Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission
View full book text ________________
विपाक सूत्र पासइ, पासित्ता आसुरुत्ते जाव तिवलियं भिउडिं णिडाले साह बहस्सइदत्तं पुरोहियं पुरिसेहिं गिण्हावेइ गिण्हावेत्ता अढि-मुट्ठि-जाणु-कोप्परपहार-संभग्ग-महियगत्तं करेइ, करेत्ता अवओडय-बंधणं करेइ, करेत्ता एएणं विहाणेणं वज्झं आणवेइ । एवं खलु गोयमा! बहस्सइदत्ते पुरोहिए पुरा पुराणाणं जाव विहरइ । बहस्सइदत्ते णं भंते ! दारए इओ कालगए समाणे कहिं गच्छिहिइ? कहिं उववज्जिहिइ? गोयमा ! बहस्सइदत्ते णं दारए पुरोहिए चउसद्धिं वासाइं परमाउयं पालइत्ता अज्जेव तिभागावसेसे दिवसे सूलिय-भिण्णे कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसं सागरोवमट्टिइएसु णेरइएसु णेरइयत्ताए उववज्जिहिइ । संसारो जहा पढमे जाव वाउ तेउ आउ पुढवीसु । तओ हत्थिणाउरे णयरे मिगत्ताए पच्चायाइस्सइ । से णं तत्थ वाउरिएहिं वहिए समाणे तत्थेव हत्थिणाउरे णयरे सेडिकुलंसि पुत्तत्ताए पच्चायाहिइ, बोहिं, सोहम्मे कप्पे, महाविदेहे वासे सिज्झिहिइ । णिक्खेवो जहा पढमस्स |
॥ पंचमं अज्झयणं समत्तं ॥
छटुं अज्झयणं
णंदिवद्धणे
| MIM
छहस्स उक्खेवो । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं महरा णामं णयरी होत्था। भंडीरे उज्जाणे । सुदंसणे जक्खे । सिरिदामे राया । बंधुसिरी भारिया । पुत्ते णंदिवद्धणे कुमारे, अहीण पडिपुण्ण पंचिंदियसरीरे जाव ज्वराया । तस्स सिरिदामस्स सुबंधु णामं अमच्चे होत्था । साम-दंड-भेय उवप्पयाण णीइकुसले, सुपउत्त णयविहण्णू । तस्स णं सुबंधुस्स अमच्चस्स बहुमित्तापुत्ते णामं दारए होत्था, अहीणपडिपण्णपंचिंदियसरीरे. वण्णओ । तस्स णं सिरिदामस्स रण्णो चित्ते णाम अलंकारिए होत्था । सिरिदामस्स रण्णो चित्ते बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेसु य सव्वभूमियासु य, अंतेउरे य, दिण्णवियारे यावि होत्था । तेणं कालेणं तेणं समएणं सामी समोसढे | परिसा णिग्गया, राया णिग्गओ जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी जाव रायमग्गमोगाढे तहेव हत्थी, आसे, पुरिसे पासइ । तेसिं च पुरिसाणं मज्झगयं एगं पुरिसं पासइ जाव णरणारिसंपरिवुडं | तए णं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अयोमयंसि समजोइभूयंसि सिंहासणंसि णिवेसावेंति । तयाणंतरं च णं पुरिसाणं मज्झगयं पुरिसं बहुविह अयकलसेहिं तत्तेहिं समजोएभूएहिं, अप्पेगइया तंबभरिएहिं, अप्पेगइया
26
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56