Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 11
________________ २३ |२४| २५ २६ विपाक सूत्र रोगायंकाणं एगमवि रोगायंकं उवसामित्तए, तस्स णं इक्काई रट्ठकूडे विउलं अत्थसंपयाणं दलयइ। दोच्चं पि तच्चं पि उग्घोसेह, उग्घोसित्ता मम एयमाणत्तियं पच्चप्पिणह । तणं ते कोडुंबियपुरिसा जाव तमाणत्तियं पच्चप्पिणंति ! तणं से विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोच्चा णिसम्म बहवे वेज्जा य जाव सत्थकोसहत्थगया सएहिं सएहिं गिहेहिंतो पडिणिक्खमंति पडिणिक्खमित्ता विजयवद्धमाणस्स खेडस्स मज्झंमज्झेणं जेणेव इक्काई रट्ठकूडस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता इक्काई रट्ठकूडस्स सरीरगं परामुसंति, परामुसित्ता तेसिं रोगाणं णिदाणं पुच्छंति, पुच्छित्ता, इक्काई रट्ठकूडस्स बहूहिं अब्भंगेहि य उवट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणाहि य अवद्दहणाहि य अवण्हाणेहि य अणुवासणाहिं य वत्थिकम्मेहि य णिरूहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य मूलेहि य कंदेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसामित्तए, णो चेव णं संचाएंति उवसामित्तए । तए णं ते बहवे वेज्जा य वेज्जपुत्ता य जाणया य जाणयपुत्ता य तेगिच्छिया य तेगिच्छियपुत्ता य जाणो संचाएंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसामित्तए, ताहे संता तंता परितंता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । तए णं इक्काई रट्ठकूडे वेज्ज -पडियाइक्खिए परियारगपरिच्चत्ते णिव्विण्णोसह भेसज्जे सोलसरोगायंकेहिं अभिभूए समाणे रज्जे य रट्ठे य जाव अंतेउरे य मुच्छिए जाव अज्झोववण्णे रज्जं च रटुं च जाव अंतेउरं च आसाएमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अट्टदुहट्टवसट्टे अड्ढाइज्जाई वाससयाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवम द्विइएस णेरइएसु णेरइयत्ताए उववण्णे । से णं तओ अणंतरं उवट्टित्ता इहेव मियग्गामे णयरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिंसि पुत्तत्ताए उववण्णे । तए णं तीसे मियादेवीए सरीरे वेयणा पाउब्भूया, उज्जला जाव दुर-हियासा । जप्पभिर्इं च णं मियापुत्ते दारए मियाए देवीए कुच्छिंसि गब्भत्ताए उववण्णे, तप्पभिड़ं च णं मियादेवी विजयस्स खत्तियस्स अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाया यावि होत्था । तए णं तीसे मियाए देवीए अण्णया कयाइ पुव्वरत्तावरत्त-कालसमयंसि कुडुंबजागरिया जागरमाणीए इमे एयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु अहं विजयस् खत्तियस्स पुव्विं इट्ठा कंता पिया मणुण्णा मणामा धेज्जा विसासिया अणुमया आसी । जप्पभिर्इं च णं मम इमे गब्भे कुच्छिंसि गब्भत्ताए उववण्णे, तप्पभिनं च णं अहं विजयस्स खत्तियस्स अणिट्ठा जाव अमणामा जाया यावि होत्था । णेच्छइ णं विज खत्तिए मम णामं वा गोयं वा गिण्हित्तए वा, किमंग पुण दंसणं वा परिभोगं वा । तं सेयं खलु ममं एयं गब्भं बहूहिं गब्भसाडणाहि य पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा पाडित्तए वा गालित्तए वा मारत्तिए वा एवं संपेहेइ, संपेहित्ता बहूणि 6

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56