Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission
View full book text ________________
विपाक सूत्र
कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! सालाडवीए चोरपल्लीए, तत्थ णं तुब्भे अभग्गसेणं चोरसेणावइं करयल जाव एवं वयहएवं खलु देवाणुप्पिया पुरिमताले णयरे महाबलस्स रण्णो उस्सुक्के जाव दसरत्ते पमोए उग्घोसिए । तं किं णं देवाणुप्पिया ! विउलं असणं पाणं खाइमं साइमं पप्फवत्थगंधमल्लालंकारे य इह हव्वमाणिज्जउ उदाह समयेव गच्छित्था ? तए णं ते कोडुबियपुरिसा महाबलस्स रण्णो करयल जाव एवं सामि त्ति आणाए वयणं पडिसुणेति पडिसुणेत्ता, पुरिमतालाओ णयराओ पडिणिक्खमंति पडिणिक्खमित्ता णाइविकिटेहिं अद्धाणेहिं सुहेहिं वसहिपायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति, उवागच्छित्ता अभग्गसेणं चोरसेणावइं करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले णयरे महाबलस्स रण्णो उस्सुक्के जाव दसरत्तं पमोए उग्घोसिए । तं किं णं देवाणुप्पिया ! विउलं असणं जाव उदाहु सयमेव गच्छित्था ? तए णं से अभग्गसेणे चोरसेणावई ते कोडुबियपुरिसे एवं वयासी-अहं णं देवाणुप्पिया!
पुरिमतालणयरं सयमेव गच्छामि । ते कोडुबियपुरिसे सक्कारेइ सम्माणेइ पडिविसज्जेइ ! २९ तए णं अभग्गसेणे चोरसेणावई बहूहिं मित्त जाव परिवुडे पहाए जाव सव्वालंकारविभूसिए
सालाडवीओ चोरपल्लीओ पडिणिक्खमइ । पडिणिक्खमित्ता जेणेव पुरिमताले णयरे, जेणेव महाबले राया, तेणेव उवागच्छइ, उवागच्छित्ता, करयल परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट महाबलं रायं जएणं विजएणं वदावेइ, वद्धावेत्ता महत्थं जाव पाहुडं उवणेइ । तए णं से महाबले राया, अभग्गसेणस्स चोरसेणावइस्स तं महत्थं जाव पडिच्छइ, अभग्गसेणं चोरसेणावई सक्कारेइ, सम्माणेइ, पडिविसज्जेइ, कूडागारसालं च से आवसहं दलयइ । तए णं से अभग्गसेणे चोरसेणावई महाबलेणं रण्णा विसज्जिए समाणे जेणेव कूडागारसाला तेणेव उवागच्छड़ । तए णं से महाबले राया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी- गच्छह ण तुब्भे देवाणुप्पिया ! विउलं असणं पाणं खाइमं साइमं उवक्खडावेह, उवक्खडावेत्ता तं विउलं असणं-४, सुरं च-६, सुबह पुप्फवत्थ-गंध-मल्लालंकारं च अभग्गसेणस्स चोरसेणावइस्स कूडागारसालं उवणेह । तए णं से कोडुबियपुरिसा करयल जाव उवणेति । तए णं से अभग्गसेणे चोरसेणावई बहूहिं मित्तणाइ जाव सद्धिं संपरिवुडे पहाए जाव सव्वालंकार विभूसिए तं विउलं असणं-४ सुरं च-६, जाव परिभुजमाणे पमत्ते विहरइ ।। तए णं से महाबले राया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे, देवाणुप्पिया ! पुरिमतालस्स णयरस्स दुवाराइं पिहेह, अभग्गसेणं चोरसेणावइं जीवग्गाहं गिण्हह, गिण्हित्ता ममं उवणेह । तए णं ते कोडुबियपुरिसा करयल जाव पडिसुणेति, पडिसुणेत्ता पुरिमतालस्स णयरस्स दुवाराइं पिहेंति, अभग्गसेणं चोरसेणावइं जीवग्गाहं गिण्हंति, महाबलस्स रण्णो उवणेति । तए णं से महाबले राया अभग्गसेणं चोरसेणावइं एएणं विहाणेणं वज्झं आणवेइ । एवं खलु गोयमा ! अभग्गसेणे चोरसेणावई पुरापोराणाणं जाव विहरइ ।
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56