Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission
View full book text ________________
[
विपाक सूत्र ४ जहा मेहस्स जम्मणं तहा भाणियव्वं जाव सुबाहुकुमारे अलंभोगसमत्थे जाए यावि
होत्था। तए णं तं सुबाहुकुमारं अम्मापियरो बावत्तरिकलापंडियं जाव अलंभोगसमत्थं वा वि जाणंति, जाणित्ता अम्मापियरो पंच पासायवडिंसगसयाइं कारवेंति अब्भग्गयमसियपहसियाइं । एगं च णं महं भवणं कारेंति एवं जहा महाबलस्स रणो णवरं पुप्फचूला पामोक्खाणं पंचण्हं रायवरकण्णगसयाणं एगदिवसेणं पाणिं गिण्हावेंति । तहेव पंचसइओ दाओ, जाव उप्पिं पासायवरगए फुट्टमाणेहिं मुइंग-मत्थएहिं जाव पच्चणुभवमाणे विहरइ । तेणं कालेणं तेणं समएणं, समणे भगवं महावीरे समोसढे । परिसा णिग्गया । अदीणसत्तू जहा कूणिओ णिग्गओ | सुबाहू वि जहा जमाली तहा रहेणं णिग्गए जाव धम्मो कहिओ | राया परिसा गया । तए णं से सुबाहकमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हद्वतुढे उट्ठाए उढेइ, उद्वित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- सद्दहामि णं भत्ते ! णिग्गथं पावयणं जाव जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर जाव सत्यवाहप्पभिईओ मुंडा भवित्ता अगाराओ अणगारियं पव्वइया, णो खलु अहं तहा संचाएमि मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए | अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वयाइं सत्तसिक्खावयाइं दुवालसविहं गिहिधम्म पडिवज्जामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । तए णं से सुबाहुकुमारे समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वयाइं सत्तसिक्खावयाई दुवालसविहं गिहिधम्म पडिवज्जइ, पडिवज्जित्ता तमेव रहं दुरूहइ, दुरूहित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए | तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेहे अंतेवासी इंदभूई जाव एवं वयासी-अहो णं भंते ! सुबाहुकुमारे इडे, इट्ठरूवे, कंते, कंतरूवे, पिये, पियरूवे, मणुण्णे, मणुण्णरूवे, मणामे, मणामस्वे, सोमे, सोमरूवे, सुभगे, सुभगरूवे, पियदंसणे सुरूवे । बहुजणस्स वि य णं भंते ! सुबाहुकुमारे इढे जाव सुरूवे । साहुजणस्स वि य णं सुबाहुकुमारे इढे इहरूवे जाव सुरूवे | सुबाहुणा भंते ! कुमारेणं इमा एयारूवा उराला माणुसिड्ढी किण्णा लद्धा? किण्णा पत्ता? किण्णा अभिसमण्णागया ? के वा एस आसी पुव्वभवे ? किं णामए वा किं वा गोत्तेणं? कयरंसि गामंसि वा संणिवेसंसि वा ? किं वा दच्चा, किं वा भोच्चा, किं वा समायरित्ता, कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं सुवयणं सोच्चा णिसम्म सुबाहुणा कुमारेण इमा एयारूवा माणुसिड्ढी लद्धा पत्ता अभिसमण्णागया ? एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे णामं णयरे होत्था । रित्थिमियसमिद्धे, वण्णओ । तत्थ णं हत्थिणाउरे णयरे सुमुहे णाम गाहावई परिवसइ, अड्ढे जाव अपरिभूए।
Loading... Page Navigation 1 ... 48 49 50 51 52 53 54 55 56