Book Title: Acharanga Sutra Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 727
________________ ६५२ अपरं च - अन्यच्च किंच मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे " ॥ ३॥ एकः प्रकुरुते कर्म, भुनक्त्येकञ्च तत्फलम् । जायते म्रियते चैक, - एको याति भवान्तरम् " ॥ ४॥ -" सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥५॥ " न खलु विघटिताः पुनर्घटन्ते, " न च घटिताः स्थिरसंगतं श्रयन्ते । तथा 66 पिपतिषुमवशं रुजन्ति वश्याः " तटतरुमाप इवाऽऽपगागणस्य ॥ ६ ॥ इति । तस्मात् स्वजनधनशरीरादिषु ममत्वं परिवर्जयेदिति ॥ भ्रू० ४ ॥ मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे " ॥ ३ ॥ इति । तथा " एकः प्रकुरुते कर्म, भुनक्त्येकञ्च तत्फलम् । जायते म्रियते चैक, - एको याति भवान्तरम् ॥ ४ ॥ सोऽहं न मे कश्चित्, नाहमन्यस्य कस्य चित् । न तं पश्यामि यस्याsहं, नासौ भावीति यो मम न खलु विघटिताः पुनर्घटन्ते, ५॥ न च घटिताः स्थिर संगतं श्रयन्ते । पिपतिपुमवशं रुजन्ति वश्याः, आवारात सूत्रे " पिपतिषुमवशं रुजन्ति वश्याः, तटतरुमाप इवापगागणस्य मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्नुभूतानि, यान्ति यास्यन्ति चापरे ” ॥ ३ ॥ इति । एकः प्रकुरुते कर्म, मुनक्त्येकश्च तत्फलम् । जायते म्रियते चेक, - एको याति भवान्तरम् ॥ ४ ॥ सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ ५ ॥ न खलु विघटिताः पुनर्घटन्ते, न च घटिताः स्थिरसंगतं श्रयन्ते । ॥ ६ ॥ इति । तटतरुमाप इवाऽऽपगागणस्य " ॥ ६ ॥ इति ।

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780