Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi Author(s): Sudharmaswami, Devardhigani Kshamashaman Publisher: Global Jain Agam Mission View full book textPage 8
________________ विपाक सूत्र जायसड्ढे जाव एवं वयासी-अत्थि णं भंते ! केई पुरिसे जाइअंधे जाइअंधारूवे ? | ४ | हंता अत्थि । कहं णं भंते ! से पुरिसे जाइअंधे जाइअंधारूवे ? एवं खलु गोयमा ! इहेव मियग्गामे णयरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए गामं दारए जाइअंधे जाइअंधारूवे | णत्थि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा णासा वा, केवलं से तेसिं अंगोवंगाणं आगिई आगिइमित्ते । तए णं सा मियादेवी जाव पडिजागरमाणी पडिजागरमाणी विहरइ । तए णं से भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे मियापुत्तं दारगं पासित्तए | अहासुहं देवाणुप्पिया ! तए णं से भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हद्वतुढे समणस्स भगवओ महावीरस्स अंतियाओ पडिणिक्खमेइ, पडिणिक्खमित्ता अतुरियं जाव रियं सोहेमाणे जेणेव मियग्गामे णयरे तेणेव उवागच्छड. उवागच्छित्ता मियग्गामं णयरं अणुपविसइ, अणुप्पविसित्ता मियग्गामस्स णयरस्स मज्झमज्झेणं णिगच्छड़ णिगच्छित्ता जेणेव मियादेवीए गिहे तेणेव उवागच्छइ । तए णं सा मियादेवी भगवं गोयमं एज्जमाणं पासइ, पासित्ता हद्वतुट्ठ जाव एवं वयासीसंदिसंतु णं देवाणुप्पिया ! किमागमणप्पओयणं ? तए णं भगवं गोयमे मियादेवि एवं वयासी-अहं णं देवाणुप्पिए ! तव पुत्तं पासिउँ हव्वमागए । तए णं सा मियादेवी मियापुत्तस्स दारगस्स अणुमग्गजायए चत्तारि पुत्ते सव्वालंकार विभूसिए करेइ, करेत्ता भगवओ गोयमस्स पाएसु पाडेइ, पाडेत्ता एवं वयासी-एए णं भंते ! मम पुत्ते, पासह । तए णं से भगवं गोयमे मियादेवि एवं वयासी- णो खलु देवाणुप्पिए! अहं एए तव पुत्ते पासिउं हव्वमागए | तत्थ णं जे से तव जेट्टे मियापुत्ते दारए जाइअंधे जाइअंधारूवे, जं णं तुमं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी पडिजागरमाणी विहरसि, तं णं अहं पासिउँ हव्वमागए | तए णं सा मियादेवी भगवं गोयम एवं वयासी- से के णं गोयमा ! ते तहारूवे णाणी वा तवस्सी वा, जेणं एसमढे मम ताव रहस्सीकए तुब्भं हव्व-मक्खाए, जओ णं तुब्भे जाणह? तए णं भगवं गोयमे मियादेवि एवं वयासी- एवं खलु देवाणुप्पिए ! मम धम्मायरिए समणे भगवं महावीरे तहारूवे णाणी वा तवस्सी वा, जेणं एसमढे तव ताव रहस्सीकए मम हव्वमक्खाए तओ णं अहं जाणामि । १६ जावं च णं मियादेवी भगवया गोयमेण सद्धिं एयमद्वं संलवइ, तावं च णं मियापुत्तस्स दारगस्स भत्तवेला जाया यावि होत्था । तए णं सा मियादेवी भगवं गोयमं एवं वयासी १५Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56