Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 45
________________ २० २१ २२ विपाक सूत्र भारियाए अत्तयं देवदत्तं दारियं पुस्सणंदिस्स जुवरण्णो भारियत्ताए वह, जइ विसा सयरज्जसुंक्का । तए णं से अब्भिंतरठाणिज्जा पुरिसा वेसमणेणं रण्णा एवं वुत्ता समाणा हट्ठट्ठा करयल परिग्गहियं जाव एयमहं पडिसुर्णेति, पडिसुणित्ता ण्हाया जाव सुद्धप्पावेसाई मंगलाई वत्थाइं पवरपरिहिया जेणेव दत्तस्स गिहे तेणेव उवागच्छित्था । तए णं से दत्ते सत्थवाहे ते पुरिसे एज्जमाणे पासइ, पासित्ता हट्ठतुट्ठे आसणाओ अब्भुट्ठेइ, अब्भुट्ठित्ता सत्तट्ठपयाइं पच्चुग्गए आसणेणं उवणिमंतेइ, उवणिमंतित्ता ते पुरिसे आसत्थे विसत्थे सुहासणवरगए एवं वयासी - संदिसंतु णं देवाणुप्पिया! किं आगमणप्पओयणं ? तए णं ते रायपुरिसा दत्तं सत्थवाहं एवं वयासी- अम्हे णं देवाणुप्पिया ! तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसणंदिस्स जुवरण्णो भारियत्ताए वरेमो । तं जइ णं जाणासि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो, दिज्जउ णं देवदत्ता भारिया पूसणंदिस्स जुवरण्णो । भण, देवाणुप्पिया ! किं दलयामो सुंक्कं ? तणं से दत्ते गाहावई ते अब्भिंतरठाणिज्जे पुरिसे एवं वयासी एवं चेव देवाणुप्पिया मम सुक्कं जं णं वेसमणे राया मम दारियाणिमित्तेणं अणुगिण्हइ । ते अब्भिंतरठाणिज्जे पुरिसे विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ, सम्माणेइ सक्कारित्ता सम्माणित्ता पडिविसज्जेइ । तणं ते अभिंतरठाणिज्जपुरिसा जेणेव वेसमणे राया तेणेव उवागछंति, उवागच्छित्ता वेसमणस्स रण्णो एयमट्ठे णिवेदेंति । तए णं से दत्ते गाहावई अण्णया कयाइ सोहणंसि तिहि-करण - दिवस णक्खत्त मुसि विलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेत्ता मित्त-णाइ-णियग-सयणसंबंधि-परियणं आमंतेइ । हाए जाव विभूसिए सुहासणवरगए तेण मित्त णाइ जाव सद्धिं संपरिवुडे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणे विहरइ । जिमियभुत्तुत्तरागए वि य णं आयंते चोक्खे परमसुइभूए तं मित्तणाइणियगसयणसंबंधिपरियणं विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ, सक्कारित्ता सम्माणेत्ता देवदत्तं दारियं ण्हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरुहेइ, दुरुहेत्ता सुबहु मित्त जाव सद्धिं संपरिवुडे सव्विड्ढीए जाव दुंदुहिणिग्घोस णाइयरवेणं रोहीडयं णयरं मज्झमज्झेणं जेणेव वेसमणरण्णो गिहे, जेणेव वेसमणे राया, तेणेव उवागच्छइ, उवागच्छित्ता करयल परिग्गहियं जाव वद्धावेइ, वद्धावेत्ता वेसमणस्स रण्णो देवदत्तं दारियं उवणेइ । तए णं से वेसमणे राया देवदत्तं दारियं उवणीयं पासइ, पासित्ता हट्ठतुट्ठ विउलं असणं ४ उवक्खडावेइ, उवक्खडावेत्ता मित्त णाइ णियग सयण संबंधि परियणं आमंतेइ, जाव सक्कारेइ सम्माणेइ सक्कारित्ता सम्माणित्ता पूसणंदिकुमारं देवदत्तं च दारियं पट्टयं दुरुहेइ, दुरुहित्ता सेयापीएहिं कलसेहिं मज्जावेइ, मज्जावेत्ता वरणेवत्थाइं करेइ, करेत्ता अग्गिहोमं करेइ, करेत्ता पूसणंदिकुमारं देवदत्ताए दरियाए पाणिं गिण्हावेइ । 40

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56