Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 36
________________ विपाक सूत्र अब्भणुण्णाए जाव पाडलिसंडे पुरथिमिल्लेणं दुवारेणं अणुपविढे । तत्थ णं एगं पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमाणं । तए णं अहं दोच्चछट्ठखमण पारणगंसि दाहिणिल्लेणं दुवारेणं, तहेव । तए णं अहं तच्चछट्टक्खमणपारणगंसि पच्चत्थिमेणं दुवारेणं, तहेव । तए णं अहं चउत्थछट्ठक्खमणपारणगंसि उत्तरदुवारेणं अणुप्पविसामि, तं चेव परिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमाणे विहरइ । चिंता ममं । से णं भंते ! पुरिसे पुव्व भवे के आसी ? जाव पच्चणुभवमाणे विहरइ ? गोयमा ! इति समणे भगवं महावीरे भगवं गोयमं एवं वयासीव एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहेवासे विजयपुरे णामं णयरे होत्था । रिद्धत्थिमियसमिद्धे, वण्णओ । तत्थ णं विजयपुरे णयरे कणगरहे णामं राया होत्था । तस्स णं कणगरहस्स रण्णो धण्णंतरी णामं वेज्ज होत्था । अटुंगाउव्वेयपाढए, तंजहा- कुमारभिच्चं सालागे सल्लहत्ते कायति-गिच्छा जंगोले भूयविज्जा रसायणे वाजीकरणे | सिवहत्थे सुहहत्थे लहुहत्थे । तए णं से धण्णंतरी वेज्जे विजयपुरे णयरे कणगरहस्स रणो अंतेउरे य, [अण्णेसिं च] बहूणं राईसर जाव सत्थवाहाणं, अण्णेसिं च बहूणं दुब्बलाण य गिलाणाण य वाहियाण य रोगियाण य अणाहाण य सणाहाण य समणाण य माहणाण य भिक्खगाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगइयाणं मच्छमंसाइं उवदंसेइ, अप्पेगइयाणं कच्छपमंसाइं, अत्थेगइयाणं गोहामंसाइं, अप्पेगइयाणं मगरमंसाइं, अप्पेगइयाणं सुसमारमंसाइं, अप्पेगइयाणं अयमसाइं एवं एलय-रोज्झ-सूयर-मिग-ससयगोमंस-महिसमंसाइं, अप्पेगइयाणं तित्तिरमंसाइं, अप्पेगइयाणं वय लावय कवोयकुक्कड- मयूर-मंसाई, अण्णेसिं च बहूणं जलयर-थलयर-खहयर-माईणं मंसाइं उवदंसेइ । अप्पणा वि य णं से धण्णंतरी वेज्जे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य अण्णेहिं बहूहिं जलयर थलयर-खहयर-मंसेहि य सोल्लेहि य तलिएहि य भज्जिए हि य सुरं च महुं च मेरगं च जाइं च सीधुं च पसण्णं आसाएमाणे विसाएमाणे परिभाएमाणे परिभुजेमाणे विहरइ। १० तए णं से धण्णंतरी वेज्जे एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहं पावं कम्म समज्जिणित्ता बत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोपम द्विइएसु णेरइएसु णेरइयत्ताए उववण्णे | तए णं सा गंगदत्ता भारिया जायणिंदुया यावि होत्था, जाया जाया दारगा विणिहायमावज्जंति । तए णं तीसे गंगदत्ताए सत्थवाहीए अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए अयं अज्झत्थिए जाव समुप्पण्णे-एवं खलु अहं सागरदत्तेणं सत्थवाहेणं सद्धिं बहूई वासाइं उरालाइं माणुस्सगाई भोगभोगाई । विहरामि, णो चेव णं अहं दारगं वा दारियं वा पयामि । तं धण्णाओ णं ताओ अम्मयाओ, सपुण्णाओ, कयत्थाओ, कयपुण्णाओ, कयलक्खणाओ णं ताओ अम्मयाओ, सुलद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले, जासिं मण्णे णियगकुच्छिसंभूयगाइं थणदुद्धलुद्धयाइं महुरसमुल्लावगाइं मम्मणपजंपियाई

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56