Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
मच्छंडापविभत्तिं च मयरंडापविभत्तिं च जारापविभत्तिं च मारापविभत्तिं च मच्छंडा-मयरंडा-जारामारापविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति ।
कत्ति ककारपविभत्तिं चखत्ति खकारपविभत्तिं च ग त्ति गकारपविभत्तिं च घ त्ति घकार-पविभत्तिं च ङ त्ति डकारपविभत्तिं च ककार-खकार-गकार-घकार-डकार-पविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति, एवं-चकारवग्गो वि टकारवग्गो वि तकारवग्गो वि पकारवग्गो वि ।।
असोयपल्लवपविभत्तिं च अंब-पल्लवपविभत्तिं च जंबपल्लवपविभत्तिं च कोसंबलपल्लवपविभत्तिं च पल्लवपविभत्तिं च नामं दिव्वं नवि-हिं उवदंसेंति पउमलयापविभतिं जाव सामलयापविभत्तिं च लयापविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति सूत्तं-२४
दुयं नामं दिव्वं नट्टविहिं उवदंसेंति, विलंबियं नामं दिव्वं नट्टविहिं उवदंसेंति, दुयविलंबियं नामं दिव्वं नट्टविहिं उवदंसेंति, अंचियं नामं दिव्वं नट्टविहिं उवदंसेंति, रिभियं नामं दिव्वं नट्टविहिं उवदंसेंति, अंचियरिभियं नामं दिव्वं नट्टविहिं उवदंसेंति, आरभडं नामं दिव्वं नट्टविहिं उवदंसेंति, भसोलं नामं दिव्वं नट्टविहिं उवदंसेंति, आरभडभसोलं नाम दिव्वं नट्टविहिं उवदंसेंति, उप्पायनिवायपसत्तं संकुचिय-पसारियं रियारियं भंतसंभतं नामं दिव्वं नट्टविहिं उवदंसेंति ।
तए णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति जाव दिव्वे देवरमणे पवत्ते यावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स चरमपुव्वभवनिबद्धं च चरमचवणनिबद्धं च चरमसाहरणनिबद्धं च चरम-जम्मणनिबद्धं च चरमअभिसेअनिबद्धं च चरमबालभावनिबद्धं च चरमजोव्वणनिबद्धं च चरमकामभोगनिबद्धं च चरमनिक्खमणनिबद्धं च चरमतवचरणनिबद्धं च चरमन यनिबद्धं च चरमतित्थपवत्तणनिबद्धं च चरमपरिनिव्वाणनिबद्धं च चरमनिबद्धं च नामं दिव्वं नट्टविहिं उवदंसेंति ।
तए णं ते बहवे देवकुमारा य देवकुमारीओ य चउव्विहं वाइत्तं वाएंति तं जहा- ततं विततं घणं सुसिरं, तए णं बहवे देवकुमारा य देवकुमारीयाओ च चउव्विहं गेयं गायंति तं जहा- उक्खित्तं पायंतं मंदायं रोइयावसाणं च ।
तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं नट्टविहिं उवदंसेंति तं जहाअंचियं रिभियं आरभडं भसोलं च, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं अभिणयं अभिणेति तं जहा- दिद्वंतियं पाडंतियं सामंतोविणिवाइयं लोगमज्झावसाणियं च, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमा-दियाणं समणाणं निग्गंथाणं दिव्वं देविढिं दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्ध नट्टिवहिं उव-दंसित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेत्ता वंदंति नमसंति वंदित्ता नमंसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति उवा-गच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावेत्ता एयमाणत्तियं पच्चप्पिणंति ।
[२५] तए णं से सूरियाभे देवे तं दिव्वं देविढिं दिव्वं देवजुइं दिव्वं देवाणुभावं पडिसाहरइ पडिसाहरेत्ता खणेणं जाते एगे एगभूए तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ वंदति नंसति वंदित्ता नमंसित्ता नियगपरिवालसद्धिं संपरिवुड़े तमेव दिव्वं जाणविमाणं दुरुहति दुरुहित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ।
दीपरत्नसागर संशोधितः]
[15]
[१३-रायपसेणिय
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62