Book Title: Acharanga Sutra Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 748
________________ सम्यक्त्व-अध्य० ४. उ. ४ प्रतिरुद्धैर्युक्तोऽपि, ब्रह्मचर्ये स्थितोऽपि, आदानीयो भूखाऽपि, यदि-आदानस्रोतोगृद्धः-आदीयते-गृह्यते सावधक्रियाप्रत्तेन यत्-तदादानं-संसारवीजरूपं कर्म, तस्य स्रोतांसि शब्दादिविषयभोगाः, तत्र गृद्धा-आसक्तो भवति, तर्हि स वाला मोहोददयान्मूढः सन् अव्युच्छिन्नयन्धनः अव्युच्छिन्नं बन्धनं यस्य स तथोक्तः-अत्रुटितकर्मवन्धः स्यादित्यर्थः । किं च-स वालः अनभिक्रान्तसंयोगः स्यादित्यन्वयः । अनभिक्रान्तः अनतिलविन्तः संयोगः-मातापित्रादिसम्बन्धः, अथवा-असंयमसंवन्धो येन सः-अनभिक्रान्तसंयोगः स्यादित्यर्थः । यः पूर्व गृहीतप्रव्रज्यः पश्चाद् विषयभोगासक्तो भवति चेत्तहि स मूढः कदापि शतसहस्रभवान्तेऽपि कर्मवन्धोच्छेदं नाप्नोति, नापि मातापित्रादिसांसारिकसम्बन्धावसानं पश्यतीति वर्तुलार्थः । होकर भी, ब्रह्मचर्य में स्थित रह कर भी, तथा आदानीय-लोकमान्य हो कर भी जो आदानस्रोतोगद्ध, अर्थात् शब्दादि विषयभोगों में आसक्त हो जाता है उस बाल-अज्ञानी का कर्मबन्ध कभी भी नष्ट नहीं होता, और न वह माता-पिता आदि के सम्बन्ध को, अथवा असंयम के भाव को ही अपने से दूर कर सकता है। तथा-अज्ञानरूप अंधकार में रहने वाला यह बाल अज्ञानी, कि जो अपने हितको ही नहीं समझता है, भगवान् तीर्थङ्कर के उपदेशरूप प्रव. चनका लाभ नहीं ले सकता। विशेपार्थ:-संयम का लक्षण सिद्धान्तकारों ने इन्द्रियवृत्तिनिरोधः संथमः' इन्द्रियों की वृत्ति का निरोध करना ही बतलाया है। इन्द्रियों की वृत्ति का निरोध कर लेने पर भी यदि संयमी व्यक्ति के हृदय में उनके विषयभूत पदार्थों के सेवन के प्रति लालसा याने रागभाव बना हुआ है ચર્ચ સ્થિત રહીને અને આદાનીય-લેકમાન્ય પણ થઈને જે આદાન –અર્થાત્ શબ્દાદિ વિષયોમાં આસકત બની જાય છે તે બાળ–અજ્ઞાનીને કર્મબઘ કયારે પણ છૂટતું નથી અને તે માતા-પિતા–આદિના સંબંધને અથવા અસંયમભાવને પિતાથી દૂર કરી શકતો નથી. તથા અજ્ઞાનરૂપી અંધકારમાં રહેનાર તે બાળ અજ્ઞાની જે પિતાના હિતને પણ સમજાતું નથી તેને ભગવાન તીર્થકરના ઉપદેશરૂપ પ્રવચનને લાભ પણ મળી શકતા નથી. विपाय:-संयननु सक्ष सिद्वान्ताशेरे 'इन्द्रियवृत्तिनिरोधः संयमः' ઈદ્રિાની વૃત્તિને નિરોધ કર, તેમ બતાવેલ છે. ઇન્દ્રિયની વૃત્તિને નિરોધ કરી લેવા છતાં પણ જે સંયમી વ્યક્તિના હૃદયમાં તેના વિષયભૂત પદાર્થોના વિન કરવાની લાલસા એટલે રાગભવ થાય તે શાસ્ત્રકારની દ્રષ્ટિમાં તે વ્યક્તિ

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780