________________
आचाराङ्गसूत्रे
नन्वस्तु हेयोपादेयोपदेशेन परोपकारकरणात् तीर्थंकरत्वम्, कथमेतावता सर्वज्ञता तस्येति चेन्न, यतः सम्यग्ज्ञानरहितो यथोचितं हेयोपादेयोपदेशं कर्तुं न प्रभवति, यथावस्थितैकपदार्थज्ञानमपि न भवति सर्वज्ञतामन्तरेणेति प्रतिबोधयितुमाह - ' जे एगं ' इत्यादि ।
४७२
यद्वा-ननु ' एतत् पश्यकस्य दर्शनम्' इति यदुक्तं तत्र स पश्यकः किमेकमेव पदार्थ जानाति, आहोस्वित्- अनेकम् ? इति शिष्यजिज्ञासायामाह - जे एगं' इत्यादि ।
न्धसे कषायोंका वमन निरावरण ज्ञानका उत्पादक माना जाता है। जो सकल कर्मों का विनाश करता है, अथवा कर्मोंके विनाश करनेका जिसका स्वभाव है उसका नाम - " पर्यन्तकर " है, उसका यह सिद्धान्त है । जैसे तीर्थङ्कर कपायशत्रकी निवृत्तिसे सकल कर्मों के विनाशक हुए हैं उसी तरहसे उनके उपदेशानुसार अपनी प्रवृत्ति रखनेवाला अन्य भव्यजन भी सकल कर्मोंका विनाशक होता है । इसी अभिप्रायको प्रकट करनेके लिये सृत्रमें ' आदानम् 'पद रखा है । आत्मा के प्रदेशोंके साथ अष्टविध कर्म जिनसे दूध - पानीकी तरह एकक्षेत्रावगाहरूप होकर ठहरते हैं उनका नाम आदान है । वे अठारह पापस्थान हैं । अथवा कर्मों में स्थितिबन्धका कारण होनेसे कषायें भी आदान हैं, इनका वमन करनेवाला 'सगडभि ' स्वकृतभिद् होता है, अर्थात् जो भव्य कर्मों के आदानभूत कषायादिकोंका निराकरण - विनाश करता है वह अपने किये हुए कमका विनाशक होता है | सू० १ ॥
વમન નિરાવરણ જ્ઞાનનું ઉત્પાદક માનવામાં આવે છે. જે સકળ કર્મીને વિનાશ १रे छे अथवा उभेनो विनाश उखान नैनो स्वभाव छे तेनु नाम “ पर्यन्तकर" છે. તેને એ સિદ્ધાત છે જેમ તીર્થંકર કષાયશસ્રની નિવૃત્તિથી સકળ કર્મોના વિનાશક બને છે તે માફ્ક તેના ઉપદેશાનુસાર પેાતાની પ્રવૃત્તિ રાખવાવાળા અન્ય લયંજન પણ સકળ કર્મોના વિનાશક અને છે. આ અભિપ્રાયને પ્રગટ કરવા भाटे सूत्रभां 'आदानम् ' यह राजेस छे. आत्माना अहेशानी नाथे अष्टविध अभ જેનાથી દૂધ-પાણીની માફક એકક્ષેત્રાવગાહરૂપ બનીને રહે છે તેનુ નામ આદાન છે તે અઢાર પાપસ્થાનક છે. અથવા કર્મોંમા સ્થિતિમ ધનુ કારણ હોવાથી કષાયા याटु आदान छे. तेनुं वमन खावाजा 'सगडच्भि' - स्वकृतभिद् थाय छे. अर्थात् જે ભવ્ય કર્મોના આદાનભૂન કષાયાક્રિકોનું નિરાકરણ-વિનાશ કરે છે તે પોતાના કરેલા કર્મોના વિનાશક બને છે. ! સૂ૦ ૧૫