Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission
View full book text ________________
विपाक सूत्र तएणं से अभग्गसेणे कुमारे पंचधाईपरिग्गहिए जाव परिवड्ढइ । तए णं से अभग्गसेणे कुमारे उम्मुक्कबालभावे यावि होत्था | अट्ठदारियाओ, जाव अट्ठओ दाओ । उप्पिं पासाए जाव भुंजमाणे विहरइ । तए णं से विजए चोरसेणावई अण्णया कयाइ कालधम्मुणा संजुत्ते । तए णं अभग्गसेणे कुमारे पंचहिं चोरसएहिं सद्धिं संपरिवुडे रोयमाणे, कंदमाणे, विलवमाणे विजयस्स चोरसेणावइस्स महया इड्ढीसक्कारसमुदएणं णीहरणं करेइ, करेत्ता, बहूई
लोइयाइं मयकिच्चाई करेइ, करेत्ता केणइ कालेणं अप्पसोए जाए यावि होत्था । १८ तए णं ते पंचचोरसयाई अण्णया कयाइ अभग्गसेणं कुमारं सालाडवीए चोरपल्लीए महया
महया इड्ढीसक्कारेणं चोरसेणावइत्ताए अभिसिंचंति । तए णं अभग्गसेणे कुमारे
चोरसेणावई जाए अहम्मिए जाव कप्पायं गिण्हइ । १९ तए णं ते जाणवया पुरिसा अभग्गसेणेणं चोरसेणावइणा बगामघायावणाहिं ताविया
समाणा अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासीएवं खलु, देवाणुप्पिया ! अभग्गसेणे चोरसेणावई पुरिमतालस्स णयरस्स उत्तर पुरथिमिल्लं जणवयं बहूहिं गामघाएहिं जाव णिद्धणं करेमाणे विहरइ । तं सेयं खलु, देवाणुप्पिया ! पुरिमताले णयरे महब्बलस्स रण्णो एयमटुं विण्ण-वित्तए | तए णं ते जाणवया पुरिसा एयमé अण्णमण्णेणं पडिसुणेति, पडिसुणेत्ता महत्थं महग्धं महरिहं रायारिहं पाहुडं गिण्हंति, गिण्हित्ता जेणेव पुरिमताले णयरे जेणेव महाबले राया तेणेव उवागया, महाबलस्स रण्णो तं महत्थं जाव पाहुडं उवणेति, उवणेत्ता करयलपरिग्गहियं मत्थए अंजलिं कट्ट महाबलं रायं एवं वयासीएवं खलु सामी ! सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई अम्हे बहूहिं गामघाएहि य जाव णिद्धणे करेमाणे विहरइ । तं इच्छामो णं सामी ! तुज्झं बाहुच्छायापरिग्गहिया णिब्भया णिरुव्विग्गा सुहेणं परिवसित्तए त्ति कुट्ट पायवडिया पंजलिउडा महाबलं रायं
एयमद्वं विण्णवेति ।। २० तए णं महब्बले राया तेसिं जाणवयाणं परिसाणं अंतिए एयमहूँ सोच्चा णिसम्म
आसुरत्ते रुटे कुविए चंडिक्किए मिसिमिसेमाणे तिवलियं भिउडिं णिडाले साहट्ट दंडं सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! सालाडविं चोरपल्लिं विलुपाहि, विलुपित्ता अभग्गसेणं चोरसेणावइं जीवग्गाहं गिण्हाहि, गिण्हित्ता ममं उवणेहि । तए णं से दंडे 'तह' त्ति एयमटुं पडिसुणेइ । तए णं से दंडे बहुहिं पुरिसेहिं सण्णद्धबद्धवम्मियकवएहिं जाव गहियाउहपहरणेहिं सद्धिं संपरिवुडे मगइएहिं फलएहिं जाव छिप्पतूरेणं वज्जमाणेणं महया उक्किट्टि सीहणायं बोल कलकलरवेणं पक्खुब्भिय महासमुद्द-रव-भूयं पिव करेमाणे पुरिमतालं णयरं मज्झंमज्झेणं णिग्गच्छइ, णिगच्छित्ता
जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए | २१ तए णं तस्स अभग्गसेणस्स चोरसेणावइस्स चारपुरिसा इमीसे कहाए लद्धट्ठा समाणा
जेणेव सालाडवी चोरपल्ली, जेणेव अभग्गसेणे चोरसेणावई, तेणेव उवागच्छंति,
18
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56