Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 40
________________ विपाक सूत्र ८ तए णं से सिरीए महाणसिए बहूणं जलयर-थलयर-खहयराणं मंसाइं कप्पणिकप्पियाई करेइ, तं जहा-सण्हखंडियाणि य वट्टखंडियाणि य दीहखंडियाणि य रहस्सखंडियाणि य हिमपक्काणिय जम्मपक्काणि य घम्मपक्काणि य मारुयपक्काणि य कालाणि य हेरंगाणि य महिट्ठाणि य आमलरसियाणि य मुद्दियारसियाणि य कविहरसियाणि य दालिमरसियाणि य मच्छरसियाणि य तलियाणि य भज्जियाणि य सोल्लियाणि य उवक्खडावेइ, उवक्खडावेत्ता अण्णे य बहवे मच्छरसए य एणेज्जरसए य तित्तिरसए य जाव मयूररसए य, अण्णं च विउलं हरियसागं उवक्खडावेइ, उवक्खडावेत्ता मित्तस्स रण्णो भोयणमंडवंसि भोयणवेलाए उवणेड़ | अप्पणा वि य णं से सिरीए महाणसिए तेसिं बहूहिं जाव जलयर थलयर खहयरमंसेहिं रसएहि य हरियसागेहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च महं च मेरगं च जाइं च सीधं च पसण्णं च आसाएमाणे वीसाएमाणे परिभाएमाणे परिभुजेमाणे विहरइ । तए णं सिरीए महाणसिए एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबह पावक्कमं कलिकलुसं समज्जिणित्ता तेत्तीसं वाससयाइं परमाउयं पालइत्ता काल मासे कालं किच्चा छट्ठीए पुढवीए उववण्णे | तए णं सा समुद्ददत्ता भारिया जायणिंदू यावि होत्था । जाया जाया दारगा विणिहायमावज्जंति । जहा गंगदत्ताए चिंता, आपुच्छणा, ओवाइयं, दोहला जाव दारगं पयाया जाव जम्हा णं अम्हे इमे दारए सोरियस्स जक्खस्स ओवाइय- लद्धे, तम्हा णं होउ अम्हं दारए सोरियदत्ते णामेणं । तए णं से सोरियदत्ते दारए पंचधाई जाव उम्मुक्कबालभावे विण्णायपरिणयमेत्ते जोव्वणगमुणप्पत्ते यावि होत्था । तए णं से समुद्ददत्ते अण्णया कयाइ कालधम्मुणा संजुत्ते । तए णं से सोरियदत्ते बहूहिं मित्त-णाइ जाव रोयमाणे समुद्ददत्तस्स णीहरणं करेइ, लोइयाइं मयकिच्चाई करेइ । अण्णया कयाइ सयमेव मच्छंधमहत्तरगत्तं उवसंपिज्जत्ताणं विहरइ । तए णं से सोरियदारए मच्छंधे जाए, अहम्मिए जाव दुप्पडियाणंदे । तए णं तस्स सोरियदत्तस्स मच्छंधस्स बहवे परिसा दिण्णभइभत्तवेयणा कल्लाकल्लिं एगट्ठियाहिं जउणं महाणइं ओगाहेंति, ओगाहित्ता बहूहिं दगगालणेहि य दगमलणेहिय दगमद्दणेहि य दगमहणेहि य दगवहणेहि य दगपवहणेहि य पवंचुलेहि य पंचपुलेहि य मच्छंधलेहि य मच्छपुच्छेहि य जंभाहि य तिसिराहि य भिसिराहि य घिसराहि य विसराहि य हिल्लिरीहि य झिल्लिरीहि य लल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वक्कबंधेहि य सत्तबंधेहि य वालबंधेहि य बहवे सण्हमच्छे जाव पडागाइपडागे य गिण्हंति गेण्हित्ता एगट्ठियाओ भरेंति, भरित्ता कूलं गाहेंति, गाहित्ता मच्छखलए करेंति, करित्ता आयवंसि दलयंति । अण्णे य से बहवे पुरिसा दिण्णभइभत्तवेयणा आयवतत्तएहिं मच्छेहि सोल्लेहि य तलिएहि य भज्जिएहि य रायमग्गंसि वितिं कप्पेमाणा विहरति । अप्पणा वि य णं से सोरियदत्ते बहूहिं सहमच्छेहि जाव पडागाइपडागेहि य सोल्लेहि य भज्जिएहि य तलिएहि य सुरं च महं च मेरगं च जाइं च सीधं च पसण्णं च आसाएमाणे वीसाएमाणे परिभाएमाणे प जेमाणे विहरइ । १६

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56