Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 44
________________ विपाक सूत्र तए णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणगाइं पंचमाइसयाई सव्वालंकारविभूसियाइं तं विउलं असणं पाणं खाइमं साइमं, सुरं च महं च मेरगं च जाई च सीधं च पसण्णं च आसाएमाणाई-४, गंधव्वेहि य णाडएहि य उवगीयमाणाई उवगीयमाणाइं विहरंति । तए णं से सीहसेणे राया अद्धरत्तकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिवुडे जेणेव कूडागारसाला तेणेव उवागच्छइ उवागच्छित्ता, कूडागारसालाए दुवाराइं पिहेइ, पिहित्ता कूडागारसालाए सव्वओ समंता अगणिकायं दलयइ । तए णं तासिं एगणगाणं पच्चण्हं देवीसयाणं एगुणागाइं पंचमाइसयाई सीहसेणेण रण्णा आलिवियाइं समाणाइं रोयमाणाई कंदमाणाइं विलवमाणाइं अत्ताणाई असरणाई कालधम्मुणा संजुत्ताइं । तए णं से सीहसेणे राया एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबह पावकम्म समज्जिणित्ता चोत्तीसं वाससयाइं परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवम द्विइएसु णेरइयेसु णेरइयत्ताए उववण्णे | से णं तओ अणंतरं उवट्टित्ता इहेव रोहीडए णयरे दत्तस्स सत्थवाहस्स कण्हसिरीए भारियाए कुच्छिंसि दारियत्ताए उववण्णे। |१६| तए णं सा कण्हसिरी णवण्हं मासाणं बहपडिपण्णाणं जाव दारियं पयाया सुउमालपाणिपाया जाव सुरूवा। तए णं तीसे दारियाए अम्मापियरो णिव्वत्त बारसाहियाए विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति, उवक्खडावेत्ता जाव मित्त-णाइ-णियगसयण-संबंधि परियणस्स पुरओ णामधेज्जं करेंति-होउ णं दारिया देवदत्ता णामेणं, तए णं सा देवदत्ता दारिया पंचधाईपरिग्गहिया जाव परिवड्ढइ । १७ तए णं सा देवदत्ता दारिया उम्मुक्कबालभावा जाव जोव्वणेण य रूवेण लावण्णेण य अईव-अईव उक्किट्ठा उक्किदुसरीरा यावि होत्था । तए णं सा देवदत्ता दारिया अण्णया कयाइ ण्हाया जाव विभूसिया बहुहिं खुज्जाहिं जाव परिक्खित्ता उप्पिं आगासतलगंसि कणगतिंदूसएणं कीलमाणी विहरइ । इमं च णं वेसमणदत्ते राया पहाए जाव विभूसिए आसं दुरुहइ, दुरुहित्ता बहूहिं पुरिसेहि सद्धिं संपरिवुडे आसवाहिणियाए णिज्जायमाणे दत्तस्स सत्थवाहस्स गिहस्स अदूरसामंतेणं वीइवयइ । तए णं से वेसमणे राया जाव वीइवयमाणे देवदत्तं दारियं उप्पिं आगासतलगंसि कणगतिंदूसेणं कीलमाणिं पासइ, पासित्ता देवदत्ताए दारियाए रूवेण य जोव्वणेण य लावण्णेण य जायविम्हए, कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासीकस्स णं देवाणुप्पिया ! एसा दारिया ? किं वा णामधेज्जेणं ? तए णं ते कोडुबियपुरिसा वेसमणं रायं करयल जाव एवं वयासी-एस णं सामी ! दत्तस्स सत्थवाहस्स धूया, कण्हसिरीए भारियाए अत्तया देवदत्ता णामं दारिया रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठसरीरा । १९ तए णं से वेसमणे राया आसवाहिणियाओ पडिणियत्ते समाणे अन्भिंतर ठाणिज्जे पुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे, देवाणुप्पिया ! दत्तस्स धूयं कण्हसिरीए

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56