Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 20
________________ विपाक सूत्र तइअं अज्झयणं अभग्गसेणे | MIN तच्चस्स उक्खेवो । तेणं कालेणं तेणं समएणं पुरिमताले णामं णयरे होत्था । वण्णओ । तस्स णं पुरिमतालस्स णयरस्स उत्तरपुरत्थिमे दिसीभाए एत्थ णं अमोहदंसी उज्जाणे। वण्णओ | तत्थ णं अमोहदंसिस्स जक्खस्स जक्खाययणे होत्था | वण्णओ । तत्थ णं पुरिमताले महब्बले णामं राया होत्था | वण्णओ । तत्थ णं पुरिमतालस्स णयरस्स उत्तरपुरत्थिमे दिसीभाए देसप्पंते अडवी-संसिया एत्थ णं सालाडवी णामं चोरपल्ली होत्था । विसम- गिरिकंदरकोलंब सण्णिविट्ठा वंसीकलंक पागारपरिक्खित्ता छिण्णसेल विसमप्पवाय फरिहोवगूढा अभिंतरपाणीया सुदुल्लभजलपेरंता अणेगखंडी विदियजणदिण्ण णिग्गमप्पवेसा सुबह्यस्स वि कवियजणस्स दुप्पहंसा यावि होत्था । तत्थ णं सालाडवीए चोरपल्लीए विजए णामं चोरसेणावई परिवसइ । अहम्मिए अहम्मिटे अहम्मक्खाई अहम्माणुए अहम्मपलोई अहम्मपलज्जणे अहम्मसीलसमुदायारे अहम्मेण चेव वित्तिं कप्पेमाणे विहरइ । हण-छिंद-भिंद-वियत्तए, लोहियपाणी, बहणयरणिग्गयजसे, सूरे, दढप्पहारे, साहसिए, सद्दवेही असि लट्ठि पढममल्ले । से णं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चं जाव सेणावच्चं कारेमाणे पालेमाणे विहरइ । तत्थ णं से विजए चोरसेणावई बहूणं चोराण य पारदारियाण य गंठिभेयाण य संधिच्छेयगाण य खंडपट्टाण य अण्णेसिं च बहूणं छिण्ण-भिण्ण बाहिराहियाणं कुडंगे यावि होत्था । तए णं से विजए चोरसेणावई पुरिमतालस्स णयरस्स उत्तरपुरथिमिल्लं जणवयं बहूहि गामघाएहि य णगरघाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकोट्टेहि य खत्तखणणेहि य ओवीलेमाणे, विद्धंसेमाणे, तज्जेमाणे, तालेमाणे, णित्थाणे णिद्धणे णिक्कणे करेमाणे विहरइ, महाबलस्स रण्णो अभिक्खणं अभिक्खणं कप्पायं गेण्हइ । तस्स णं विजयस्स चोरसेणावइस्स खंदसिरी णामं भारिया होत्था । वण्णओ | तस्स णं विजयचोरसेणावइस्स पुत्ते खंदसिरीए भारियाए अत्तए अभग्गसेणे णामं दारए होत्था । अहीण पडिपुण्णपंचिदियसरीरे विण्णायपरिणयमेत्ते जोव्वण- गमणुप्पत्ते । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुरिमतालणयरे समोसढे । परिसा णिग्गया | राया णिग्गओ | धम्मो कहिओ | परिसा राया य पडिगओ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमग्गमोगाढे । तत्थ णं बहवे हत्थी पासइ, बहवे आसे पासइ, बहवे पुरिसे पासइ सण्णद्धबद्धवम्मियकवए । तेसिं च णं पुरिसाणं मज्झगयं एग परिसं पासइ |

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56