Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission
View full book text ________________
विपाक सूत्र
राया । तस्स णं जियसत्तुस्स रण्णो महेसरदत्ते णामं पुरोहिए होत्था, रिउव्वेय-यजुव्वेयसामवेय-अथव्ववेयकुसले यावि होत्था ।
तए णं से महेसरदत्ते पुरोहिए जितसत्तुस्स रण्णो रज्जबलविवद्धणट्ठयाए कल्लाकल्लिं एगमेगं माहणदारयं, एगमेगं खत्तियदारयं एगमेगं वइस्सदारयं, एगमेगं सुद्ददारयं गिण्हावेइ, गिण्हावेत्ता तेसिं जीवंतगाणं चेव हिययउंडए गिण्हावेए गिण्हावेत्ता जियसत्तुस्स रण्णो संतिहोमं करेइ ।
तए णं से महेसरदत्ते पुरोहिए अट्ठमी - चउद्दसीसु दुवे-दुवे माहणखत्तिय वइस्स-सुद्ददारगे, चउन्हं मासाणं चत्तारि - चत्तारि, छण्हं मासाणं अट्ठ अट्ठ, संवच्छरस्स सोलस- सोलस । जाहे जाहे वि य णं जियसत्तू राया परबलेण अभिजुंजइ, ताहे ताहे वि य णं से महेसरदत्ते पुरोहिए अट्ठसयं माहणदारगाणं, अट्ठसयं खत्तियदारगाणं, अट्ठसयं वइस्सदारगाणं, अट्ठसयं सुदारगाणं पुरिसेहिं गिण्हावेइ, गिण्हावेत्ता जियसत्तुस्स रणो संतिहोमं करेइ । तए णं से परबले खिप्पामेव विद्धंसिज्जइ वा पडिसेहिज्जइ वा । तए णं से महेसरदत्ते पुरोहिए एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहूं पावकम्मं समज्जिणित्ता तीसं वाससयं परमाउयं पालइत्ता कालमासे कालं किच्चा पंचमीए पुढवीए उक्कोसेणं सत्तरस सागरोवम ट्ठिइए णरगे उववण्णे ।
से णं तओ अणंतरं उवट्टित्ता इहेव कोसंबीए णयरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए भारियाए पुत्तत्ताए उववण्णे । तए णं तस्स दारगस्स अम्मापियरो णिव्वत्तबारसाहस्स इमं एयारूवं णामधेज्जं करेंति- जम्हा णं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते, वसुदत्ताए अत्तए, तम्हा णं होउ अम्हं दारए बहस्सइदत्ते णामेणं । तए णं से बहस्सइदत्ते दारए पंचधाइपरिग्गहिए जाव परिवड्ढड् । तए णं से बहस्सइदत्ते उम्मुकबालभावे जोव्वणगमणुप्पत्ते विण्णायपरिणयमेत्ते होत्था । से णं उदायणस्स कुमारस्स पियबालवयस्सए यावि होत्था । सहजायए, सहवड्ढियए, सहपंसुकीलियए । तए णं से सयाणीए राया अण्णया कयाइ कालधम्मुणा संजुत्ते । तए णं से उदायणे कुमारे बहूहिं राईसर-तलवर- माडंबिय कोडुंबिय - इब्भ-सेट्ठी- सेणावइ सत्थवाहप्पभिइहिं सद्धिं संपरिवुडे रोयमाणे, कंदमाणे, विलवमाणे सयाणीयस्स रण्णो महया इड्ढिसक्कारसमुदएणं णीहरणं करेइ, करेत्ता बहूहिं लोइयाइं मयकिच्चाई करेइ । तए णं ते बहवे राईसर जाव सत्थवाहा उदायणं कुमारं महया - महया रायाभिसेएणं अभिसिंचंति । तणं से उदायणकुमारे राया जाए महया हिमवंत जाव रज्जं पसासेमाणे विहरइ । तए णं से बहस्सइदत्ते दारए उदायणस्स रण्णो पुरोहियकम्मं करेमाणे सव्वट्ठाणेसु, सव्वभूमियासु, अंतेउरे य दिण्णवियारे जाए यावि होत्था । तए णं से बहस्सइदत्ते पुरोहिए उदायणस्स रण्णो अंतेउरंसि वेलासु य अवेलासु य, काले य अकाले य, राओ य वियाले य पविसमाणे अण्णया कयाइ पउमावईए देवीए सद्धिं संपलग्गे यावि होत्था । पउमावईए देवीए सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरइ ।
११ इमं च णं उदायणे राया हाए जाव विभूसिए जेणेव पउमावई देवी तेणेव उवागच्छइ, उवागच्छित्ता बहस्सइदत्तं पुरोहियं परमावईए देवीए सद्धिं उरालाई भोगभोगाई भुंजाणं
25
Loading... Page Navigation 1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56