Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 32
________________ विपाक सूत्र | तउयभरिएहिं, अप्पेगइया सीसगभरिएहिं, अप्पेगइया कलकलभरिएहिं, अप्पेगइया खारतेल्लभरिएहिं, महया महया रायाभिसेएणं अभिसिंचंति । तयाणंतरं च णं तत्तं अयोमयं समजोइभूयं अयोमयसंडासएणं गहाय हारं पिणद्धति । तयाणंतरं च णं अद्धहारं पिणद्धति, तिसरियं पिणद्धति, पालंबं पिणद्धति, कडिसुत्तयं पिणद्धति, पढें पिणद्धति, मउडं पिणद्धति । चिंता तहेव जाव वागरेइ । एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सीहपुरे णामं णयरे होत्था । रिद्धत्थिमियसमिद्धे, वण्णओ | तत्थ णं सीहपुरे णयरे सीहरहे णामं राया होत्था । तस्स णं सीहरहस्स रण्णो दुज्जोहणे णामं चारगपालए होत्था, अहम्मिए जाव दुप्पडियाणंदे । तस्स णं दुज्जोहणस्स चारगपालगस्स इमेयारूवे चारगभंडे होत्था-बहवे अयकुंडीओ अप्पेगइयाओ तंबभरियाओ, अप्पेगइयाओ तउयभरियाओ, अप्पेगइयाओ सीसगभरियाओ, अप्पेगडयाओ कलकलभरियाओ. अप्पेगडयाओ खारतेल्लभरियाओ-अणगिकार्यसि अद्दहियाओ चिट्ठति । तस्स णं दुज्जोहणस्स चारपालगस्स बहवे उद्वियाओ-अप्पेगइयाओ आसमुत्तभरियाओ, अप्पेगइयाओ हत्थिमुत्तभरियाओ, अप्पेगइयाओ गोमुत्तभरियाओ, अप्पेगइयाओ महिसमुत्तभरियाओ, अप्पेगइयाओ उट्ठमुत्तभरियाओ, अप्पेगइयाओ अयमुत्तभरियाओ, अप्पेगइयाओ एलमुत्तभरियाओ बह्पडिपुण्णाओ चिट्ठति । तस्स णं दुज्जोहणस्स चारगपालस्स बहवे हत्थंडुयाण य पायंडुयाण य हडीण य णियलाण य संकलाण य पुंजा य णिगरा य सण्णिक्खित्ता चिट्ठति | तस्स णं दुज्जोहणस्स चारगपालस्स बहवे वेणुलयाण य वेत्तलयाण य चिंचालयाण य छियाण य कसाण य वायरासीण य पुंजा णिगरा य सण्णिक्खित्ता चिट्ठति । तस्स णं दुज्जोहणस्स-चारगपालस्स बहवे सिलाण य लउडाण य मोग्गराण य कणंगराण य पुंजा य णिगरा य सण्णिक्खित्ता चिट्ठति। तस्स णं दुज्जोहणस्स चारगपालस्स बहवे तंतीण य वरत्ताण य वागरज्जूण य वालयसुत्तरज्जूण य पुंजा य णिगरा य सण्णिक्खित्ता चिट्ठति । तस्स णं दुज्जोहणस्स चारगपालस्स बहवे असिपत्ताण य करपत्ताण य खुरपत्ताण य कलंबचीरपत्ताण य पुंजा य णिगरा य सण्णिक्खित्ता चिट्ठति। तस्स णं दुज्जोहणस्स चारगपालस्स बहवे लोहखीलाण य कडगसक्कराण य चम्मपट्टाण य अल्लपट्टाण य पुंजा य णिगरा य सण्णिक्खित्ता चिट्ठति । तत्स णं दुज्जोहणस्स चारगपालस्स बहवे सूईण य डंभणाण य कोट्टिल्लाण य पुंजा य णिगरा य सण्णिक्खित्ता चिट्ठति । तस्स णं दुज्जोहणस्स चारगपालस्स बहवे सत्थाण य पिप्पलाण य कुहाडाण य णहच्छेयणाण य दब्भइयाण य पुंजा य णिगरा य सण्णिक्खित्ता चिट्ठति ।

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56