Book Title: Agam 13 Raipaseniyam Beiam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
अनंतसंसारिए? सुलभबोहिए दुल्लभबोहिए? आराहए विराहए? चरिमे अचरिमे? सूरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एवं वयासी- सूरियाभा! तुमण्णं भवसिद्धिए नो अभवसिद्धिए जाव चरिमे नो अचरिमे।
[२२] तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुट्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता एवं
सूत्तं-२२
वयासी- तुब्भे णं भंते सव्वं जाणह सव्वं पासह सव्वओ जाणह सव्वओ पासह सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे! जाणह सव्वे भावे पासह जाणंति णं देवाणुप्पिया मम पुव्विं वा पच्छा वा ममेयरूवं दिव्वं देवढिं दिव्वं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं ति, तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देवि ढिं दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उवदंसित्तए ।
[२३] तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वृत्ते समाणे सूरियाभस्स देवस्स एयमद्वं नो आढाइ नो परियाणइ तुसिणीए संचिट्ठति ।
तए णं से सूरियाभे देवे समणं भगवं महावीरं दोच्चं पि तच्चं पि एयं वयासी-तुब्भे णं भंते! सव्वं जाणह जाव उवदंसित्तए त्ति कट्ट समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेत्ता वंदति नमंसति वंदित्ता नमंसित्ता उत्तरपत्थिमं दिसीभागं अवक्कमति अवक्कमित्ता वेउव्वियसमुग्घाएणं समोहण्णइ समोहणित्ता संखेज्जाइं जोयणाइं दंडं निस्सरति निस्सरित्ता अहाबायरे पोग्गले० अहासुहमे पोग्गले. दोच्चंपि वेउव्विय-समुग्घाएणं जाव बहुसमरमणिज्जं भूमिभागं विउव्वति, से जहानामए-आलिंगपुक्खरे इ वा जाव मणीणं फासो तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं विउव्वति, अनेगखंभसयसन्नि-विट्ठ वण्णओ अंतो बहुसमरमणिज्जं भूमिभागं विउव्वंति उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वति ।
तीसे णं मणिपेढियाए उवरिं सीहासणं सपरिवारं जाव दामा चिटुंति । तए णं से सूरियाभे देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति करेत्ता अणुजाणउ मे भगवं ति कट्ट सीहासणवरगए तित्थयराभिमुहे सण्णिसण्णे तए णं से सूरियाभे देवे तप्पढमयाए नानामणिकणगरयणविमलमहरिह-निउण-ओविय-मिसिमिसेंतवि-रचियमहाभरण-कडग-तुडियवरभूसणुज्जलं पीवरं पलंब दाहिणं भुयं पसारेति ।
तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्ण-रूव-जोव्वण-गुणोववेयाणं एगाभरण-वसणगहिय-णिज्जोयाणं दुहओ संवेल्लियग्गणियत्थाणं आविद्धं तिलयामेलाणं पिणद्धगेवेज्जकंचयाणं उप्पीलिय-चित्तपट्ट-परियर-सफेणकावत्तरइय-संगय-पलंब-वत्थत-चित्त-चिल्ललग-नियंसणाणं एगावलि-कंठरयइ-सोभंत-वच्छ-परिहत्थ-भूसणाणं अट्ठसंय नट्ट-सज्जाणं देवकुमाराणं निग्गच्छड़ तयणंतरं च णं नानामणि जाव पीवरं पलंबं वामं भुयं पसारेति ।
तओ णं सरिसियाणं सरित्तयाणं सरिस लावण्ण-रूव-जोव्वण-गुणोववेयाणं एगाभरणवसणगहिय-निज्जोयाणं दुहतोसंवेल्लियग्गनियत्थिणं आविद्धतिलया मेलाणं पिणद्धगेवेज्जकंचुईणं नानामणि-कणग-रयण-भूसण-विराइयंग-मंगीणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव
दीपरत्नसागर संशोधितः]
[12]
[१३-रायपसेणिय
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62