Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं वइरामयं अक्खाडगं विउव्वति । तस्स णं अक्खाडयस्स बहुमज्झदेसभागे एत्थ णं महेगं मणिपेढियं विउव्वति-अट्ठ सूत्तं-१५ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमयं अच्छं सण्हं जाव पिडरूवं | तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सीहासणं विउव्वइ, तस्स णं सीहासणस्स इमेयारूसे वण्णावासे पन्नत्ते-तवणिज्जमया चक्कला रययामया सीहा सोवण्णिया पाया नानामणिमयाई पायसीसगाइं जंबूणयमयाइं गत्ताइं वइरामया संधी नानामणिमए वेच्चे, से णं सीहासणे ईहामिय-उसभजाव पउमलयभत्तिचित्ते संसारसारोवचियमणिरयणपायपीढे अत्थरग-मिउमसूरग-नवत-यक्संत-लिंब-केसरपच्च-त्थुयाभिरामे आईगण-रूय-बूर-नवनीय-तूलफासे सुविरइयरयत्ताणे ओयवियखोमुदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंतुए सुरम्मे आईणगरूयबूरनवनीयतूलफासे मठए पासाईए दरिसणिज्जे अभिरूवे पडिरूवे । तस्स णं सीहासणस्स उवरिं एत्थ णं महेगं विजयदसं विउव्वइ-संखंक-कंद-दगरय-अमयमहियफेणपुंज-सन्निगासं सव्वरयणामयं अच्छं सण्हं पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं । तस्स णं सीहासणस्स उवरिं विजयदूसस्स य बहुमज्झदेसभागे एत्थ णं महं एगं वयरामयं अंकुसं विउव्वंति, तस्सिं च णं वयरामयंसि अंकुसंसि कुंभिक्कं मुत्तादामं विउव्वंति, से णं कुंभिक्के मुत्तादामे अण्णेहिं चउहिं । कुंभिक्केहिं मुत्तादामेहिं तदछुच्चत्तपमाणभेत्तेहिं सव्वओ समंता संपरिखित्ते । ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरमंडियागां नानामणिरयणविविहहारहारउवसोभियसमुदाया ईसिं अण्ण-मण्ण-संपत्ता वाएहिं पुव्वावरदाहिणुत्तरागएहिं मंदायं-मंदायं एज्जमाणा-एज्जमाणा पलंबमाणा-पलंबमाणा पझंझमाणा-पझंझमाणा उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुतिकरणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा आपूरेमाणा सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति । तए णं से आभिओगिए देवे तस्स सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ, तस्सं णं सीहासणस्स पुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ तस्स णं सीहासणस्स दाहिणपुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स अभिंतरपरिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ विउव्वइ, एवं-दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ विउव्वति दाहिणपच्चत्थिमेणं बाहिरपरिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासण-सहस्सीओ विउव्वति पच्चत्थिमेणं सत्तण्हं अणियाहिवतीणं सत्त भद्दासणे विउव्वति ।। तस्स णं सीहासणस्स चउदिसिं एत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासण-साहस्सीओ विउव्वत्ति, तं जहा- पुरत्थिमेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पच्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ । तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पन्नत्ते से जहानामए-अइरुग्गयस्स वा हेमंतियबालियसूरियस्स खयरिंगालाणं वा रत्तिं पज्जलियाणं जवाकुसुमवणस्स वा केसुयवणस्स वा पारियवणस्स वा सव्वतो समंता संकुसुमियस्स भवे एयारूवे सिया? नो इणढे समढे, तस्स णं दिवस्स [दीपरत्नसागर संशोधितः] [9] [१३-रायपसेणिय

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62