Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 17
________________ [२६] भंतेति भयवं गोयमे समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-सूरियाभस्स णं भंते! देवस्स एसा दिव्वा देविड्ढी दिव्वा देवज्जुती दिव्वे देवाणुभावे कहिं गते कहिं अनुप्पविट्ठे? गोयमा! सरीरं गए सरीरं अनुप्पविट्ठे, से केणट्टेणं भंते! एवं वुच्चइ सरीरं गए सरीरं अनुप्पविट्ठे ? गोयमा! से जहानामए कूडागारसाला सिया-दुहतो लित्ता गुत्ता गुत्तदुवारा निवाया निवायगंभीरा, तीसे णं कूडागारसालए अदूरसामंते एत्थ णं महेगे जणसमूहे चिट्ठति, तए णं से जणसमूहे एगं महं अब्भवद्दलगं वा वासवद्दलगं वा महावायं वा एज्जमाणं पासति पासित्ता तं कूडागारसालं अंतो अनुप्पविसित्ताणं चिट्ठइ, से तेणट्टेणं गोयमा! एवं वुच्चति-सरीरं गए सरीरं अनुप्पविट्ठे । [२७] कहिं णं भंते! सूरियाभस्स देवस्स सूरिया नामं विमाणे पन्नत्ते ? गोयमा ! जंबुद्दीवे सूत्तं-२७ दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो उड्ढं चंदिम-सूरिय-गहगण-नक्खत्त-तारारूवाणं पुरओ बहूइं जोयणाइं बहूइं जोयणसयाइं बहूइं जोयणसहस्साइं बहूइं जोयणसयसहस्साइं बहुईओ जोयणकोडीओ बहुईओ जोयणकोडाकोडीओ उड्ढं दूरं वीतीवइत्ता एत्थ णं सोहम्मे नामं कप्पे पन्नत्ते- पाईणपडीनायते उदीणदाहिणवित्थिण्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवण्णाभे असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं सव्वरयणामए अच्छे सण्हे जाव पडिरूवे एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणवाससयसहस्साइं भवंति इति मक्खायं ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा । तेसिं णं विमाणाणं बहुमज्झदेसभाए पंच वडेंसया पन्नत्ता तं जहा- असोगवडेंस सत्तवण्ण-वर्डेसए चंपगवडेंसए चूयवडेंसए मज्झे सोहम्मवडेंसए, ते णं वडेंसगा सव्वरयणामया अच्छा जव पडिरूवा, तस्स णं सोहम्मवडेंसगस्स महा-विमाणस्स पुरत्थिमेणं तिरियं असंखेज्जाइं जोयणसयसहस्साइं वीईवइत्ता एत्थ णं सूरियाभस्स देवस्स सूरिया नामं विमाणे पन्नत्ते, अद्धतेरस जोयणसयसहस्साइं आयाम-विक्खंभेणं गुणयालीसं च सयसहस्साइं बावन्नं च सहस्साइं अट्ठ य अडयाले जोयणसत्ते परिक्खेणं, से णं एगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते, से णं पागारे तिण्णि जोयणसयाई उड्टं उच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाइं विक्खंभेणं उप्पिं पणवीसं जोयणाई विक्खंभेणं मूले वित्थिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छ-संठाणसंठिए सव्वरयणामए अच्छे जव पडरुवे | से णं पागारे नानाविहपंचवण्णेहिं कविसीसएहिं उवसोभिए, तं जहा- किण्हेहिं नीलेहिं लोहितेहिं हालिद्देहिं सुक्किलेहिं कविसीसएहिं, ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूणं जोयण उड्ढं उच्चत्तेणं सव्वरयणामया अच्छा जाव पडिरूवा, सूरियाभस्स णं विमाणस्स एगमे - गाए बाहाए दारसहस्सं-दारसहस्सं भवतीति मक्खायं, ते णं दारा पंच जोयणसयाई उड्ढं उच्चत्तेणं अड्ढा इज्जाइं जोयणसयाइं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा ईहामिय-उसभ- तुरग-नर-जाव पउमलय-भत्तिचित्ता खंभुग्गय-वइरवेइयापरिगयाभिरामा विज्जाहर-जमल-जुयल-जंतजुत्ता पिव अच्ची - सहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणसलेसा सुहफासा सस्सिरीयरूवा वण्णो दाराणं तेसिं होइ तं जहा [दीपरत्नसागर संशोधितः ] [16] [१३-रायपसेणियं]

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62