Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission
View full book text ________________
विपाक सूत्र
सत्तमं अज्झयणं
उंबरदत्ते
| लाल
उक्खेवो सत्तमस्स | एवं खलु, जंबू ! तेणं कालेणं तेणं समएणं पाइलिसंडे णयरे | वणखंडे णामं उज्जाणे । उंबरदत्ते जक्खे । तत्थ णं पाडलिसंडे णयरे सिद्धत्थे राया । तत्थ णं पाडलिसंडे णयरे सागरदत्ते सत्थवाहे होत्था | अड्ढे जाव अपरिभूए । गंगदत्ता भारिया । तस्स सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंबरदत्ते णामं दारए होत्था । अहीणपडिपुण्णपंचिंदियसरीरे, वण्णओ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स समोसरणं जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं समणेणं भगवं गोयमे, तहेव जाव जेणेव पाडलिसंडे णयरे तेणेव उवागच्छइ, उवागच्छित्ता पाडलिसंडं णयरं पुरथिमिल्लेणं दुवारेणं अणुप्पविसइ, अणुप्पविसित्ता तत्थ णं पासइ एगं पुरिसं कच्छुल्लं कोढियं दओयरियं भगंदरियं अरिसिल्लं कासिल्लं सासिल्लं सोयिलं सुयमूहं सूयहत्थं सुयपायं, सडियहत्थंगुलियं सडियपायंगुलियं सडियकण्णणासियं रसियाए य पूइएण य थिविथिविय वणमहकिमिउत्तयंत पगलंतपयरुहिरं लालापगलंतकण्णणासं अभिक्खणं अभिक्खणं पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाइं कलुणाइं विसराइं कूयमाणं मच्छियाचडगरपहकरेणं अण्णिज्जमाणमग्गं फुट्टहडाहडसीसं दंडिखंडवसणं खंडमल्लखंडघड-हत्थगयं, गेहे गेहे देहंबलियाए वित्तिं कप्पेमाणं पासइ । तया भगवं गोयमे उच्च-णीय-मज्झिम-कुलाइं जाव अडमाणे अहापज्जत्तं समुदाणं गिण्हइ, गिण्हित्ता पाइलिसंडाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़ उवागच्छित्ता भत्तपाणं आलोएइ, भत्तपाणं पडिदंसेइ, पडिदंसित्ता समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे जाव बिलमिव पण्णगभूएणं अप्पाणेणं आहारमाहारेइ, संजमेण तवसा अप्पाणं भावेमाणे विहरइ । तए णं से भगवं गोयमे दोच्चं पि छडक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ जाव पाडलिसंडं णयरं दाहिणिल्लेणं दुवारेणं अणुप्पविसइ, तं चेव पुरिसं पासइ- कच्छुल्लं तहेव जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं से गोयमे तच्चं पि छट्ठक्खमणपारणगंसि तहेव जाव पच्चत्थिमिल्लेणं दुवारेणं अणुपविसमाणे तं चेव पुरिसं पासइ कच्छुल्लं जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तएणं भगवं गोयमे चउत्थं पि छटुक्खमणपारणगंसि उत्तरेण दुवारेणं जाव तं पुरिसं पासित्ता इमेयारूवे अज्झत्थिए जाव समुप्पण्णे- अहो णं इमे पुरिसे पुरापोराणाणं जाव वंदित्ता णमसित्ता एवं वयासी- एवं खलु अहं भंते ! छट्ठक्खमण पारणगंसि तुब्भेहिं
[
।
Loading... Page Navigation 1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56