Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 53
________________ २० २१ M विपाक सूत्र से णं ताओ देवलोगाओ आउक्खएणं, भवक्खएणं, ठिइक्खएणं अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिइ, केवलं बोहिं बुज्झिहिइ, तहारूवाणं थेराणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सइ । से णं तत्थ बहूइं वासाई सामण्णं पाठणिहिइ, आलोइयपडिक्कंते समाहिपत्ते कालगए सणकुमारे कप्पे देवत्ताए उव्वज्जिहिइ । से णं ताओ देवलोगाओ माणुस्सं पव्वजा, बंभलोए । माणुस्सं, तओ महासुक् । ओ माणुस्सं, आणए देवे । तओ माणुस्सं, आरणे । तओ माणुस्सं सव्वट्ठसिद्धे । से णं तओ अणंतरं उवट्टित्ता महाविदेहे वासे जाई कुलाई भवंति अड्ढाई, एवं जहा दढपणे जाव सिज्झिहिइ । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमट्ठे पण्णत्ते । त्ति बेमि । ॥ पढमं अज्झयणं समत्तं ॥ २ - १० अज्झयणाणि भद्दणंदी बिइयस्स उक्खेवो । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं उसभपुरे णयरे । थूभकरंडग उज्जाणं । धण्णो जक्खो | धणावहो राया । सरस्सई देवी । सुमिणदंसणं, कहणं, जम्मं, बालत्तणं, कलाओ य । जोव्वणं पाणिग्गहणं, दाओ पासाय भोगा य । जहा सुबाहुस्स वरं भद्दणंदी कुमारे । सिरिदेवी पामोक्खाणं पंचसयाणं रायवरकण्णगाणं पाणिग्गहणं सामिस्स समोसरणं । सावगधम्मं । पुव्वभवपुच्छा । महाविदेहे वासे पुंडरीकिणी णयरी । विजयकुमारे । जुगबाहू तित्थयरे पडि- लाभिए । मस्सा णिबद्धे। इहं उप्पण्णे । सेसं जहा सुबाहुस्स जाव महाविदेहे वासे सिज्झिहिइ, बुज्झिहि, मुच्चिहिइ, परिणिव्वाहि, सव्वदुक्खाणमंतं काहि । णिक्खेवो जहा पढमस्स । ३तच्चस्स उक्खेवो । वीरपुरं णयरं । मणोरमं उज्जाणं । वीरकण्हमित्ते राया । सिरीदेवी । सुजाए कुमारे । वलसिरीपामोक्खाणं पंचसयकण्णगाणं पाणिग्गहणं । सामीसमोसरणं पुव्वभवपुच्छा । उसुयारे णयरे । उसभदत्ते गाहावई । पुप्फदत्ते अणगारे पडि-लाभिए । माणुस्साउ णिबद्धे । इह उप्पण्णे जाव महाविदेहवासे सिज्झिहिइ जाव सव्वदुक्खाणमंतं काहिइ । णिक्खेवो जहा पढमस्स । चउत्थस्स उक्खेवो । विजयपुरं णयरं । णंदणवणं उज्जाणं । असोगो क्खो । वासवदत्ते राया । कण्हादेवी । सुवासवे कुमारे । भद्दापामोक्खाणं पंचसयाणं रायवरकण्णगाणं पाणिग्गहणं । सामी समोसरणं । पुव्वभव पुच्छा । कोसंबी णयरी । 48

Loading...

Page Navigation
1 ... 51 52 53 54 55 56