Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission
View full book text ________________
विपाक सूत्र
बहूहिं मित्त णाइ जाव परिवुडाओ तं विउलं असणं पाणं खाइमं साइमं, सुरं च महुंच मेरगं च जाइं च सीधुं च पसण्णं च पुप्फ वत्थ-गंध-मल्लालंकारं गहाय पाडलिसंड णयरं मज्झंमज्झेणं पडिणिक्खमंति, पडिणिक्खमित्ता जेणेव पुक्खरिणी तेणेव उवागच्छंति, उवागच्छित्ता पुक्खरिणि ओगाहेंति, ओगाहेत्ता पहायाओ जाव सव्वालंकार विभूसियाओ तं विउलं असणं पाणं खाइमं साइमं बहूहिं मित्तणाइ णियग जाव सद्धिं आसाएंति, विसायंति परिभाएंति परिभुंजंति दोहलं विणेंति, एवं संपेहेइ, संपेहित्ता कल्लं जाव जलते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता सागरदत्तं सत्थवाहं एवं वयासी- धण्णाओ णं ताओ जाव विणेंति, तं इच्छामि णं जाव विणित्तए । तए णं से सागरदत्ते सत्थवाहे गंगदत्ताए भारियाए एयमट्ठे अणुजाण ।
१४
तए णं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अब्भणुण्णाया समाणी विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेत्ता तं विउलं असणं ४ सुरं च ६ सुबहु पुप्फवत्थगंधमल्लालंकारं परिगिण्हावेइ परिगिण्हावेत्ता बहूहिं मित्त णाइ णिया सण संबंधि परियण महिलाहिं सद्धिं एवं पुव्व विहीए उंबरदत्तस्स जक्खाययणे उवागच्छइ जाव धूवं डहेइ, इहेत्ता जेणेव पुक्खरिणी तेणेव उवा- गच्छइ ।
तणं ताओ मित्त णाइ णियग सयण संबंधि परियण महिलाओ गंगदत्तं सत्थवाहिं सव्वालंकारविभूसियं करेंति । तए णं सा गंगदत्ता भारिया ताहिं मित्तणाइहिं अण्णाहिं बहूहिं णगरमहिलाहिं सद्धिं तं विउलं असणं पाणं खाइमं साइमं सुरं च महुं च मेरगं च जाइं च सीधुं च पसण्णं च आसाएमाणे दोहलं विणेइ, विणेत्ता, जामेव दिसिं पाउब्या तामेव दिसिं पडिगया । सा गंगदत्ता सत्थवाही संपुण्णदोहला जाव तं गब्भं सुहंसुण परिवहइ ।
१५
तए णं सा गंगदत्ता भारिया णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया । ठिइवडिया जाव णामधेज्जं करेंति- जम्हा णं अम्हं इमे दारए उंबरदत्तस्स जक्खस्स ओवाइयलद्धए, तं होउ णं दारए उंबरदत्ते णामेणं । तए णं से उंबरदत्ते दारए पंचधाईपरिग्गहिए परिवड्ढइ ।
| १६ |
तए णं से सागरदत्ते सत्थवाहें जहा विजयमित्ते कालधम्मुणा संजुत्ते, गंगदत्ता वि । उंबरदत्ते णिच्छूढे जहा उज्झियए । तए णं तस्स उंबरदत्तस्स दारगस्स अण्णया कयाइ सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया । तंजहा- सासे, कासे जाव कोढे । तए णं से उंबरदत्ते दारए सोलसहिं रोगायंकेहिं अभिभूए समाणे कच्छुल्ले जाव देहं बलियाए वितिं कप्पेमाणे विहरइ । एवं खलु गोयमा ! उंबरदत्ते दारए पुरापोराणाणं पच्चणुभवमाणे विहरइ ।
१७ से णं उंबरदत्ते दारए कालमासे कालं किच्चा कहिं गच्छिहिइ, कहिं उववज्जिहिइ ? गोयमा ! उंबरदत्ते दारए बावत्तरिं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइयत्ताए उववज्जिहि । संसारो तहेव जाव पुढवी । तओ हत्थिणाउरे णयरे कुक्कुडत्ताए पच्चायाहिइ । जायमेत्ते चेव गोट्ठिल्लवहिए तत्थेव
33
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56