं च णं बहवे आभियोगिया देवा देवीओ य सएहिं - सएहिं रूवेहिं सएहिं-सएहिं विसेसेहिं सएहिं-सएहिं विहवेहिं सएहिं सएहिं निज्जोएहिं सएहिं सएहिं नेवत्थेहिं पुरतो अहाणुपुव्वी संपत्थिया । तयाणंतरं च णं सूरियाभ- विमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सव्विड्ढीए जाव नाइयवरेणं सूरियाभं देवं पुरतो पासतो य मग्गतो य समणुगच्छति । [१७] तए णं से सूरियाभे देवे तेणं पंचाणीयपरिखित्तेणं वइरामयवट्ट-लट्ठ -संठिय- जाव जोयणसहस्समूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कड्ढिज्जमाणेणं चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि [दीपरत्नसागर संशोधितः ] [10] [१३-रायपसेणियं]

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62