Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission
View full book text ________________
|
विपाक सूत्र तए णं से णंदिवद्धणे कुमारे रज्जे य जाव अंतेउरे य मुच्छिए इच्छइ सिरिदामं रायं जीवियाओ ववरोवेत्ता, सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए । तए णं से णंदिवद्धणे कुमारे सिरिदामस्स रण्णो बहूणि अंतराणि य छिद्दाणि य विरहाणि य
(विवराणि) य पडिजागरमाणे विहरइ ।। ११ तए णं से णंदिवद्धणे कमारे सिरिदामस्स रण्णो अंतरं अलभमाणे अण्णया कयाइ चित्तं
अलंकारियं सद्दावेइ, सद्दावेत्ता एवं वयासी-तुम्हे णं देवाणुप्पिया ! सिरिदामस्स रण्णो सव्वट्ठाणेसु य सव्वभूमिया य अंतेउरे य दिण्णवियारे सिरिदामस्स रण्णो अभिक्खणं अभिक्खणं अलंकारियं कम्मं करेमाणे विहरसि । तं णं तुमं देवाणुप्पिया ! सिरिदामस्स रण्णो अलंकारियं कम्मं करेमाणे गीवाए खुरं णिवेसेहि । तो णं अहं तुम्हें अद्धरज्जयं करिस्सामि । तुम अम्हेहिं सद्धिं उरालाइं भोगभोगाइं भुजमाणे विहरिस्ससि । तए णं से चित्ते अलंकारिए णंदिवद्धणस्स कुमारस्स एयमद्वं पडिसुणेइ । तए णं तस्स चित्तस्स अलंकारियस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था जइ णं मम सिरिदामे राया एयम€ आगमेइ, तए णं मम ण णज्जइ केणइ असुभेणं कुमारेणं मारिस्सइ ति कट्ट भीए जाव जेणेव सिरिदामे राया तेणेव उवागच्छइ, उवागच्छित्ता सिरिदामं रायं रहस्सियगं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासीएवं खलु सामी ! णंदिवद्धणे कुमारे रज्जे य जाव अंतेउरे य मुच्छिए जाव अज्झोववण्णे इच्छड तुब्भे जीवियाओ ववरोवित्ता सयमेव रज्जसिरिं कारमाणे पालेमाणे विहरित्तए | तए णं से सिरिदामे राया चित्तस्स अलंकारियस्स एयमढे सोच्चा णिसम्म आसुरुत्ते जाव णंदिसेणं कुमारं पुरिसेहिं गिण्हावेइ, गिण्हावित्ता एएणं विहाणेणं वज्झं आणवेइ । तं एवं खलु गोयमा ! णंदिवद्धणे कुमारे पुरापोराणाणं जाव कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे विहरइ । णंदिवद्धणे णं भंते ! कुमारे इओ चुए कालमासे कालं किच्चा कहिं गच्छिहिइ ? कहिं उववज्जिहिइ ? गोयमा ! णंदिवद्धणे कुमारे सद्विवासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए जाव संसारो तहेव । तओ हत्थिणाउरे णयरे मच्छत्ताए उववज्जिहिइ । से णं तत्थ मच्छिएहिं वहिए समाणे तत्थेव सेढिकुले पुत्तत्ताए पच्चायाहिइ । बोहिं, सोहम्मे कप्पे, महा विदेहेवासे सिज्झिहिइ जाव सव्वदुक्खाणमंतं करेहिइ । णिक्खेवो जहा पढमस्स |
|| छटुं अज्झयणं समत्तं ||
Loading... Page Navigation 1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56