Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 21
________________ विपाक सूत्र अवओडयबंधणं जाव उग्घोसिज्जमाणं | तए णं तं पुरिसं रायपुरिसा पढमंसि चच्चरंसि णिसीया-ति, णिसीयावेत्ता अट्ठ चुल्लपिउए अग्गओ घाएंति, घाएत्ता कसप्पहारेहिं तालेमाणा तालेमाणा कलुणं कागणिमसाई खावेंति, रुहिरपाणियं च पाएंति । तयाणंतरं च दोच्चंसि चच्चरंसि अट्ठ चुल्लमाउयाओ अग्गओ घाएंति, घाएत्ता कसपहारेहिं तालेमाणा तालेमाणा कलुणं कागणिमंसाइं खावेंति, रुहिरपाणियं च पाएंति । एवं तच्चे चच्चरे अट्ठमहापिउए, चउत्थे अट्ठ महामाउयाओ, पंचमे पत्ते, छटे सुण्हाओ, सत्तमे जामाउया, अट्ठमे धूयाओ, णवमे णत्तुया, दसमे णत्तुईओ, एक्कारसमे णत्तुयावई, बारसमे णत्तुइणीओ, तेरसमे पिउस्सियपइया, चोद्दसमे पिउस्सियाओ, पण्णरसमे माउस्सियापइया, सोलसमे माउस्सियाओ, सत्तरसमे मामियाओ, अट्ठारसमे अवसेसं मित्त-णाइ-णियग-सयण-संबंधि-परियणं अग्गओ घाएंति घाएत्ता कसप्पहारेहिं तालेमाणा तालेमाणा कलुणं कागणिमंसाइं खावेंति, रुहिरपाणियं च पाएंति । तए णं भगवओ गोयमस्स तं पुरिसं पासित्ता इमे एयारूवे अज्झत्थिए जाव मणोगय संकप्पे समुप्पण्णे जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-एवं खलु अहं भंते ! तुब्भेहिं अब्भणण्णाए समाणे पुरिमताले णयरे तं चेव सव्वं णिवेदेइ । से णं भंते ! पुरिसे पुव्वभवे के आसी ? जाव पावगं फलवित्तिविसेसं पच्चणुभवमाणे विहरइ ? १० एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे पुरिमताले णामं णयरे होत्था । रिद्धत्थमियसमिद्धे, वण्णओ । तत्थ णं पुरिमताले णयरे उदिए णामं राया होत्था | वण्णओ । तत्थ णं पुरिमताले णिण्णए णामं अंडयवाणियए होत्था । अड्ढे जाव अपरिभूए । अहम्मिए जाव दुप्पडिया-णंदे । तस्स णं णिण्णयस्स अंडयवाणियगस्स बहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकल्लिं कुद्दालियाओ य पत्थियपिडए य गिण्हंति, गिण्हित्ता पुरिमतालस्स णगरस्स परिपेरंतेसु बहवे काइअंडए य घूइअंडए य पारेवइअंडए य टिट्टिभिअंडए य बगि-मयूरी-कुक्कुडिअंडए य अण्णेसिं च बहूणं जलयर-थलयरखहयरमाईणं अंडाइं गेण्हंति, गेण्हेत्ता पत्थियपडिगाइं भरेंति, भरेत्ता जेणेव णिण्णए अंडवाणियए तेणेव उवागच्छंति उवागच्छित्ता णिण्णयस्स अंडवाणियगस्स उवणेति । तए णं तस्स णिण्णयस्स अंडवाणियगस्स बहवे पुरिसा दिण्णभइ-भत्तवेयणा बहवे काइअंडए जाव कुक्कुडिअंडए य अण्णेसिं च बहूणं जलयर-थलयर-खहयरमाईणं अंडए तवएसु य कवल्लीसु य कंदुसु य भज्जणएसु य इंगालेसु य तलेंति, भज्जेंति, सोल्लेंति, तलित्ता भज्जित्ता सोल्लेत्ता य रायमग्गे अंतरावणंसि अंडयपणिएणं वित्तिं कप्पेमाणा विहरंति । अप्पणा वि य णं से णिण्णए अंडवाणियए तेहिं बहूहिँ काइअंडएहि य जाव कुक्कुडिअंडएहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च महं च मेरगं च जाइं च सीधं च पसण्णं च आसाएमाणे जाव विहरइ । १२ तए णं से णिण्णए अंडवाणियए एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबई पावकम्मं समज्जिणित्ता एगं वाससहस्सं परमाउयं पालइत्ता कालमासे कालं किच्चा

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56