Book Title: Agam 01 Ang 01 Acharanga Sutra
Author(s): K R Chandra, Dalsukh Malvania
Publisher: Prakrit Jain Vidya Vikas Fund Ahmedabad

Previous | Next

Page 299
________________ प्रथम अध्ययन का पुनः सम्पादन [२६५] संस्करणों के पाठों की तुलना प्रा. जे तत्थ सङ्घातमावज्जन्ति ते तत्थ परियावज्जन्ति । जे तत्थ शु. जे तत्थ संघायमावज्जन्ति ते तत्थ परियाविज्जन्ति । जे तत्थ आ. जे तत्थ संघायमावज्जंति ते तत्थ परियावज्जंति, जे तत्थ जै. जे तत्थ संघायमावज्जंति, ते तत्थ परियावज्जंति, जे तत्थ म. जे तत्थ संघायमावज्जंति ते तत्थ परियाविज्जंति । जे तत्थ सत्थं सत्थं प्रा. परियावज्जन्ति ते तत्थ उद्दायन्ति । शु. परियाविज्जन्ति ते तत्थ उद्दायन्ति । आ. परियावज्जंति ते तत्थ उद्दायंति, जै. परियावज्जंति, ते तत्थ उद्दायति ॥ म. परियाविज्जंति ते तत्थ उद्दायति । . एत्थ एत्थ एत्थ १६५. एत्थ एत्थ सत्थं सत्थं सत्थं समारम्भमाणस्स इच्चेते आरम्भा अपरिन्नाता भवन्ति । समारभमाणस्स इच्चेए आरम्भा अपरिनाया भवन्ति, समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति ।। समारभमाणस्स इच्चेते आरंभा अपरिग्णाता भवंति । एत्थ सत्थं असमारम्भमाणस्स इच्चेते आरम्भा परिन्नाता भवन्ति । शु. . एत्थ सत्थं असमारभमाणस्स इच्चेए आरम्भा परिन्नाया भवन्ति । आ. एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, जै. १६६. एत्थ सत्थं आसमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ॥ म. एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364