Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 29
________________ विपाक सूत्र भविस्सइ । तए णं से सगडे दारए सुदरिसणाए रूवेण य जोव्वणेण य लाव- प्रणेण य मुच्छिए सुदरिसणाए सद्धिं उरालाई भोगभोगाइं भुजमाणे विहरिस्सइ । तए णं से सगडे दारए अण्णया सयमेव कूडग्गाहित्तं उवसंपज्जित्ताणं विहरिस्सइ । तए णं से सगडे दारए कूडग्गाहे भविस्सइ अहम्मिए जाव दुप्पडिया-णंदे, एयकम्मे-४ सुबई पावकम्मं समज्जिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइयत्ताए उववज्जिहिइ । संसारो तहेव जाव पुढवीए । से णं तओ अणंतरं उवट्टित्ता वाणारसीए णयरीए मच्छत्ताए उववज्जिहिइ। से णं तत्थ मच्छबंधिएहिं वहिए तत्थेव वाणारसीए णयरीए सेट्टिकुलंसि पुत्तत्ताए पच्चायाहिइ । बोहिं, पव्वज्जा, सोहम्मे कप्पे, महाविदेहे वासे सिज्झिहिइ । णिक्खेवो जहा पढमस्स | ॥ चउत्थ अज्झयणं समत्तं ॥ पंचमं अज्झयणं बहस्सई पंचमस्स उक्खेवो । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं कोसंबी णामं णयरी होत्था । रिद्धत्थिमियसमिद्धा, वण्णओ । बाहिं चंदोतरणे उज्जाणे । सेयभद्दे जक्खे । तत्थ णं कोसंबीए णयरीए सयाणीए णामं राया होत्था । वण्णओ | मियावई देवी, वण्णओ । तस्स णं सयाणीयस्स पुत्ते मियादेवीए अत्तए उदायणे णामं कुमारे होत्था, अहीणपडिपुण्णपंचिंदियसरीरे जाव जुवराया । तस्स णं उदायणस्स कुमारस्स पठमावई णामं देवी होत्था । ___ तस्स णं सयाणीयस्स सोमदत्ते णामं पुरोहिए होत्था, रिउव्वेय यजुव्वेय सामवेय अथव्ववेयकुसले । तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता णामं भारिया होत्था । तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए बहस्सइदत्ते णामं दारए होत्था । अहीणपडिपुण्णपंचिंदियसरीरे जाव सुरूवे । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए | तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गमोगाढे | तहेव पासइ हत्थी, आसे, पुरिसमज्झे पुरिसं | चिंता | तहेव पुच्छड़ पुव्वभवं । भगवं वागरेइ । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सव्वओभद्दे णामं णयरे होत्था | रिद्धत्थिमियसमिद्धे, वण्णओ | तत्थ णं सव्वओभद्दे णयरे जियसत्त

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56