Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 42
________________ ल w তাত [] विपाक सूत्र एवं खलु जंबू तेणं कालेणं तेणं समएणं रोहीडए णामं णयरे होत्था, रिद्धत्थमियसमिद्धे, वण्णओ । पुढविवडिंसए उज्जाणे । धरणे जक्खे । वेसमणदत्ते राया । सिरीदेवी । पूसणंदी कुमारे जुवराया । तत्थ णं रोहीडए णयरे दत्ते णामं गाहावई परिवसइ, अड्ढे जाव अपरिभू । कण्हसिरीभारिया तस्स णं दत्तस्स धूया कण्हसिरीए अत्तया देवदत्ता णामं दारिया होत्था । अहीणपडिपुण्ण पंचिंदियसरीरा, वण्णओ । तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं जेट्ठे अंतेवासी छट्ठक्खमणपारणगंसि तव जाव रायमग्गमोगाढे। हत्थी आसे पुरिसे पासइ । तेसिं पुरिसाणं मज्झगयं पासइ एगं इत्थियंअवओडयबंधणं उक्खित्तकण्णणासं णेह तुप्पियगत्तं वज्झकर कडिजुय णियच्छं कंठे गुणरत्तमल्लदामं चुण्णगुंडियगायं चुण्णयं वज्झपाणपीयं जाव सूले भिज्जमाणं पासइ, पासित्ता, तहेव चिंता, णिग्गए, जाव एवं वयासी- एस णं भंते ! इत्थिया पुव्वभवे का आसी ? जाव पच्चणुभवमाणे विहरइ । एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे भारहे वासे सुपइट्टे णामं यरे होत्था । रिद्धत्थिमियसमिद्धे, वण्णओ । महासेणे राया । तस्स णं महासेणस्स रण्णो धारिणीपामोक्खाणं देवीसहस्सं ओरोहे यावि होत्था । तस्स णं महासेणस्स रणो पुत्तो धारिणीए देवीए अत्तए सीहसेणे णामं कुमारे होत्था । अहीणपडिपुण्ण पंचिंदियसरीरे जाव जुवराया | तए णं तस्स सीहसेणस्स कुमारस्स अम्मापियरो अण्णया कयाइ पंच पासायवडिंसयसयाइं कारेंति, अब्भुगयमूसियाइं । तए णं तस्स सीहसेणस्स कुमारस्स अम्मापियरो अण्णया कयाइ सामापामोक्खाणं पंचण्हं रायवरकण्णगसयाणं एगदिवसे पाणिं गिण्हाविंसु । पंचसयओ दाओ । तए णं से सीहसेणे कुमारे सामापामोक्खाहिं पंचसयाहिं देवीहिं सद्धिं उप्पिं पासायवरगए जाव विहरइ । तए णं से महासेणे राया अण्णया कयाइ कालधम्मुणा संजुत्ते । णीहरणं । राया जाए । तए णं से सीहसेणे राया सामाए देवीए मुच्छिए गिद्धे गढिए अज्झोववण्णे अवसेसाओ देवीओ णो आढाइ णो परिजाणाइ, अणाढायमाणे अपरिजाणमाणे विहर। तए णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पच्चमाईसयाइं इमीसे कहाए लट्ठाई समाणाइं-एवं खलु सीहसेणे राया सामाएदेवीए मुच्छिए गिद्धे गढिए अज्झोववणे अम्हं धूयाओ णो आढाइ, णो परिजाणाइ, अणाढायमाणे, अपरिजाणमाणे विहरइ । तं सेयं खलु अहं सामं देवं अग्गिप्पओगेण वा विसप्पओगेण वा, सत्थप्पओगेण वा जीवियाओ ववरोवित्तए, एवं संपेहेंति, संपेहित्ता सामाए देवीए अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणीओ विहरति । तए णं सा सामादेवी इमीसे कहाए लद्धट्ठा समाणी एवं खलु एगूणगाणं पंचहं सवत्तीसयाणं एगूणगाई पंचमाइसयाई इमीसे कहाए लद्धट्ठाई समाणाइं अण्णमण्णं एवं वयासी- एवं खलु सीहसेणे राया जाव अपरिजाणमाणे विहरइ । तं सेयं खलु अम्हं सामं 37

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56