Book Title: Acharanga Sutra Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 752
________________ सम्वत्व - अध्य० ४ उ. ४ ६७५ भावमसि वर्तमानस्य वालस्य कथं सम्यक्त्वलाभासम्भवः ? इति जिज्ञासायामाह —' जस्स नत्थि ' इत्यादि । मूलम् - जस्स नत्थि पुरा पच्छा मज्झे तस्स कुओ सिया ||६| छाया- -यस्य नास्ति पुरा पश्चात् मध्ये तस्य कुतः स्यात् ॥ सू० ६ ॥ टीका -- यस्य = मोहतमसि वर्तमानस्य जीवस्य पुरा = पूर्वस्मिन् काले पश्चात् = भविष्यत्काले नास्ति = पूर्व सम्यक्त्वं नाभूत्, अग्रेऽपि न तद् भविष्यति, तस्य मध्ये =मध्यभवे- वर्तमानजन्मनि, कुतः स्यात् कथं भवेत् न भवेदित्यर्थ । " आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा " इति लोकन्यायस्य सर्वानुभवसिद्धत्वादिति भावः । अव्यवहारराश्यपेक्षयैतत् । आज्ञायाः से प्रवृत्ति ही नहीं होती । अथवा हेयोपादेय के विवेक के अयोग्य होने से ऐसे मनुष्य को सम्यक्त्व का लाभ असम्भव है, यह भी " लाभो नास्ति " इस वाक्य का अर्थ होता है, क्यों कि-' आज्ञा' का द्वितीय अर्थ बोधि- समकित है उसका लाभ ऐसे मनुष्य को होता नहीं ।। सू० ५ ॥ भावान्धकार में रहा हुआ बाल जीव सम्यक्त्व के लाभ से वंचित रहता है । इसकी पुष्टि सूत्रकार करते हैं-' जस्स नत्थि पुरा' इत्यादि । मोहरूपी अन्धकार में रहनेवाला अज्ञानी जीव पूर्व जन्म में और आगामी जन्ममें समकित के लाभ से वंचित रहता है तो मध्य अर्थात् वर्तमान जन्म में वह समकित का लाभ कर लेगा यह कैसे सम्भव हो सकता है ? अर्थात् नहीं हो सकता । 'आदावन्ते च यन्नास्ति वर्त्तमानेsपि सतथा " जिसकी सत्ता आदि और अन्त में नहीं है उसकी सत्ता वर्तमान में भी नहीं होती है । यह एक सामान्य सा नियम है । 66 પાદેયના વિવેકને અયેાગ્ય હોવાથી આવા મનુષ્યને સમ્યક્ત્વનો લાભ અસંભવ છે આ પણ “ आज्ञायाः लाभो नास्ति " मा वायनो अर्थ थाय छे, उभ } આજ્ઞા ના ખીજો અર્થ બોધિ એટલે સમકિત છે, તેને લાભ આવા મનુષ્યને થતા નથી. ॥ સૂ॰ ૫ ॥ ભાવ-અંધકારમાં રહેલાં ખાળ જીવ સમ્યક્ત્વના લાભથી વ ંચિત રહે છે. यानी पुष्टि सूत्रअ२ १३ छे -' जस्स नत्थि पुरा ' इत्यादि. માહરૂપી અંધકારમાં રહેનાર અજ્ઞાની જીવ પૂર્વ જન્મમાં અને આવતા જન્મમાં સમકિતના લાભથી વંચિત રહે છે, તેા પછી મધ્ય અર્થાત્ વમાન જન્મમાં તે સમિતનો લાભ કરી લેશે, તેના સંભવ કેવી રીતે હોય ? અર્થાત્ સ ંભવ होतो नथी. " आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा " - नी सत्ता यहि भने અંતમાં નથી તેની સત્તા વમાનમાં પણ નથી હોતી, એ એક સામાન્ય નિયમ છે.

Loading...

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780